SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट संभवेण विसिट्टत्तादो सुहमुप्पाययसुहपयडित्तादो च । पुणो जसगित्ति-उचागोदाणं उक्क० उदीरणा अणंतगुणहीणा । पृ० २१६. कुदो ? उवसामगसुहुमसांपराइगेण बद्धस्सादाणुभागादो खवगसुहुमसांपराइगेण बद्धजस गित्तिउच्चागोदाणमणंतगुणहीणत्तादो तदो चेव जीवविवाई सुहपयडी होदूण गुणं पडुच्च परिणामपच्चयादिविसेसेण सजोगिम्मि उदीरिदे त्थोवं जादं । पुणो कम्मइयमणंतगुणहीणं । पृ० २१६. कुदो ? अपुव्वखवगम्मि बध्दुक्कस्साणुभागपोग्गलविवाइकम्मइयस्स परिणामपच्चएण सजोगिम्मि उदीरिदत्तादो। पुणो एत्थ सूचिदपयडीणमणुमाणेणप्पाबहुगं उच्चदे- कम्मइयबंधणसंघादाणं दोण्हं । २ । पयडीणमुदीरणा कम्मइयेण समाणा भवंति । पुणो सुभगसुस्सरादेज्ज-तित्थयरमिदि चत्तारिपयडीणं । ४ । उदीरणा कम्मइयेण समाणं वा अधियं वा हीदि त्ति वत्तव्वं । पुणो अपुव्वखवगेण बज्झमाणतणेण जीवविवाइत्तणेण सुहपयडित्तणेण परिणामपच्चयेण सजोगिम्मि उदीरिदत्तादो । विसेसं जाणिय वत्तव्वं । पुणो रत्त--पीद-सेदसुगंध-कसायंबिल-महुर-णिदु (ध्दु) ण्णअगुरुगलहुग-थिर-सुभ-णिमिणमिदि तेरसपयडीणं । १३ । उदीरणा पोग्गलविवाइत्तणेण सुहपयडितणेण बज्झमाणगुणट्ठाणाणमेयत्तणेण परिणामपच्चयत्तणण कम्मइयेण समाणं वा हीणं वा होदि त्ति वत्तव्यं । सूचिदं गदं । पुणो तेजइग० अणंतगुणहीणं । पृ० २१६. कुदो ? दो वि पोग्गलविदाइत्तादिकारणेहि समाणते वि किंतु तेजइगादो कम्मइगमणंतगुणाणुबंधेण सव्वकम्माणमावारत्तणेण च अधियं जादे त्ति वत्तव्वं । पुणो सूचिदपयडीयो तब्बंधण-संहा (घा) दा दो वि । २ । तेजइगण समाणाओ होति । पुणो आहारसरीर० अणंतगुणहीणं । पृ० २१६. कुदो ? तेजइगाणुभागबंधादो उवसमसेढीए बंधा (बद्धा) णुभागमणंतगुणहीणं होदूण पोग्गलविवाइपरिणामपच्चएण समाणं होदूण पमत्तेणुदीरिदत्तादो थोवं जादं । पुणो सूचिदपयडीयो तब्बंधण-संघादंगोवंगओ तिण्णिपयडीणं। ३ । उदीरणा आहारसरीरपमाणओ समाणाओ होति । पुणो वि समचउरससरीरसंढाण-महुग-लहुग-परघाद-पसत्थविहायगदी-पत्तेगसरीरमिदि छप्पयडीणं । ६ । उवसमसेढीए बंधा (बद्धा ) णुभागपोग्गलविवाइत्तणेण परिणामपच्चएण पमत्तेण आहारसरीरेण सह उदीरिदत्तादो आहारसरीरेण सरिसं वा हीणं वा होदि त्ति जाणिय वत्तव्वं । खवगसेढीए बंधा (बद्धा ) णुभागं सजोगिम्मि उदीरज्जमाणं किं ण घे'पदे ? ण, भवपच्चइयाणमेदेसिं तत्थुदीरणं थोवं होदि त्ति ण घेप्पदे । णवरि आहारसरीरेण सह पसत्थविहायगदी सरिस वा अहियं वा होदि त्ति वत्तव्वं । कुदो ? जीवविवा इत्तादो। सूचिदं गदं । पुणो वेगुब्वियसरीरमणंतगुणहीणं । पृ० २१६. कुदो ? एदेण सूचिदवेगुम्वियबंधण-संघादंगोवंगमिदि तिण्णि । ३ । सह अप्पुव्वुवसामगेण बद्धाणुभागादो पसत्थगुणपयडिभेदेण अणंतगुणहीणेण तम्मि बंध (बद्ध ) वेगुब्वियसरीरपोग्गलविवाइपरिणामपच्चएण उदीरिदत्तादो भवपच्चएण तेत्तीससागरोवमाउअदेवेणवे ( ? ) उदीरिदत्तादो वा। पुणो सूचिदुस्सास-तस-बादर-पज्जत्ताणमिदि चत्तारिपयडीणं । ४ । उदी रणा वेउव्विएण बंधादिकारणेहिं सरिसत्ते संते वि एगंतभवपच्चइयत्तादो समाणं वा हीणं वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy