SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया होदि त्ति वत्तव्वं । पुणो वि सूचिदउज्जोवणाजाए. अणंतगुण हीणा । कुदो ? मिच्छाइट्ठिणा बद्धाणुभागं पमत्तसंजदेणुदीरिदत्तादो। मिच्छत्तस्स० उदीरणा अणंतगुणहीणा । पृ० २१६. कुदो ? वेगुब्वियसरीरबंधुक्कस्साणुभागादो उक्कस्ससंकिलिटुमिच्छाइट्ठिणा बध्दुक्कस्समिच्छत्ताणुभागस्स अणंतगुणहीणत्तादो सव्वदव्वपडिबद्धस्स असुहपयडिस्स परिणामपच्चएणु- . दीरिदे वि थोवं चेव जादं । पुणो केवलणाणावरण-केवलदसणावरण-असादवेदणीयाणं उदीरणा अणंतगुणहीणा। पृ० २१६. कुदो ? उक्कस्ससंकिलिट्ठादिकारणेहि मिच्छत्तेण समाणाणि होदूण मिच्छत्ताणुभागबंधादो एदेसिं तिण्हं पि बंधा बद्धा णुभागाणंतगुणहीणं होदूण टिदउदीरिदत्तादो । मिच्छत्तेण जहाणंतसंसारं होदि तहा एदेहिंतो अणंतसंसारं ण होदि त्ति अप्पस त्तिजुत्तो त्ति जाणिज्जदे च । पुणो अणंताणुबंधीणमण्णदरुदीरणा अणंतगुणहीणा । पृ० २१६. कुदो ? जीवलक्खणणाणपयडिबंधयादो अप्पाणम्मि णिबंध (णिबद्ध) चरित्तपरिणामपडिबद्धयस्स थोवत्तं णाइयत्तादो। पुणो संजलणेसु अण्णदर उदीरणा अणंतगुणहीणा । पृ० २१६. कुदो ? सम्मत्त-देस-सयलखओवसमचारित्तपडिबंधयादो तम्मिमणुप्पाइय उवसमखइयचारित्तपडिबद्ध बंध) यस्स थोवत्तं णायसिद्धत्तादो। पुणो पच्चक्खाणावरणेसु अण्णदरउदीरणा अणंतगुणहीणा । पृ० २१६. कुदो ? अपसत्थपय डिविसेसेण अप्पाणुभागबंधित्तादो खओवसमचारित्तपडडिबद्ध(बंध) यत्तादो च अप्पसत्थविहायं जादमिति । पुणो अपच्चक्खाणावरणेसु वि अण्णदरउदीरणा अणंतगुणहीणा । पृ०२१६. कुदो ? खओवसमचारित्तावरणादो देसचारित्तावरणस्स थोवत्तं णायादो। पुणो मदिणाणावरणस्स अणुभागउदीरणा अणंतगुणहीणा । पृ० २१६. कुदो ? पुव्विल्लपय डिस्स उत्तसामग्गीहि सह एत्थ वि बंधतो वि तेहिंतो अणंतगुणहीणा अणुभागा बंधा (बद्धा । तदो सव्वदश्वपज्जयाणं देसघादिपडिबद्ध मणुभागमुदीरयंतो वि थोवं जादं । पुणो सुदणाणावरणीयस्स अणुभागउदीरणा अणंतगुणहीणा । पृ० २१६. कुदो ? मदिपुव्वं सुदणाणुप्पत्तीदो, दोण्हं समाणसंखे जादे वि कारणजादमाहप्पेण मदिणाहमधियं इदरमप्पं जादं । तदो तेसिमावरणाणं पि तदणुसारियो होति त्ति । पुणो ओहिणाणावरण-ओहिदसणावरण०अणुउदी०अणंतगुणहीणं । पृ.२१७. कुदो ? सुदणाणावरणाणुभागबंधो अणंतगुणहीणाणुभागबंधत्तादो सेसासेससव्वपयारेण दो वि समाणे संते वि रूविदव्वपडिबद्धत्तणेण च अणंतगुणहीणं जादे त्ति वा वत्तव्यं । पुणो मणपज्जवणा० अणंतगुणहीणं । पृ० २१७. । कुदो ? एदं पि रूविदव्वविसयं चेव, किंतु एदं तत्तो अप्पविसयत्तं आगमेण सिद्धो त्ति अणुभागुदीरणं पि तदणुसारी होदि त्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy