SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट पुणो तिरिक्खगदीए० अणंतगुणहीणा । पृ० २१७. कुदो ? समाणसामित्ते संते वि देसघादि-अघादिपयडिविसेसणादो। पुणो एत्थ सूचिदकक्क (क्ख ) ड-गरुवाणं दोण्हं । २ । पयडीणमुदीरणा अणंतगुणहीणा । कुदो ? एयंतभवपच्चइयत्तादो। पुणो वि सूचिदमदमज्झिमच असंठाण-पंचंतिमसंहडणाणमिदि । ९ । णवपयडीणं उदीरणा तत्तो समाणं वा हीणं वा होदि त्ति वत्तव्यं, भवपच्चइयादिकारणेहि समात्तादो। पुणो कमेण णिरय-देव-मणुस-तिरिक्खाणुपुब्बी इदि चत्तारि । ४ । वि अणंतगुणहीणाणि होति त्ति वत्तवाणि। तत्तो चरिंदियजादी। १_1 अणंतगुणहीणं जादिवसेण होदि त्ति वत्तव्यं । पुणो चक्खुदंसण०उदीरणमणंतगुणहीणं । पृ० २१७. कुदो सुदणाणावरणबंधाणुभागादो अणंतगुणभूदचक्खुदंसणस्स बंधाणुभागं तिरिक्खगदीदो अणंतगुणहीणं जादं ? ण, चक्खुदंसणावरणखओवसमजुत्तजीवस्स तक्खयोवसममाहप्पेण उदयावलियं पविस्समाणाणुभागं अग्गीए दाविदपिछोक्ख (पिंडो व्व ) अदीव ओहट्टदि त्ति तं थोवं जइ वि तक्खयोवसमविरहिदतीइंदिएण उदीरिदअणुभागमुक्कस्स जादं तो वि तं थोवं जादिवसेण जादं । तत्तो आदावमणंतगुणगुणहीणं । तत्तो एइंदिया (य-) थावराणि सरिसाणि अणंतगुणाणि । पुणो सूचिदपयडि तीइंदियकम्म चक्खुदंसणेण सरिसं। तत्तो बेइंदियमणंतगुणहीणं । तत्तो कमेण सुहम-साहारण-अपज्जत्ता च हीणाओ होंति त्ति वत्तव्वं । एवं एत्थ अट्ठ पयडीयो होति । ८ ।। पुणो सम्मामिच्छत्तुक्क० अणंतगुणहीणं । पृ० २१७. कुदो ? मिच्छत्तजहण्णाणुभागादो चक्खुदंसणावरणमणंतगुणमुदी रेदि, सम्मामिच्छतं पुण तत्तो अणंतगुणहीणं सव्वघादु (सव्वदा उ-) दीरेदि त्ति। पुणो दाणंतराइय० अणंतगुणहीणं । पृ० २१७. कुदो ? खओवसमपयडीणं जम्मि जादिम्मि खओवसमो वड्ढि तम्मि जादिम्मि अणुभागो वड्ढदि । णवरि मदि-सुदावरणं मोत्तूण तदो एइंदिएसु उक्कस्साणुभागमुदीरेंतो वि देसघादिबिट्ठाणियाणुभागं चेव जादत्तादो । पुणो लाभांतराइयमणंतगुणहीर्ण । भोगांतराइयमणंतगुणहीणं । परिभोगांतराइयमणंतगुणहीणं । पृ० २१७. ___ कुदो ? दाण-लाभ-भोग-परिभोगाणं माहप्पणि विचारिज्जमाणे संसारिजीवेसु कमेण थोव-थोवमाहप्पदंसणादो। तदो तदणुसारिपयडी वि होंति त्ति वत्तव्वं । पुणो अचक्खुदंसणस्स० अणंतगुणहीणा । पृ० २१७. कुदो? परिभोगांतराइय-अचक्खुदंसणाणि दो वि सुहुमेइंदिएसुप्पम्णपढमसमए लद्धियक्खरं जादं तो वि पयडिविसेसेणप्पं जादं । पुणो वीरियंतराइयमणंतगुणहीणं । पृ० २१७. कुदो? पर्याडविसेसेण थोवं जादं। अहवा दसणं जीवस्स लक्खणभूदं, वीरियस्स तदभावादो अप्पं जादं । तदो तदणुसारि तेसिं ...धि कम्मं पि होदि त्ति वत्तव्यं । पुणो वेदगसम्मत्तमणंतगुणहीणं । पृ० २१७. कुदो ? देसघादिप्फद्दयाणं सम्मादिट्ठीहिं उदीरिदत्तादो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy