SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ८८ ) परिशिष्ट घेत्तवाओ। तिरिक्खा उअस्स पुव्वं व तदुविहपयारेणुप्पण्णसमयपबद्धस्स संखज्जदिभागं वत्तव्वं । वेगुब्वियसरीरस्स विगुव्वणमुट्ठाविदसंजदासंजदतिरिक्खस्स संजमासंजमगुणसेढिं भाणिदव्वं । अजसगित्ति-इत्थि-ण सयवेद-उच्चागोदाणं अणंताणुबंधिविसंजोयणगुणसेढिं गहिदूण वत्तव्यं । __ कथं तिरिक्खेसु उच्चागोदस्स संभवो? ण, पग्गहेण पग्गहिदस्स होदि त्ति पुव्वमेव परूविदत्तादो। __ ओरालिय-तेजा-कम्मइयसरीर-तिरिक्खगदि-जसगित्ति-पुरिसवेदाणं ( दाण- )लाभ-- भोग-परिभोग-वीरियंतराइय-भय-दुगुंछ-हस्स-सोग-रदि-अरदि-ओहिणाणावरण--मणपज्जवणाणावरण-ओहिदसणावरण-सुदणाणावरण-मदिणाणावरण-चक्खु-अचक्खुदंसणावरण-संजलणo-णीचागोद०-सादासादांणं दुविहसंजमगुणसे ढि-कदकरणिज्जगुणसेढीए सह तिण्णिगुणसेढीयो होति त्ति वत्तव्वं । णवरि ओहिणाणावरण ०-मणपज्जवणाण-ओहिदंसणा० सुदणाणावरण इदि तत्थ ताव एदेसिं चउण्णं पयडीणं विभंजणकमो उच्चदे-- दसणावरणस्स देसघादिउदयगोउच्छं पुव्वुत्ततिविहगुणसेढिपमाणं तिण्णं देसघादिपयडीणं यथासंभवं विभंजिदे तत्थंतिम ओहिदसणावरणदव्वं होदि । पुणो ओहिणाणावरणखओवसमजुत्तजीवस्स णाणावरणदेसघादिउदयं करेंतपुव्वुत्ततिविहगुणसे ढिगोउच्छं समयपबद्धपरिहीणं मदि-सुद-मणपज्जवणाणावरणेसु जहाकम विभंजिदे तत्थंतिमं मणपज्जवणाणावरणं (ण-) भागं होदि । तदा ओहिणाणावरणादो चउण्णं पयडीणं विभंजणेसुप्पण्णभेदो मणपज्जवणाणावरणं विसेसाहियं जादं। तत्तो ओहिदसणादरणं विसेसाहियं । केत्तियमेत्तेण? समयपबद्धस्स तिभागमेत्तेण । तत्तो सुदणाणावरणं विसेसाहिपं पयडिविसेसेण । सुगमाणि । __णवरि एत्थ तिरिक्खाणं सादासादाणं दोण्हं सरिसत्तणं अपज्जत्तकाले सुह-दुक्खाणि तिरिक्वगदीए साधारणा त्ति कारणं वत्तव्वं । अहवा भय-दुगुंछाणं वत्तव्यं । पुणो सूचिदपयडीणं णामस्स तेसि दुष्पयारभागहारसरूवं वा जाणिय वत्तव्वं । (पृ० ३१२ ) पुणो तिरिक्खजोगिणीए एवं चेव वत्तव्वं । णवरि सम्मामिच्छत्तप्पहडि जाव थीणगिद्धि त्ति तिरिक्खीण कदमंजमासंजमगुणसेढीयो, मिच्छत्ताणताणुबंधीणं दुविहसंजमगुणसेढीयो। पुणो सम्मामिच्छत्तप्पहुडि जाव सादासादे त्ति पयडीणं अणंताणुबंधीणं विसंजोजणगुणसेढीयो होदि त्ति वत्तव्वं । णवरि वेगुवियसरीर-संजमासंजमगुणसेढी होदि त्ति भाणिदव्वं । ( पृ० ३१३ ) पुणो मणुसगदोए संभवंतपयडीणं ओघभंगो चेव । णवरि मिच्छत्तप्पहुडि जाव अणंताणबंधिचउक्के त्ति दुविहसंजमगुणसेढिसीसयं, अपच्चक्खाणावर० पच्चक्खाणावर० दुविहसंजमगुणसेढि-दसणमोहक्खवणगुणसेढि त्ति तिण्णं गुणसेढीणं, पयला-णिद्दाणं उवसंतगुणसेढीणं, केवलणाणावरणाणं केवलदसणावरणाणं खीणकसायगुणसेढीणं, पुणो अघादीणं मणुस्सा उगस्स पूव्वं व दुविहपयारे उप्पण्णगोउच्छं, बेगुव्यिय-आहारसरीराणं मंजमगुणसेढीणं , अजसगित्तिणीचागोदाणं दसणमोहक्खवणगुणसेढिसहिददुविहसंजमगुणसेढीणं, छण्णोकसायाणं अपुव्वखवगस्स चरिमसमयम्मि उदयगदगुणसेढीणं, इत्थि-णउंसय-पुरिसवेद-कोध-माण-मायासंजलणाण अणियट्टिगुणसेढीणं उदिण्णाणमुवरुवरि ट्ठिदाणं, ओरालियसरीरप्पहुडि जाव सादासादे त्ति पयडीणमोघपरूविदगुणसेढीणं च गहणं कायव्वं । एत्थ सूचिदपयडीणं सव्वाणं कारणं पुळां व जाणिय वत्तव्वं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy