SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ७६ ) परिशिष्ट उक्कस्सपदेसोदयो कस्स ? संजमासंजम-संजम-अणंताणुबंधिविसंजोयणगुणसेढीयो तिणि वि एगट कादूण टिदिसंजदस्स जाहे पुव्वुत्तगुणसेढिसीसयाणि तिणि वि उदयमागदाणि ताहे पंचण्हं संहडणाणं उक्कस्सो पदेसोदयो इदि भणिदं । पृ० ३०१. एदेण पंचण्हं संहडणाणमुदइल्लाणं जीवाणं दंसण मोहवखवणसत्ती णत्थि त्ति भणिदं होदि । पुणो वज्जणारायणकायणाणमुदइल्लाणं (? | पि उवसमसेढिचडणसंभवं णत्थि ति जाणाविदं । जदि एवं । तो पुवावरविरोही (हो) किं ण भत्रे ? ण वा भवे, गंथांतरमाइरियाणमभिप्पायाणं सूचयत्तादो । तं कथं ? अभिप्पायं उच्चदे-एदेसिमुदयो पोग्गलविवाग करेदि । ते पोग्गला जीवाणं राग-दोसाणमप्पायणणिमित्तिसत्तिमापादयंति । जहा बाहि पोग्गलाण सत्ते विपप्पो तहा उवसमसेढोए राग-दो मुप्पाएदं ण सक्किनदि त्ति । तदो तप्फलाभ(भा) वावेक्खाए उदयो उवसमसेढीए णत्थि त्ति सूचिदं । इदरगंथेसु पदेसणिज्जरामेत्त विवक्खिय भणिदं । अहवा, उवसमसेढिचडणसत्ती एदेसि णत्थि त्ति एदमभिप्पायमिदि भ (भा) णि दव्वं । ( पृ० ३०२, ३०९ ) पुणो जहण्णसामित्त-कालंतर-भंगविचय-णाणाजीवकालंतर-सप्णियासाणि सुगमाणि । पुणो अप्पाबहुगमिदि उक्कस्सपदेसुदयदंडयो उच्चदे । तं जहा-- मिच्छत्तस्स उक्कस्सपदेसुदयो थोवा (वो) । पृ० ३०९. कुदो ? उदारिज्जमाणुक्कस्सदव्वेणब्भहियगुणिदकम्मंसिय उक्कस्सजहाणिसेगगोउच्छेण संजुद- (त्त) संजदमासंजम-संजमगुगसे ढिसीसयाणं दोण्हं एगीभूदं होदूण उदयमागदाणं गहणादो। तस्स ट्ठवणा | स ३२१६६४ ।। किमठटं सम्मत्त-सम्मामिच्छत्ताणं गुणसेढिसीसयाणं आगमणट्ट तिगुणं ण | ७ख १७ओप८५ । सक्किज्जदे ? ण, तेसिं गुणसेढीणं एदस्स असंखेज्जदिभागमेत्तस्म एत्थ सादिरेयकयत्तादो। पुणो सम्मामिच्छत्तुक्क्कस्सं दिसेसाहियं पृ० ३०९. कुदो ? दुविहसंजमगुणसेढिसीसएहिं उक्कम्सगुणिदकम्मंसियजहाणिसेगगोउच्छाहियदोण्हं कम्माणं समाणे संते पुणो मिच्छत्तुदीरणदव्वादो सम्मामिच्छत्तुदीरणदव्वं परिणामवसेण असंखेज्जगुणं जादमिदि विसेसाहियं जादं कुदो सेसदव्वाणं सरिसत्तं ? सम्मामिच्छत्तगुणसे ढिसीसयदव्वाणं जहा-गोउच्छाणं एत्थ थिउक्कस्संकमेणागदत्तादो। तस्स संदिट्टी | स ३२१६६४ ।। पुणो पयलापयलाए संखेज्जगुणं । पृ० ३०९. ७ख १७ओ २५ कुदो ? पुव्वल्लदुविहगुणसे ढिसीसयाणि उक्कस्सगुणिदकम्मंसिया जहाणिसेयसहिदपमतेणुदीरिज्जमाणदव्वसंजुदाणि होदूण सेसचउण्णं णिहाणं गुणसेढिसीसयदव्वाणं समूहस्स पंचमभागं त्थि उक्कस्संकमेण संकंतं पलि (डि च्छियूण उदयमागददव्वं घेत्तूणुक्कस्सुदयं जादत्तादो। तस्स ढवणा- | स ३२१२६४ ।। को गुणगारो ? बेपंचभागेण सादिरेयतिण्णिरूवाणि । णिहा- ७ ख५ओ प२५ णिद्दाए विसेसाहिया (यो) । पृ० ३०९. कुदो? पुरविल्लेण सव्वहा (? पयारेण समाणे संते वि पुव्विल्लस्सुदीरिज्जमाणदव्वादो एदस्सुदीरिज्जमाणदव्वं बहुवं, तदो विसेसाहियं जादं । तं कुदो ? पयडिविसेसादो विसोहिविसेसदव्वस्स हीणत्तादो । तत्थ पयडिविसेसो णाम दव्वायित्तं । पुणो पपलापयलाए मंदाणु For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy