________________
संतकम्मपंजिया
(८९) (पृ०३१४) पुणो देवगदीए अप्पाबहुगपरूवणा सुगमा । णवरि सम्मामिच्छत्त-पयला-णिदाणं गुणिदकम्मंसियगोउच्छा, मिच्छत्ताणताणुबंधीणं दुविहसंजमगुणसेढिगाउच्छं, अपञ्चक्खाण-पच्चक्खाणावरण(-वरणाणं) अंतरकरणदुचरिमसमयअणियट्टिम्मि कदगुणसे ढिसीसयगोउच्छं, केवलणाणाबरण-केवलदंसणावरण उवसंतकसायस्स उक्करसगुणसेढिगोउच्छं, सम्मत्त-देवाउग-ओहिणाणावरण-ओहिदसणाविरणाणं ओघकारणसिद्धगोउच्छाणं, अजसगित्ति-इत्थिवेदाणं अणंताणुबंधिविसंजोजणगुणसेढिगोउच्छं, छगोकसायागमंतरकरणदुचरिमसमयअणियट्टीणं कदगुणसेढीणं, पुणो पुरिसवेद० जाव सादासादे त्ति ताव पयडीणं कमेण अणियट्टिसुहुमसांपराइय-उवसंतकसायाणं कदगुणसेढिगोउच्छाणं संभवं जाणिय वत्तव्वं । वरि देवगदीए असादादो सादं विसेसाहियं त्ति भाण(भणि)दस्सेदस्स कारणं देवगदीए सुहपडिबद्धसादोदयं विसेसाहिए[-ण] अहियं होदि त्ति वत्तव्वं । पुणो सूचिदणामपयडीणं तेसिं भागहारसरूवेण दुप्पयारेण पवेसिज्जमाणपयडीणं च जाणिय वत्तव्वं ।
(पृ० ३१५) ___ असण्णीसु अप्पाबहुगपरूवणं सुगमं । णवरि पंचविहणिद्दाणं गुणिदकम्मंसियस्स एगगोउच्छमुवरिमपयडीणं दुविहसंजमगुणसेढिगोउच्छाणं गहणं कायव्वं । णवरि उवचारोदयणिबंधणं णिरय-मणुस-देवगदीणं णिरय-मणुस-देवाऊणं उच्चागोदाणं च उदयगोउच्छपमार्ण उच्चदे। तं जहा-तिण्णं गदीणं पुह पुह संखेज्जावलियमेत्तसमयपबद्धाणं बंधगद्धावसेण देव-मणुस-णिरयगदीणं कमेण संखेजगुणाणं दिवगुणहाणीए खंडिदेगखंडमेत्ताणि होति । पुणो तिण्णमाउगाणं असण्णिसंबंधीणं आवलियाए असंखेजदिभागमेत्तबंधगद्धेण गुणिदसमयपबद्धाणं सग-सगजहण्णाउगेण खंडिदेयखंडमेत्ताणं सादिरेयाणं, उच्चागोदम्स संखेजावलियमेत्तसमयपबद्धाणं अंतोमुहुत्तुव्वेलणकालेणुप्पण्णंतोमुहुत्तचरिमफालीए खंडिदेयखंडमेत्तपमाणं होदि त्ति वत्त व्वं । कथमेदं णव्वदे ? एदमेव अत्थं गंथपरूवणाए सिद्धत्तादो णव्वदे। एत्थ सूचिदपयडीणं पि जाणिय वत्तव्वं । एवमुक्कस्सप्पाबहुगपरूवणा गदा ।
(पृ० ३१८) एत्तो जहण्णपदेसुदयप्पाबहुगं उच्चदे । तं जहाजहण्णुदयो मिच्छत्ते थोवो । पृ० ३१८.
कुदो ? उवसमसम्मादिहितप्पाओग्गुक्कस्ससंकिलेसेण मिच्छत्तं गदपढमसमए ओकडि. यूण असंखेजलोगपडिभागियदव्वं घेत्तणुदयसमयप्पहुडि आवलियमेत्तकालं विसेसेसहीणं(ण) कमेण रचिय तदुवरिमणिसेगे असंखेजगुणं पक्खिविय तदुवरि विसेसहीणं(ण)कमेण संच्छुहिय आवलियं गदस्स उदिण्णदव्वगहणादो। तं पि कुदो ? तत्थतणगोउच्छविसेसादो समयं पडि अणंतगुणसंकिलेसेणुदीरिजमाणदव्वमसंखेजगुणहीणं होदि त्ति उवदेसमुवलंभिय उत्तत्तादो । तस्स संदिट्ठी| स ३२३
| ७ ख ओ 2४ | सम्मामिच्छत्ते असंखेजगुणं । पृ० ३१८.
कुदो ? एत्थ पुव्वं व सव्वकिरियसंभवादो। कथं ? मिच्छत्तदव्वादो असंखेजगुणहीणमेत्तसम्मामिच्छत्तदव्वेहिंतो उदीरिजमाणदव्वमसंखेजगुणं होदि। उवसमसम्मादिट्ठी सम्मामिच्छत्तं गेण्हमाणसमये मिच्छत्तपडिवजमाणसंकिलेसादो अणंतगुणहीणेण तप्पाओग्गसंकिलेसेण दंसगमोहगीयमोकडुमाणा मिच्छत्तोकडणभागहारादो असंखेजगुणहीणेगोकहिदू णुदयावलिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org