SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया (६५) पुणो णिरयगदीए एक्कवचासपयडीणं उत्तप्पा बहुगेण सूचिदेक त्तीसपयडीणं, पुणो तिरिक्खगदी गूणसपिडीणं उत्तप्पाहुगेण सूचिदपंचहत्तरिपयडीणं, पुणो मणुसगदीसु सट्ठिपयडी उत्तप्पा बहुगेण सूचिदसत्तसट्ठिपयडीणं, देवगदी सुत्त चडवण्गपय डीणमप्पाबहुगेण सूचिदबत्तीसपाबहुगेण च परिणाम-भवपञ्च इयादिकारणेहि जासिं जम्मि जम्मि पयडीए संबंधमत्थि तम्मि तम्मि तेसिं तेसिं पवेसिय वत्तव्वाओ । णवरि भगदीसु सुभपयडीगं अणुभागाणं वड्डीए कारणं असुभपयडीए(णं) ओवड (दृ) णाए च कारणं, पुणो असुभगदीसु एदेसिं विवज्जासाणं च कारणं, अधिणाण-ओधिदंसणावरणाणं खओवसम सहगद्गदीसु ओवट्टणमिदरगदीसु वड्डीए च कारणं जाणिय वतव्वं । ( पृ० २२६ ) पुणो जहण्णाणुभागउदीरणप्पा बहुगम्मि लोभसंजलणप्पहुडि जाव णउंसगवेदत्ता वेग (वेदं तावेग) हाणियाणं, मणपज्जवणाणावरणप्पहुडिबिट्ठाणियाणं जाव मिच्छत्ता त्ति ताव कारणं सुगमं । तत्तो ओरालिय० अनंतगुणं । पृ० २२७. कुदो ? सुहत्तादो । वेव्विय० अणंतगुणा । पृ० २२७. कुदो ? तत्तो वेगुव्वियं होदूण द्विदो वि सुहयरत्तादो अनंतगुणं जादं । एवं उवरि वि दव्वं जाव तिरिक्खगदीदो गिरयगदि अनंतगुणं जादेति । एत्थ तिरिक्खगदीदो णिरयगदिसंतमणंतगुणं चैव कारणं तो वि भवपश्चइयसंबंधिअंतरंगकारणसण्गिहाणबलेण तहाभावविरोहादो । तदो उवरि देवगदि त्ति वत्तव्वं, सुगमकारणतादो । वरि पुत्तप्पा बहुगेसु गुणट्ठाण | णमघादि घादिकम्माणं परिणामपश्चयाणं सुहासुहपयडी चयविसेसेण जाणिय वत्तव्वं । दो णीचागोदाणं अजसगित्तीए च अनंतगुणा । पृ० २२७. कुदो ? संतबहुत्तादो । पुण असादमणंतगुणं । पृ० २२७. कुदो ? पुव्युत्तकारणत्तादो । पुणो उच्चागोदमणंतगुणं । पृ० २२७. कुदो ? जदिवि संतं थोवं तो वि असादमेइंदियादिसु सव्वत्यमुदीरेदि, उद्यागोदाणं पुण पंचिदिए चेव उदीरेदि त्ति अनंतगुणं जादं । पुणो जसगित्ति अणंतगुणं । पृ० २२७. कुदो ? सत्ता (संता) णुसारित्तणेण जादं । पुण सादमणंतगुणं । पृ० २२७. कुदो ? पुव्युत्तकारणत्तादो । पुणो रिया उगमणंतगुणं । देवाउगमणंतगुणं । पृ० २२७. कुदो ? संतबहुत्तावेक्खत्तादो । एवमोघपरूवणा गदा । तदो अणंतरमादेसपरूवणं गदीसु ओघं चेव अणुमणिय वक्तव्वं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy