SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया हित्तं, किंतु जुत्तीए विसेसाहियत्तं असंखेज्जभागाहियत्तं णव्वदे जाणाविज्जदे | तं जहा - सव्वो आउगवेदगो इदि उत्ते जीवा दुविहा घादाउवा आघादाउआ चेदि । तत्थ घादाउगाणं पमाणं सव्वाउगपरिणामट्टाणेण भजिदसव्वजीवरासी सव्वपरिणामट्ठाणाणमसंखेज्जभागमेत्तघादपरिणामद्वाणेहिं गुणिदमेत्तं होदि । तं चेत्तिया | सेसा आघादा उवा । ते चेत्तिया । १३ = २ 1 पुणो घादकारण- = २ माउट्टिदि ( दिं ) भगदि - १३ = २ णियमा असादवेदगो इदि । पृ० २८८. एदस्सत्थो उच्चदे - आघादाउओ णिच्चएण असादवेदगो चेव होदिति । कुदो ? असादेण विणा घादा उगस्स घादाभावादो । किमसादं णाम ? दुक्खं । तं च दुविहं सरीरगदं परिणामगदं चेव । तत्थ सरीरगदं बादरजीवाणं पाओग्गाणं सत्यग्गि-जलसणिआदीहि सरीरपिंडेणुप्पण्णदुक्खं । परिणामगदं बादर-सुहुमजीवाणं उवघादादिकम्माणं तिव्वाणुभागोदन - सहाएणुप्पण्णसंकिलेसपरिणामाणं परिणामगद ( दं दुक्खं । तदो दुविहअसादेण घादो संभवदित्ति उत्तं होदि । ( ७५ पुणो हस्स रदी भज्जं । पृ० २८८. १३ एदस्सत्थो - आउवघादकाले हस्स- रदीणं उदयो भयणिज्जो होदित्ति । कुदो? काउलेस्सियजीवाणं केह मरणम्मि मरणकंखा, एवं हस्स - रदीणमुदयमुवलंभादो । तदो घादाउगजीवसंखं विय हस्स -रदि- अरदि-सोगाणं वेदगद्धासमूहेण भजिय सग-सगपक्खेवेण गुणिदे दुविहरासी समुवलब्भदे । ते चेदाणि १८४ । पुणो अद्धासंखेज्जगुण विवक्खादो अघादाउगरासिं सादासादेसु विभज्जि - २५ = २५ | देसु तत्थ जेत्तिया सादवेदगा तेत्तिया हम्स-रदिवेदगा होंति । पुणो तत्थ जेत्तिया असादवेदगा तत्तिया अरदि-सोगवेदगा होंति । ते सादवेदगे तो हस्स - रदिवेदगा असंखेज्जदिभागेण विसेसाहिया जादा । पृ० २८८. तत्थ सादवेदया संदिट्टियाए एत्तिया | १३ = २ || हस्स-रदिवेदया एत्तिया | १३ = २ / १३ = २५ = २५ = २५ ( पृ० २८९ ) 1 1 पुणो द्विदिउदीरयो उदयो) वि सुगमो । णवरि जहण्णद्विदिवेदयकालम्मि णामगोदवेदणिज्जाणं जहणट्ठिदिवेदया केवचिरं कालादो होंति ) ? जहण्णुक्कस्मेणंतोमुत्तं । वरि वेदणीयस्स जहण्णेणेगसमयो, उक्कस्सेण पुव्वकोडी देसुणा ( पृ०२९१ ) इदि उत्ते एत्थ एगसमयं णाम पमत्तो चेव असंखेज्जट्ठिदिवेदगो अप्पमत्तो होदूण एगट्ठिदिवेदगो जादो, जादबिदियसमए देवो जादो । एवं एगसमय लद्धो । ण सेसेसु हेट्ठिमगुणद्वाणेहिंतो पडवण्णो एगसमयो होदि । पडवण्णो एगसमयो होदि । * मूलग्रन्थे ' आउअघादओ ' इति पाठोऽस्ति । 10 मूलग्रन्थे 'हस्य-रदिवेदया असंखेज्जा भागा विसेसा० । इति पाठांऽस्ति । For & Personal Jain Education International अणुभागोदपवणा ( पृ० २९५ ) सुगमा । पुणो पदे सुदयसामित्तपरूवणा ( पृ० २९६ ) सुगमा । णवरि उक्कस्ससा मित्तम्हि पंच संहा www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy