SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया (८९) (पृ०३१४) पुणो देवगदीए अप्पाबहुगपरूवणा सुगमा । णवरि सम्मामिच्छत्त-पयला-णिदाणं गुणिदकम्मंसियगोउच्छा, मिच्छत्ताणताणुबंधीणं दुविहसंजमगुणसेढिगाउच्छं, अपञ्चक्खाण-पच्चक्खाणावरण(-वरणाणं) अंतरकरणदुचरिमसमयअणियट्टिम्मि कदगुणसे ढिसीसयगोउच्छं, केवलणाणाबरण-केवलदंसणावरण उवसंतकसायस्स उक्करसगुणसेढिगोउच्छं, सम्मत्त-देवाउग-ओहिणाणावरण-ओहिदसणाविरणाणं ओघकारणसिद्धगोउच्छाणं, अजसगित्ति-इत्थिवेदाणं अणंताणुबंधिविसंजोजणगुणसेढिगोउच्छं, छगोकसायागमंतरकरणदुचरिमसमयअणियट्टीणं कदगुणसेढीणं, पुणो पुरिसवेद० जाव सादासादे त्ति ताव पयडीणं कमेण अणियट्टिसुहुमसांपराइय-उवसंतकसायाणं कदगुणसेढिगोउच्छाणं संभवं जाणिय वत्तव्वं । वरि देवगदीए असादादो सादं विसेसाहियं त्ति भाण(भणि)दस्सेदस्स कारणं देवगदीए सुहपडिबद्धसादोदयं विसेसाहिए[-ण] अहियं होदि त्ति वत्तव्वं । पुणो सूचिदणामपयडीणं तेसिं भागहारसरूवेण दुप्पयारेण पवेसिज्जमाणपयडीणं च जाणिय वत्तव्वं । (पृ० ३१५) ___ असण्णीसु अप्पाबहुगपरूवणं सुगमं । णवरि पंचविहणिद्दाणं गुणिदकम्मंसियस्स एगगोउच्छमुवरिमपयडीणं दुविहसंजमगुणसेढिगोउच्छाणं गहणं कायव्वं । णवरि उवचारोदयणिबंधणं णिरय-मणुस-देवगदीणं णिरय-मणुस-देवाऊणं उच्चागोदाणं च उदयगोउच्छपमार्ण उच्चदे। तं जहा-तिण्णं गदीणं पुह पुह संखेज्जावलियमेत्तसमयपबद्धाणं बंधगद्धावसेण देव-मणुस-णिरयगदीणं कमेण संखेजगुणाणं दिवगुणहाणीए खंडिदेगखंडमेत्ताणि होति । पुणो तिण्णमाउगाणं असण्णिसंबंधीणं आवलियाए असंखेजदिभागमेत्तबंधगद्धेण गुणिदसमयपबद्धाणं सग-सगजहण्णाउगेण खंडिदेयखंडमेत्ताणं सादिरेयाणं, उच्चागोदम्स संखेजावलियमेत्तसमयपबद्धाणं अंतोमुहुत्तुव्वेलणकालेणुप्पण्णंतोमुहुत्तचरिमफालीए खंडिदेयखंडमेत्तपमाणं होदि त्ति वत्त व्वं । कथमेदं णव्वदे ? एदमेव अत्थं गंथपरूवणाए सिद्धत्तादो णव्वदे। एत्थ सूचिदपयडीणं पि जाणिय वत्तव्वं । एवमुक्कस्सप्पाबहुगपरूवणा गदा । (पृ० ३१८) एत्तो जहण्णपदेसुदयप्पाबहुगं उच्चदे । तं जहाजहण्णुदयो मिच्छत्ते थोवो । पृ० ३१८. कुदो ? उवसमसम्मादिहितप्पाओग्गुक्कस्ससंकिलेसेण मिच्छत्तं गदपढमसमए ओकडि. यूण असंखेजलोगपडिभागियदव्वं घेत्तणुदयसमयप्पहुडि आवलियमेत्तकालं विसेसेसहीणं(ण) कमेण रचिय तदुवरिमणिसेगे असंखेजगुणं पक्खिविय तदुवरि विसेसहीणं(ण)कमेण संच्छुहिय आवलियं गदस्स उदिण्णदव्वगहणादो। तं पि कुदो ? तत्थतणगोउच्छविसेसादो समयं पडि अणंतगुणसंकिलेसेणुदीरिजमाणदव्वमसंखेजगुणहीणं होदि त्ति उवदेसमुवलंभिय उत्तत्तादो । तस्स संदिट्ठी| स ३२३ | ७ ख ओ 2४ | सम्मामिच्छत्ते असंखेजगुणं । पृ० ३१८. कुदो ? एत्थ पुव्वं व सव्वकिरियसंभवादो। कथं ? मिच्छत्तदव्वादो असंखेजगुणहीणमेत्तसम्मामिच्छत्तदव्वेहिंतो उदीरिजमाणदव्वमसंखेजगुणं होदि। उवसमसम्मादिट्ठी सम्मामिच्छत्तं गेण्हमाणसमये मिच्छत्तपडिवजमाणसंकिलेसादो अणंतगुणहीणेण तप्पाओग्गसंकिलेसेण दंसगमोहगीयमोकडुमाणा मिच्छत्तोकडणभागहारादो असंखेजगुणहीणेगोकहिदू णुदयावलिय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy