SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया (६७) पमसापमनद्धाम ओहिणाणमहेदु(ब्रु)कम्मविमोहीहि ओकड्डिय मुट्ठमीकय[उदय]गोउच्छत्तादो इदि । पृ. २५३. एदम्मथो- ओकट्टिददव्वं परिणामयनं (यं, नं) पहागणं 'पा कद, मंगो उच्छं चेव पहाणं कदं । एवं संत सव्वेसि कम्माणं आउचकामा उन्नाववजाणं मेसाणमसंग्जसमयपवद्धदारणं पावेदि । कुदो ? अप्पसत्यमरणेण सव्वेसि कामाणं गुणमेदि उदयदंगणादी । पुणो भुजगारपरूयणा सुगमा । गरि अपाबहुगम्मि किचियत्वं भणिस्मामी । नं जहामदिआवरणस्स अवहिद उदीरया थोवा इदि उत्तं । पृ. २६१. तं कधं ? असंखजलोगपरिणामपडिभागियत्तादो। कथं निण्णमद्धाणं समासपडिभागियमिदि ण घेपदे ? ण, तहा घेप्पमाणे सादादिपरावत्तोदये पय डोणं पुरदो भागमाणप्पाबहुगाणं विघडणादो। भुजगारुदीरया असंखेजगुणा । पृ० २६१. कुदो ? मदिआवरणवेदगसव्वगसिस्स किंचूणदुभामेत्तादो। तं पि कुदो ? विसोधिअद्धा वि संचिदत्तादो। पुणो अप्पदरउदीरया विसेसाहिया । पृ० २६१. कुदो ? एदस्स पाओग्गसव्व जीवगसिम्स सादिरेयदुभागनादो। पदं पि संकिलेसद्धासंचिदमिदि घेत्तव्यं । तसिं दृव गा| १३=५| पुणो पचण्हं दंसणा- 2 वरणाणं एवं चेव वत्तव्यं । णवरि अवाहिदउदीरया थोवा । अवत्तव्य- ९| उदीरया असं०गुणा । पृ० २६१. उवरि दो पदाणि पुव्वं व|_ १३७ | व |.१२७१३ | १३४ | १३५ , एदं गंथे उत्तं । 2 |५=2/२७ ५९] ५९ । अथवा अवत्तव्य उदीरया थोवा । अट्ठिद उदीरया असंखेज गुणा । कुदो ? अद्विद-भुजगारप्पदरअद्धाभो कमेण सत्तसमय(या) आवलियाए असंखेजदिभागो। तत्तो संखेजभागुत्तराओध(द)रिय पुवं व पुह पुह् पंचणिोदयजावगसिपमाणम्मि आणिय तिविहरासिं हविय पुणो सगसगसव्वद्धाहि पुह पुह पंचणिदुदीरणरासिओवट्टिदे अवत्तव्व उदीरया हांति, ते पुश्विल्ल रामीण पुह पह हेट्ठा हविय जोइदे तहोवलंभादो । ते चेदे |१२२५ । कथमेत्य अवविद उदीरयाणं मग्गणटुं असंखेजलोगपडिभागो ण लद्धो ? ण, णिद्दोदएण । ७२९ परवसीभदाणं मंदपरिमाणं नारिमणियमस्सेदेसि कम्माणमभावादो। पुणो सम्मत्तस्स सव्वत्थोवा अवहिद- उदीरया। पृ० २६१. कुदो ? असंखेजलोगपडिभागियतप्पा- ओग्गासंखेजभागहारम्स वेदगसम्मा दिदिरासिम्मि उवलंभादो। पुणो अवत्तव्य उदीरया असंखेजगुणा १३) इदि । पृ. २६२. कुदो ? सगुवक्कमणकालेणीवधि(ट्रि)द- - वेदगमम्मत्तगसिपमाणत्तादो। उवरिमदोपदाणि पुव्वं व । णवरि भुजगारपदमुवरि कादव्वं । कुदो ? सम्मादिट्ठीसु १३. श Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy