SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ (९०) परिशिष्ट बाहिरे छविय पुणो असंखेजलोगपडिभागियमुदयावलियम्भंतरे रचिदे त्ति । केत्तियो भागहारम्स गुणहीणपमाणो ? गुणसंकमणभागहारादो असंखेजगुणो। अहवा, तिविहदसणमोहणीयमोकड़िय उदयावलियबाहिरे सग-सगसरूवेण रचिय पुणो वि तिविहदसणमोहणीयदवाणमसंखेन्जलोगलोग(मसंखेज़लोग)पडिभागीणं गहियमेगटुं करिय सम्मामिच्छत्तसरूवेण उदयावलियभंतरे चिदो त्ति वत्तव्वं । कथमेवं रचिदो त्ति णव्वदे? अपञ्चक्खाण-पञ्चक्खाण-संजलणकोह-माण-माया लोहाणं पुह पुह सग सगवउकाणं सरिसत्तण्णहाणुववत्तीदो णव्वदे । तस्स संदिट्ठी| स 2१२ . |७ ख गु० ओ:23 सम्मचे असंखेजगुणं । पृ० ३१८. 2 कुदो ? पुव्वुत्तदुविहकारणमेत्थ वि संभवादो । किंतु पुठिवल्लं संकिलेसं एसा विसोहि त्ति दव्वमसंखेजगुणं ओकाइदि त्ति वत्तव्वं । तं चेदं | २१२ अपच्चक्खाणाणं अण्णदरमसंखेजगुणं । | ओ ख गु= पृ० ३१८. 22 कुदो ? खविदकम्मंसियो उवसंतकसायो देवलोगं गदी संतो तत्तो ओकड़िय उदयावलियबाहिरे रचिय पुणो तत्थ असंखेजलोगपडिभागियगहिददव्वं उदयावलियन्भंतरे रचियूणावलियं गदस्स जहण्णोदयं जादत्तादो । एदेण चउण्गकसायाणं सरिसत्तणं भण्णमाणेण णव्वदि' चउण्णं कसायाणं असंखेजलोगपडिभागिगं एगटुं कादूण रचेदि त्ति । पचक्खाणावर विसेसाहियं । पृ० ३१८. कुदो ? एस्थ वि पुवुत्तासेसकारणे संते वि पयडिविसेसेण विसेसाहियं जादं। एदेण खवगुवसमसेढिपरिणामाणं व सेसपरिणामाणि दवविसेसमणवेक्खियूणीकडदि त्ति वत्तव्वं । पुणो अणंताणुबंधीणं अण्णदरं असंखेजगुणं । पृ० ३१८. कुदो ? खविदकम्मंसिया(यो) सम्मत्तं पडिवन्जिय अणंनाणुबंधिचक्कं विसंजोर पुणो मिच्छत्तं गंतूण अंतोमुहुत्तेण सम्मत्तं घेत्तण बेच्छाट्ठिसागरोवमं सम्मत्तमणुपालिय मिच्छ पडिवज्जिय आवलियं गदस्स जहण्णोदयणिसेयं जादत्तादो । तं चेदं | स 2 पयलापयला० असंखेजगुणा । पृ० ३१८. ७ ख १७ उ अ ६६२ २७१२७ - को गुणगारो ? पलिदोवमस्स असंखेजदिभागो । कुदो ? खविदकम्मंसियस पश्चिमदेवेहिंतो एइंदिसुप्पजिय सरीरपज्जत्तिं समाणिदस्स पचलापचलस्स उदयमागच्छमाणसमाणगोउच्छाए उवरि सेसअसंखेजदिभागं विभंजणभागहारमिदि विवक्खाभिप्पाएण विभंजिदमिदि जादसमाणपुंजेसु पक्खित्तेसु सेसस्स असंखेजभागाणि अस्थि, ताणि कमेण थीणगिद्धि-णिद्दाणिद्दा-पयलापयला-णिद्दा-पयला-चक्खु-वचक्खु-ओहि केवलदसणावरणे त्ति असंखेजगुणहीणाणि होति । तत्थ सेसणिद्दाचउक्केसु पक्खित्तदव्वाणं असंखेजभागाणि पक्खिविय तम्मि पंचण्णं गुणसंकमेण गदव्वमवणिदे सेसमुदयगदणिसेगपमाणं होदि त्ति । तस्स ढवणा | स २ ।। णिद्दाणिद्दा० विसेसाहिया । पृ० ३१८. णिहाणिहाये विभंजगम्हि उप्पणसमाणधणम्मि सेसणिद्दाच उक्काणं तस्संबंधिसमाण हस्तलिखितप्रतौ 'भण्णमाणे ण णम्वदि? इत्येवंविधोऽत्र पाठः प्राप्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy