SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया पुणो णिरयगदीए० उदीरया अनंतगुणहीणा । पृ० २१७. कुदो ? अजसगित्ति-णीचा गोदाणुभागबंधादो अनंतगुणहीणस्सेदस्स बंधस्स णिरयमत्तकज्जस्स अप्पत्तसिद्धीए । देवगदीए० उदीरणा अनंतगुणहीणा । पृ० २१७. कथं कम्मइयाणुभागबंधादो अनंतगुणाणुभागबंधदेवग दिउदीरणं णिरयगदीदो अनंतगुणहीणं जादं ? ण, भवपच्चइयेण दो वि सामण्णे संते संकिलेस - मज्झिमपरिणामे णुदीरणकयविसेसत्तादो | पुणो रदीए० उदीरणा अनंतगुणहीण । । पृ० २१७. कुदो ? पंचाणुत्तर - सदर सहस्सारदेवेसु कमेण सामित्तसंभवादो सुभपयडीण मणुभागादो असुहपयडीण मणुभागस्स थोवत्तं णायगदत्तादो । हस्सस्स उक्क० अनंतगुणहीणा । पृ० २१७. कुदो? देसघादि - अघादिपयडीणं परिणामपच्चइय-भवपच्चइयाणं कयपयडिविसेसत्तादो । णिरयाउगस्सुदीरणा अनंतगुणहीणा । पृ० २१७ कुदो ? सुहासुहपयडिविसेसादो मिच्छाइट्टिणा बद्धाणुभागत्तादो वा अप्पं जादं । पुणो मणुसगदीए उदीरणा अनंतगुणहीणा । पृ० २१७. कथं बंधेण णिरयगदिअणुभागादो अनंतगुणभूदकेवलणाणावरणभागादो अनंतगुणस्स मणुसग दिउदीरणा अनंतगुणहीणं जादं ? ण, भवपच्चइएण जादिवसेण बिट्ठाणाणुभागुदीरणं जादत्तादो | पुणो एत्थ सूचिदपंचिदिय- वज्जरि सहसंघडणाणं दोन्हं पयडीणं । २ । उदीरणा मणुस - गदिउदीरणाए समाणं वा हीणं वा होदित्ति वत्तव्वं भवपच्चयादिसमाणकारणोवलंभादो । ओरालियसरीर० अनंतगुणहीणा । पृ० २१७ कथं मणुसदिअणुभागबंधादी अणंदगुणहीणबंधाणुभागस्सेदस्स अदीव थोवत्तं ? जादिवसेण सुभतरपयडिविसेसेण बिट्ठाणियउदीरणाजादत्तादो । एत्थ सूचिदतब्बंधण संघादगोवंगमिदि तिहं पयडीणं । ३ । उदीरणा सरिसादो सरिसा त्ति वत्तव्वं । ( ६३ मनुस्सा उगं० अनंतगुणहीणं । पृ० २१७. कुदो ? सम्मादिट्ठिओरालियस रीराणुभागादो मिच्छादिट्ठिणा बद्धमणुस्सा उगमणंगुणही होदिति । तिरिक्खाउग० उदीरणमणंतगुणहीणं । पृ० २१७. कुदो ? सुभतर - सुभपय डिविसेसादो । पुणो इत्थिवेदस्स० अनंतगुणहीणा । पृ० २१७. कुदो ? अप्पसत्यत्तादो कम्मभूमियतिरिक्खेसु भवपच्चइएण उदीरिदत्तादो । पुरिसवेदस्स० उदीरणा अनंतगुणहीणा । पृ० २१७. कुदो ? तत्तो एदस्स अदीव अप्पसत्तिजुत्ताणुभागत्तादो । ४४ मलग्रन्थेऽतः प्राक् देवाउ० अणं ० ग० हीणा ' इत्येतदधिकं वाक्यं समुपलभ्यते । For Private & Personal Use Only Jain Education international " www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy