SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया पुणो थीणगिद्धितियाणं जहण्णेणेगं वा दो वा समया ( पृ० १९४. ) त्ति उत्तं । तं कथं ? एदाणि जहण्णाणुभागुदीरणपाओग्गविसोहीणं काले णिद्दावस्थाए एगदोणिसमयं होंति त्ति। (पृ० १९९) पुणो अंतरं पि सुगमं । णवरि मणुस्साणुपुवीए उक्कस्साणुभागुदीरणंतरं वासपुधत्तमिदि उत्तं* (पृ० २०० )। ( तं ) कथं ? तिपलिदोवमिएसु मणुस्सेसु दोविग्गहं कादूण उप्पज्जिय दोसु समएसु उक्कस्समुदीर (रि य तिसमयप्पहुडि अंतरिय पज्जत्तीओ समाणिय अवमिच्छु (च्चु ) णा चुदो, पुणो वासपुधत्ताउगमणुस्सेसुप्पज्जिय कमेण तत्थाउक्खएण मदो तिपलिदोवमिगेसु विग्गहेणुववण्णो। लद्धमंतरं। जादत्तादो ( ? || कधं भोगभूमीणं कदलीघादस्स संभवो ? सच्चं संभवो णत्थि त्ति आइरिया परूवयंति । किंतु एदं केइमाइरियाणमभिप्पायंतरेण आउवघादपरिणामा संभवंति त्ति तं जाणाविदं । पुणो अचक्खुदंसणावरणस्स उक्कस्साणुभागुदीरणंतरं ( जह० ) खुद्दाभवग्गहर्ण समऊणे त्ति उत्तं ( पृ० २०० ) कुदो ? णिगोदेसुप्पण्णपढमसमए उक्कस्सुदीरणं जादे त्ति । पुणो उक्कस्संतरं असंखेज्जा लोगा। पृ० २००. कुदो ? पुढविकायादिसु भवं ( मं )ताणं तण्णिबंधणपरिणामाभावादो, सुहुमणिगोदेसु तस्स णिबंधणपरिणामाणं चेव बहुत्तुवलंभादो वा । (पृ० २०३, २०५, २०८, २१०. ) पुणो णाणाजीव ( भंगविचय-) कालंतर-स पिणयासाणं परूवणा सुगमा ।। णवरि जहण्णसण्णियासे ओहिणाणावरणजहण्णाणुभागमुदीरंतो मदि-सुदणाणावरणाणं सिया जहण्णं वा अजहण्णं वा उदीरेदि। जदि अजहण्णं तो णियमा अणंतगुणं उदीरयदि त्ति उत्तं । पृ० २१४. एदस्सत्थो एवं वत्तव्वो- लद्धिअक्खरप्पहुडि जावेगक्खरसुदणाणखओवसमं पावदि ताव सुदणाणक्खओवसमो छवड्डिकमेण ट्ठिदो। तत्तो परमक्खरवड्ढीए खओवसमं गंतूण सयलसुदणाणखओवसमपमाणं पावदि। पुणो तेसिं संबंधिसुदणाणावरणस्स अणुभागट्ठाणउदीरणा वि कमेण छविहहाणीए एइंदियसमं ( संबं धीसु गंतूण बेइंदियसमं । संबं धीसु एइंदिएहितो अणंतगुणेसु खओवसमिएसु पडिबद्धअणुभागउदीरणम्मि एइंदियादो अणंतगुणहीणं होदूण छविहहाणीए बेइंदिएसु गच्छदि । एवं तेइंदिय-चउरिदिय-असण्णि-सण्णिपंचिदिरसु वि वत्तव्वं जावेगक्खरसुदणाणे त्ति । तत्तो परमाणुभागुदीरणमणंतगुणहाणीए गंतूण जहण्णाणुभागुदीरणं जादे त्ति । (पृ० २१६ ) पुणो अप्पाबहुगपरूवणम्मि किंचि अत्थं भणिस्सामो। तं जहा - तत्थ उक्कस्सप्पाबहुगं भण्णमाणे सव्वतिव्वाणुभागं सादावेदणीयस्स उदीरणा । पृ० २१६. कुदो ? उवसामयसुहुमसांपराइएण जं बंधा बद्धा, णुभागं तेत्तीससागरोवमाउगदेवेसु भवपच्चयेण उदीरित्तादो। कथं बहुत्तं णव्वदे ? जीवविवागित्तादो सजोगिपज्जवसाणबंध* मूलग्रन्थपाठस्त्वेवंविघोऽस्ति- मणुसागुपुबीए तिण्णि पलिदोवमाणि सादिरेयाणि । उक्कस्सं तिण्णं पि एइंदियट्ठिदी । पृ० २०.-२०१. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy