SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया भागेपणणिद्दा अप्पा, तदो तत्थतणविसोहीदो णिद्दाणिद्दाए तिव्वाणुभागेणुष्पण्णणिद्दम्मि विसोही अप्पं होदि । तदो पुब्बिल्लादो उदीरिददव्वादो एदम्हादो उदीरिज्जमाणदव्वं विसेसहीणं होदि । तो विपर्या डिविसेसेण भहियत्तादो उदीरिददव्वादो हीणपमाणं थोवमिदि तमेत्थ पहाणं जादं । पुण थी गिद्धीए विमेसाहियं । पृ० ३०९. कुदो ? पुव्वत्तकारणेण विसेसाहियत्तं एत्थ विसंभवादो । पुणो अनंताणुबंधिचउक्काणं अण्णदरं विसेसाहियं । पृ० ३०९. कुदो ? एत्थ पुव्विल्लदुविहगुण से ढिसीसयाहि गुणिदकम्मं सिएसुक्कस्स जहाणिसेगगोउच्छेण उदीरिज्जमाणदव्वेण ण अहिय होदूण अण्णदरसे साणंताणुबंधिकसायतिगाणं दव्वा णत्थि उक्कस्सं कमेण ( दव्वाण थिउक्कसंकमेण ) संक (कं) ताणं मेलावणट्ठे च गुणिदमेत्तत्तादो । तं चेदं | स ३२१२६४४ | केत्तियमेत्तेण विसेसाहियं ? बेत्तिभागब्भहियपंचरूवेण खंडिदेयखंड ७ ख १७ओ १५ मत्तेण । पुणो एत्थ चउण्णं कसायाणं वेदिज्जमाणदव्वाणं सरिसत्तेण जाणिज्जदि चउण्णं कसायाणं ओदिवम्मि असंखेज्जलोगपडिभागं घेत्तूणेगट्ठ करिय वेदिज्जमाणकसासु उदीरिज्जदिति । पुणो पच्च ( अपच्च) क्खाणावरणच उक्काणं अण्णदरउदी० असंखेज्जगुणा । पृ३०९. कुदो? गुणिदकम्मंसियम्स विसंजोइदअनंताणुबंधिच उक्कदव्वस्स बारसमभागं पडिच्छिदअण्णदर कसायस्स उवसमसेढि चढिय से काले अंतरं काहिदि त्ति मदो देवो होदूण तस्संतोमुहुत्तुप्पण्णस्सुद सामगगुणसेढिसीसएहिं सहगददुविहसंजम गुण से ढिसी सयदव्वं गुणिदकम्मंसियणिसेय उदीरिददव्वं च एगट्ठे कदे अण्णदरवेदिज्ज माणकसायदव्वं सेसण्णदर तिन्हं कसायाणं थिउक्कस्संकमेण दव्व मेलावणट्ठे चउग्गुणकदमेत्तमुक्कस्सुदयदळ होदि ति । तस्स संदिट्ठी स ३२१२६४४ ७ ख १२ ओ २८५ d ( ७७ पच्चक्खाणावरणं विसेसाहियं पृ० ३०९. कुदो ? मूलदव्त्रविसेसाहियत्तादो । गुणसेढिसीसयदव्वाणि समाणं होण जहाणिसेय - गोउच्छादो उदीरिददव्वाणि एदस्स अहियाणि होदिति विसेसाहियं जादं । पुणो पलाए असंखेज्जगुणं । पृ० ३०९. कुदो? उवरि उवसंतकसायस्स पढमगुणसे ढिसीसएहि सहागदपुव्वत्तदु विहगुण सेढिसीसयदव्वं सेसचउण्णं णिद्दाणं थिउवकस्संकमदव्वसमूहस्स पंचमकालं ( ? ) पलि डि ) च्छिय सगवेणुदीरित्रेण सहिदमेत्तमुदयमागदत्तादो । तं चेदं स ३२१२६४ 1 ७५५ आ २८५ २२ पुणो णिद्दाए० विसेसाहिया । कुदो ? पुव्वं व पयडिविसेसेण । सम्मत्ते असंखेज्जगुणं । पृ० ३०९. प० ३०९. कथमेदं घडदे ? उवसंत कसायगुणसेढिदव्वादो दंसणमोहक्खवणगुण सेढिदव्वस्स असंखेज्ज - गुणं । तं कुंदो? एक्कारसगुणसेढीणं परूवयगाहाए सह विरोहप्पसंगादो | ण सव्वदव्वाणमसंखेज्जभाग मोकड्डिय णिम्मिदेक्का रसगुणसेढीणं चेव एसा गाहा उत्ता, ण पुण सव्वदव्वेण निम्मद केसि पि गुणसेढींणं चरिमणिसेयम्मि उत्ता; तहा सदि संतप्पाबहुअस माणमेदेसिम - बहुगं पावेदि । एत्थ पुर्ण सव्वदव्वाणमसंखेज्जदिभाग मोकड्डिऊण णिम्मियगुणसेढि - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy