SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ २३. (६८) परिशिष्ट संकिलेसद्धादो विसोहिअद्धा विसेसाव्हियत्तवलंभादो । नेमि मंदिट्ठीप, 24/। पुणो सम्मामिच्छत्तस्स अवविदउदीग्या थोबा ।। 22 अवतव्य उदीरया असंखेजगुणा । पृ० २६२. सुगममेदं। पुणो भुजगारउदी० अप्पदरउदी. तुल्ला असंग्वेज- | ३३९ गुणा । पृ० २६२. कुदो सरिसत्तं ? मिच्छत्त-सम्मत्तपरिणामाणं मझे हिद-। प३ परिणामाणं परिणामस्सेदस्सुकलंभादो, तदो नत्य ट्ठिददीहं किरियापरिणदर्जीवाणं । ३०३ मरिमनवलंभाद।। (पृ. २६२) पुणो सादासाद-मोलसकसायादिपरूविदगत्तरियपयडीणमट्टिदउदीरया थोवा । कुदो ? असंखेजलोगमेत्तरकालम्स भागहारत्तु वलंभादो । पुणो अवत्तव्यउदीरया असंखे-गुणा । पृ० २६३. कुदो ? सग-सगपाओग्गंतोमुहुत्तावलियाए असंखेजदिभागमेत्तं वा उवक्कमणकालपटिभागियत्तादो। उवरिमदोपदाणि (पृ. २६३ ) सुगमाणि । कथं परावतोदयपयडीणं अवहिदपमाणसंखेज्जलोगमेत्तरं संभवो ? ण, परावत्तोदयाणं उदयाणुदयसरूवहिदाणमवहिदपदाणं चेवंतरविवक्खादो। पुणो मिच्छत्तादिपरू विदट्ठपयडीणं णामस्स धुवोदयबारसपयडीणं पृ. २६३) अप्पाबहुगाणि सुगमाणि । ____पुणो चउण्णमाउगाणमवद्विदा० थोवा । अवत्तव्यउदी. असंखेजगुणा। अप्पदरउदीर० असंखे०गुणा । भुजगारउदो० विसेसाहिया । पृ० २६३. एदेसिमत्थो सुगमो। केण कारणेण आउगाणं भुजगार० बहुवा ? पृ० २६३. एदिस्से पुच्छाए अत्थो उच्चदे-मिच्छाइट्टिम्मि उदीरिज्जमाणसव्वकम्माणमाउगवजाणं भुजगारुदीरगादो अप्पदरुदीरगा विसेसाहिया जादा । आ उगाणं पुण अप्पदरादो भुजगारा बहुवा केण कोरणेण जादा इदि पुच्छिदं हादि । पुणो तस्स उत्तरमाह जे असादा अपज्जत्ता ते असादोदएण बहुवयरवदे त्ति (बहुवयरा बटुंति )। जे साद(साद।) अप[ज]त्ता ते बहुवयरा सादोदएण परिहायंति, थोवयरा वडति ति । _____एदस्सत्थो उच्चदे- जे जीवा असादा असादसंकिलेसपरिणदा अपजत्त(त्ता) पज्जत्तीहिं असंपुण्णा होदूण ढिदा मज्झिमसंकिलेसपरिणदा ते जीवा असादोदएण दुक्खाणुभवणरूवेग विदा बहुवयरा बहुजीवा वढंति आउगस्स भुजगारं कुवंनि । पुणो एदेण उवरिमसादोदयपरूवर्णाम्म थोवा वडति त्ति उत्तवयगेग सूचिदत्यो उच्चदे-थोवा जोवा विसोहिपरिणदा असादोदयमझिमविसोहिपरिणद(दा) अपजत्ता च अप्पदरं कुवंति त्ति । पुणो जे जीवा साद(दा) विसोहिपरिणाममज्झिमविसोहिपरिणद(दा) अपज्जत्ता च ते जीवा बहयरा बहधा(वा) जीवा सादोदएण सुहाणुभवणरूवेण हिदा परिहायंति- अप्पदरं कुव्वंति, थोवयरा वइंति-थोवा जीवा संकिलेसपरिणद(दा) अपज्जत्ता च भुजगारं कुर्वनि त्ति भणिदं होदि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy