SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ७८ ) परिशिष्ट दव्वादो सव्वदव्वं घेत्तूण णिम्मिदगुणसेढीए चरिमणिसेयल्स असंखेज्जगुणत्तं विचारिज्जमाणे णयसिद्धं सुघडमिदि उत्तं । तं चेदं | स ३२१३६४ || को गुणगारो ? असंखेज्जगुणमेतोक्कड्डुक्कड्डणभागहारो| ओ २५ ।। |७ ख १७८५ केवलणाणावरणं संखेज्जगुणं । पृ० ३०९. कुदो ? खीणकसाएण केवलणाणावरणसव्वदव्यं घेतण कयगणसे ढिसीसयचरिमणिसेगगहणादो। को गुणगारो ? बेपंचभागब्भहियतिण्णि रूवाणि । ते चेत्तिया | स ३२१२६४ । केवलणाणावरणणिसेयस्स च उब्भागमेत्तं ओधिणाणीणं ओधिणाणावरणणि सेगे- ७५५८५ । हितो आगच्छमाणं पलिच्छियाहियगुणगारं किं ण उत्तं ? ण, तहा सदि (ए) णि रयगदीसु अपच्चक्खाणावरणस्सुवरि केवलदसणावरणं विसेसाहियं पावदि। ण चेद । तदो एद स एत्थ वयाणुसारी आयो त्ति गेण्णिदव्वं । ___ केवलदसणावरणं विसेसाहियाणं । पृ० ३०९. कुदो? अणियट्टिगुणट्ठाणम्मि थीणगिद्धितिगस्स' च उब्भागं सव्वसंक्रमेणागच्छमाणं पलिच्छिय खीणकसायचरिमसमए णिहा-पयलाणं चरिमणिसेयच उन्भागं पडिच्छिदसगचरिमगुणसेढिसीसयपमाणत्तादो। केत्तियमेतेण विसेसाहियं ? चउब्भागमेत्तेण । स ३२१२६४ ।। । ७ ख ४८५ देवाउगमणंतगुणं । पृ० ३०९. कुदो ? सगिपंचिदियपज्जत्तएण उक्स्सबंधगद्धाए उम्साबाहं कादूण दसवस्ससहस्सटिदिदेवाउगं बंधिय णिसेयरयणं कदपढ मणिसेयगहणादो अघादित्तादो अणंतगुणं जादं । तस्स ट्ठवणा | स ३२२७७१६ ।। | ८२७७७१६९ । पुणो णिरयाउगं विसेसाहियं । पृ० ३०९. कुदो देवाउगेण समाणसामित्ते संते वि एदम्साहियभंतरे देवाउगस्स आबाहअंतरसंकिलेसवारेण जायमाणोवलंभणादो अहियसंकिलेसवारेण बहुवमोवलंभणं जादमिदि । पुणो मणुस्साउगं संखेज्जगुणं । पृ० ३०९. कुदो ? सण्णिपंचिंदियपज्जत्तयस्स तप्पाओग्गुक्कस्सजोगिस्स उक्कस्सबंधगद्धाए जहण्णाबाह करिय तिपलिदोवमाउगं बंधिय कमेण तत्थुप्पज्जिय सव्वलहुमाउगं सवजहण्णपाओग्गजीव (वि) दव्वं मोत्तण घादिय तत्थ कदलीघादस पढमणिसेयोदयदव्वगहणादो। तं कुदो? भोगभूमीए कदलीघादमत्थि त्ति अभिप्पाएण । तं चेदं । स ३२२७७१६ । । पुणो भोगभूमीए आउगस्स घादं णत्थि त्ति भणंताइरियाणं अभिप्पाएण। ८२७७७१६ । पुव्वं बद्ध जलचराउओ जलचरेसुप्पज्जिय जलचराउवं पुव्वं व घादिय तत्य कदलीघादस्स पढमगोउच्छदव्वं गहेदव्वं । तिरिक्खाउगं विसेसाहियं । प ० ३०९. कुदो ? एत्थ पुव्वं व दुविहपयारेणुक्कस्सदव्वं होदि त्ति वत्तव्वं । किंतु परिणामविसेसे अप्पणो (व) लंभबहुत्ते विसेसाहियं जादं । पुणो एत्थ सूचिदस्स आदावस्सुक्कस्सोदयदव्वं संखेज्जगुणं । कुदो? णामस्स गुणिदकम्मंसियो बीइंदिएसुप्पज्जिय सगढिदिसंतसमाणेण ट्ठिदि लहुं घादिदूण टुविय एइंदियसुप्पज्जिय तत्थ वि द्विदीयो घादिय पुढविकाइए सुपज्जिय अंतोमुहुत्ते गदे संते आदाउदयमागच्छदि, तस्स पढमसमयमुदय मागददव्वपमाणत्तादो । एदस्स पमाणं एगसमयबद्धस्स सत्तभागस्स चउव्वीस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy