________________
संतकम्मपंजिया
(६७) पमसापमनद्धाम ओहिणाणमहेदु(ब्रु)कम्मविमोहीहि ओकड्डिय मुट्ठमीकय[उदय]गोउच्छत्तादो इदि । पृ. २५३.
एदम्मथो- ओकट्टिददव्वं परिणामयनं (यं, नं) पहागणं 'पा कद, मंगो उच्छं चेव पहाणं कदं । एवं संत सव्वेसि कम्माणं आउचकामा उन्नाववजाणं मेसाणमसंग्जसमयपवद्धदारणं पावेदि । कुदो ? अप्पसत्यमरणेण सव्वेसि कामाणं गुणमेदि उदयदंगणादी ।
पुणो भुजगारपरूयणा सुगमा । गरि अपाबहुगम्मि किचियत्वं भणिस्मामी । नं जहामदिआवरणस्स अवहिद उदीरया थोवा इदि उत्तं । पृ. २६१.
तं कधं ? असंखजलोगपरिणामपडिभागियत्तादो। कथं निण्णमद्धाणं समासपडिभागियमिदि ण घेपदे ? ण, तहा घेप्पमाणे सादादिपरावत्तोदये पय डोणं पुरदो भागमाणप्पाबहुगाणं विघडणादो।
भुजगारुदीरया असंखेजगुणा । पृ० २६१.
कुदो ? मदिआवरणवेदगसव्वगसिस्स किंचूणदुभामेत्तादो। तं पि कुदो ? विसोधिअद्धा वि संचिदत्तादो।
पुणो अप्पदरउदीरया विसेसाहिया । पृ० २६१.
कुदो ? एदस्स पाओग्गसव्व जीवगसिम्स सादिरेयदुभागनादो। पदं पि संकिलेसद्धासंचिदमिदि घेत्तव्यं । तसिं दृव गा| १३=५|
पुणो पचण्हं दंसणा- 2 वरणाणं एवं चेव वत्तव्यं । णवरि अवाहिदउदीरया थोवा । अवत्तव्य- ९| उदीरया असं०गुणा । पृ० २६१. उवरि दो पदाणि पुव्वं व|_ १३७ | व |.१२७१३ | १३४ | १३५ , एदं गंथे उत्तं ।
2 |५=2/२७ ५९] ५९ । अथवा अवत्तव्य उदीरया थोवा । अट्ठिद उदीरया असंखेज गुणा । कुदो ? अद्विद-भुजगारप्पदरअद्धाभो कमेण सत्तसमय(या) आवलियाए असंखेजदिभागो। तत्तो संखेजभागुत्तराओध(द)रिय पुवं व पुह पुह् पंचणिोदयजावगसिपमाणम्मि आणिय तिविहरासिं हविय पुणो सगसगसव्वद्धाहि पुह पुह पंचणिदुदीरणरासिओवट्टिदे अवत्तव्व उदीरया हांति, ते पुश्विल्ल रामीण पुह पह हेट्ठा हविय जोइदे तहोवलंभादो । ते चेदे |१२२५ । कथमेत्य अवविद उदीरयाणं मग्गणटुं असंखेजलोगपडिभागो ण लद्धो ? ण, णिद्दोदएण । ७२९ परवसीभदाणं मंदपरिमाणं नारिमणियमस्सेदेसि कम्माणमभावादो।
पुणो सम्मत्तस्स सव्वत्थोवा अवहिद- उदीरया। पृ० २६१.
कुदो ? असंखेजलोगपडिभागियतप्पा- ओग्गासंखेजभागहारम्स वेदगसम्मा दिदिरासिम्मि उवलंभादो।
पुणो अवत्तव्य उदीरया असंखेजगुणा १३) इदि । पृ. २६२. कुदो ? सगुवक्कमणकालेणीवधि(ट्रि)द- - वेदगमम्मत्तगसिपमाणत्तादो। उवरिमदोपदाणि पुव्वं व । णवरि भुजगारपदमुवरि कादव्वं । कुदो ? सम्मादिट्ठीसु
१३.
श
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org