SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ २७ (६६) परिशिष्ट पुणो भुजगारपरूवणा सुगमा । पृ० २३१. पुणे। वि अप्पाबहुगम्मि ( पृ० २३६ ) किंचि अत्थं भणिस्सामो । तं जहा आभिणिबोहिय० अवहिदउदीरया थोवा । पृ० २३६. फुदो ? एवं वेदगसव्वजीवरासिम्सासंखेजलोगमेत्तपडिभागियत्तादो। तं कुदो ? अणुदीरणकालभजिदवेदगरासिस्स अवदिउदीरणकालगुणिदमेत्तत्तादो । अप्पदरउदी० असंखेजगुणा । पृ० २३६. कुदो ? विसोहिअद्धाए हिदकिंचूणदुभागमेत्तसव्वजीवरासिपमाणत्तादो। पुणो भुजगारुदीरणा विसेसाहिया। पृ० २३६. कुदो ? संकिलेसाए संचिदूट्टिदजीवरासिम्स सादिने यदुभागपमाणत्तादो । केत्ति यमेत्तेण सादिरेयं ? संखेजभागमेत्तेण । तेसिं हवणा १३।५।। एवं सुदणाणावरणादिसत्तपयडीणं ९ वत्तव्यं । पृ० २३६. तदो दंसणावरणीयं-सादासाद- १३४ सोलसकसाय-अट्ठणोकसायाणं सव्वत्थोवमवद्विदउदीरया । पृ० २३६. सुगममेदं। 221 अवत्तव्वउदी० असंखेजगुणा । पृ० २३६. कुदो ? अंतोमुहुत्तपडिभागियत्तादो । तदो उवरिमदोपा(प)दाणि (पृ० २३६) सुगमाणि । पुणो उवरि उच्चमाणपयडीणं अप्पाबहुगाणि सुगमाणि । पुणो पदणिक्खेवाणं परूवणा सुगमा (पृ० २३७ ) । णवरि जहण्णवडिसामित्ते (पृ० २४४) वेगुम्वियजहण्णाणुभागुदीरणवड्डी कस्स ? बादरवाउजीवस्स बहुसमयं उत्तरं विगुविदस्से त्ति (पृ० २४८) उत्तं । __ किमढे दुसमउत्तरविगुश्विदस्स ण दिजदे, जहण्णवडि तम्मि चेव दिस्समाणत्तादो ? सञ्च मेवं होदि, किंतु बहुसमयं विगुश्वियम्स मंदपरिणामत्तादो एत्थतणदु समयवद्धिं घेत्तव्वं ति उत्तत्तादो। एवं अणुभागुदीरणा गदा।। पुणो एदस्सु( पदेसु )दीरणाए (पृ० २५३) मूलपयडिउदीरणपरूवणा सुगमा । (पृ०२५३) उत्तरपयडिउदीरणाए उकस्ससामित्तं परविदसुत्ते पंचणाणावरण-छदसणावरण-सम्मत्तचउसंजलण-तिण्णिवेद - मणुसगदि-पंचिंदियजादि - आरालिय-तेजा-कम्मइयसरीर-तब्बंधण-संघादछस्संठाणाणं ओरालियंगोवंग-बजरिसहादितिण्णिसंघडण-पंचवण्ण-दोगंध-पंचरस-अट्टफास-अगुरुग. लहुगचउक्क-दोविहायगदि-तस-बादर-पज्जत पत्तयसरीर-थिराथिर-सुभासुभ-सुभग-सुस्सर-दुस्सरआदेज-जसगित्ति-णिमिण-तित्थयर-उञ्चागोद-पंचतराइयाणं उक्करसुदीरणदव्वं असंखेजसमयपबद्धपमाणमिदि घेत्तव्वं । सेसाणं पयडीणमसंखेजलोगतप्पडिभागियं उदीरणदव्वमिदि वत्तव्वं । एवं उदीरिददव्वं चेव पहाणभावेण भणिदमण्णहा ओहिणाणं ओहिदसणावरणं व उदयगोउच्छसहिदुदीरणदव्वग्गहणं पावदि । तं कथं ? एदेसिं दोण्हमुक्कस्सुदीरणमोहिलाभे ण होदि त्ति उत्तं' । तस्स कारणं भणिदं । , मूलमन्थे 'णवरि विणा श्रोहिलंभेण' इति पाठोऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy