SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ • ६२ ) परिशिष्ट पुणो णउंस वेदस्स अणु० उदी० अनंतगुणहीणं । पृ० २१७. कुदो ? णाणसत्तिपच्चा (च्छा) दयअणुभागादो चारित्तस्स पच्छादयमाणाणुभाग थोवत्तं णायगदत्तादो । एत्थ सूचिदपयडीणं काल-णील-दुगंध - तित्त- कडुग-सीद लुक्ख उवघादअथिरासुभामिदि दसपयडीणं । १० । परिणामपच्चएणुदीरिज्जमाणाण मेदेसि णउंसयुदीरणाए समाणुदीरणकारणे संते वि पोग्गलविवाइत्तणेण अप्पं जादमिदि वत्तव्वं । पुणो हुंडसंठाण० अणु० उदी० अनंतगुणहीणं होदि । एदमेगं । १ । पोग्गलविवाइ भवपच्चयित्तादो | सूचिदं गदं । पुणो थीण गिद्धिउदीरणमणंतगुणहीणं । पृ० २१७. कुदो ? इट्ठावागग्गिस माणसंतावमुप्पाययणउंसयवेदाणुभागादो दंसणखओवसमं मोत्तूण दंसणोवजोगं थोवकालं पच्छादयंतस्स उदयावलियमणंतगुणहीणेण पविस्समाणस्स अणुभागुदीरणस्स बंध संतेहि वि थोवं जादं । पुणो अरदि० अनंतगुणहीणं । पृ० २१७. कुदो ? थी गिद्धअणुभागादो दंसणोवजोगं विणासिय अवत्तव्वजीवगुणमविणासयादो गुणहीणाणुभागस्स चारितपरिणामम्मि अरदिं उप्पादयअरदिअणुभागस्स थोवत्तं णायसिद्धत्तादो । पुणो सोगस्स अणु० उदी० अनंतगुणही० । पृ० २१७. कुढो ? चारितविसएस इंदियविसएसु अरदिउप्पाययअरदिअणुभागादो इट्ठजण विगमेण विसयविगमेण च अरदिपुव्वं सोगमुप्पायय सोगाणुभागं थोवत्ता दो । पुणो भयं० अनंतगुणहोणं । पृ० २१७. कुदो ? दो वि परावत्तणोदएण समाणत्ते संते सोगाणुभागुदी रणकालादो भयाणुभागुदीरणकालमसंखेज्जगुणहीणं जादे तस्संबंधी संते वि अनंतगुणहीणं होदिति णव्वदे | पुणो दुगंछाए उदीरणा अनंतगुणहीणा । पृ० २१७. कुदो ? भयादो उप्पज्जमाणदुक्खादो दुगुंछाए उपज्जमानं णं, किलच्छापुव्वं व दुक्खमपमिदि पडिविसेसेण थोवं जादं । पुणो णिद्दाणिद्दाए० उदीरणाणंतगुणहीणा । पृ० २१७. कुदो ? दुक्खुप्पाययादो दुगंछाणुभागादो दुक्खभावेण दंसणोवजोगमप्पं पच्छादयं तस्स अणुभागस्स थोवत्तणायसिद्धत्तादो । पुणो पयलापयलाए० अनंतगुणहीणं । पुणो णिद्दाए० अनंतगुणहीणा । पुणो पयलाए० अनंतगुणहीणा । पृ० २१७. एदाणि तिणि वि अप्पाबहुगपदाणि सुगमाणि पयडिविसेसावेक्खाए थोवथोवाणि जादाणि त्ति । पुणो अजसगित्ति-णीचागोदाणं उदीरणा अनंतगुणहीणा । पृ० २१७. कुदो ? दंसणोवजोगपच्छादण य पचलादो उवजोगपुव्वमाणोदएण परिणदजीवस्स अजगत्ति-णीचा गोदाणुभागं दुक्खमुग्पादयत्तादो थोवं जादं । एत्य सूचिदप्पसत्थविहायगदिदुभग दुस्सर-अणादेज्जमिदि चत्तारि पयडीणं । ४ । उदीरणाए पुत्रवत्तदोन्हं पयडीणमुदीरणाए एयंतरभवपच्चयादिकारणसामग्गीए समाणं वा होणं वा होदि त्ति वत्तव्वं, एगदरस्स णिण्णयकरणोवायाभावादो । Jain Education International ० For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy