________________
७६ )
परिशिष्ट
उक्कस्सपदेसोदयो कस्स ? संजमासंजम-संजम-अणंताणुबंधिविसंजोयणगुणसेढीयो तिणि वि एगट कादूण टिदिसंजदस्स जाहे पुव्वुत्तगुणसेढिसीसयाणि तिणि वि उदयमागदाणि ताहे पंचण्हं संहडणाणं उक्कस्सो पदेसोदयो इदि भणिदं । पृ० ३०१.
एदेण पंचण्हं संहडणाणमुदइल्लाणं जीवाणं दंसण मोहवखवणसत्ती णत्थि त्ति भणिदं होदि ।
पुणो वज्जणारायणकायणाणमुदइल्लाणं (? | पि उवसमसेढिचडणसंभवं णत्थि ति जाणाविदं । जदि एवं । तो पुवावरविरोही (हो) किं ण भत्रे ? ण वा भवे, गंथांतरमाइरियाणमभिप्पायाणं सूचयत्तादो । तं कथं ? अभिप्पायं उच्चदे-एदेसिमुदयो पोग्गलविवाग करेदि । ते पोग्गला जीवाणं राग-दोसाणमप्पायणणिमित्तिसत्तिमापादयंति । जहा बाहि पोग्गलाण सत्ते विपप्पो तहा उवसमसेढोए राग-दो मुप्पाएदं ण सक्किनदि त्ति । तदो तप्फलाभ(भा) वावेक्खाए उदयो उवसमसेढीए णत्थि त्ति सूचिदं । इदरगंथेसु पदेसणिज्जरामेत्त विवक्खिय भणिदं । अहवा, उवसमसेढिचडणसत्ती एदेसि णत्थि त्ति एदमभिप्पायमिदि भ (भा) णि दव्वं ।
( पृ० ३०२, ३०९ ) पुणो जहण्णसामित्त-कालंतर-भंगविचय-णाणाजीवकालंतर-सप्णियासाणि सुगमाणि । पुणो अप्पाबहुगमिदि उक्कस्सपदेसुदयदंडयो उच्चदे । तं जहा-- मिच्छत्तस्स उक्कस्सपदेसुदयो थोवा (वो) । पृ० ३०९.
कुदो ? उदारिज्जमाणुक्कस्सदव्वेणब्भहियगुणिदकम्मंसिय उक्कस्सजहाणिसेगगोउच्छेण संजुद- (त्त) संजदमासंजम-संजमगुगसे ढिसीसयाणं दोण्हं एगीभूदं होदूण उदयमागदाणं गहणादो। तस्स ट्ठवणा | स ३२१६६४ ।। किमठटं सम्मत्त-सम्मामिच्छत्ताणं गुणसेढिसीसयाणं आगमणट्ट तिगुणं ण | ७ख १७ओप८५ । सक्किज्जदे ? ण, तेसिं गुणसेढीणं एदस्स असंखेज्जदिभागमेत्तस्म एत्थ सादिरेयकयत्तादो।
पुणो सम्मामिच्छत्तुक्क्कस्सं दिसेसाहियं पृ० ३०९.
कुदो ? दुविहसंजमगुणसेढिसीसएहिं उक्कम्सगुणिदकम्मंसियजहाणिसेगगोउच्छाहियदोण्हं कम्माणं समाणे संते पुणो मिच्छत्तुदीरणदव्वादो सम्मामिच्छत्तुदीरणदव्वं परिणामवसेण असंखेज्जगुणं जादमिदि विसेसाहियं जादं कुदो सेसदव्वाणं सरिसत्तं ? सम्मामिच्छत्तगुणसे ढिसीसयदव्वाणं जहा-गोउच्छाणं एत्थ थिउक्कस्संकमेणागदत्तादो। तस्स संदिट्टी | स ३२१६६४ ।। पुणो पयलापयलाए संखेज्जगुणं । पृ० ३०९.
७ख १७ओ २५ कुदो ? पुव्वल्लदुविहगुणसे ढिसीसयाणि उक्कस्सगुणिदकम्मंसिया जहाणिसेयसहिदपमतेणुदीरिज्जमाणदव्वसंजुदाणि होदूण सेसचउण्णं णिहाणं गुणसेढिसीसयदव्वाणं समूहस्स पंचमभागं त्थि उक्कस्संकमेण संकंतं पलि (डि च्छियूण उदयमागददव्वं घेत्तूणुक्कस्सुदयं जादत्तादो। तस्स ढवणा- | स ३२१२६४ ।। को गुणगारो ? बेपंचभागेण सादिरेयतिण्णिरूवाणि । णिहा- ७ ख५ओ प२५ णिद्दाए विसेसाहिया (यो) । पृ० ३०९.
कुदो? पुरविल्लेण सव्वहा (? पयारेण समाणे संते वि पुव्विल्लस्सुदीरिज्जमाणदव्वादो एदस्सुदीरिज्जमाणदव्वं बहुवं, तदो विसेसाहियं जादं । तं कुदो ? पयडिविसेसादो विसोहिविसेसदव्वस्स हीणत्तादो । तत्थ पयडिविसेसो णाम दव्वायित्तं । पुणो पपलापयलाए मंदाणु
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org