________________
संतकम्मपंजिया
पुणो थीणगिद्धितियाणं जहण्णेणेगं वा दो वा समया ( पृ० १९४. ) त्ति उत्तं । तं कथं ? एदाणि जहण्णाणुभागुदीरणपाओग्गविसोहीणं काले णिद्दावस्थाए एगदोणिसमयं होंति त्ति।
(पृ० १९९) पुणो अंतरं पि सुगमं । णवरि मणुस्साणुपुवीए उक्कस्साणुभागुदीरणंतरं वासपुधत्तमिदि उत्तं* (पृ० २०० )। ( तं ) कथं ? तिपलिदोवमिएसु मणुस्सेसु दोविग्गहं कादूण उप्पज्जिय दोसु समएसु उक्कस्समुदीर (रि य तिसमयप्पहुडि अंतरिय पज्जत्तीओ समाणिय अवमिच्छु (च्चु ) णा चुदो, पुणो वासपुधत्ताउगमणुस्सेसुप्पज्जिय कमेण तत्थाउक्खएण मदो तिपलिदोवमिगेसु विग्गहेणुववण्णो। लद्धमंतरं। जादत्तादो ( ? || कधं भोगभूमीणं कदलीघादस्स संभवो ? सच्चं संभवो णत्थि त्ति आइरिया परूवयंति । किंतु एदं केइमाइरियाणमभिप्पायंतरेण आउवघादपरिणामा संभवंति त्ति तं जाणाविदं ।
पुणो अचक्खुदंसणावरणस्स उक्कस्साणुभागुदीरणंतरं ( जह० ) खुद्दाभवग्गहर्ण समऊणे त्ति उत्तं ( पृ० २०० )
कुदो ? णिगोदेसुप्पण्णपढमसमए उक्कस्सुदीरणं जादे त्ति । पुणो उक्कस्संतरं असंखेज्जा लोगा। पृ० २००.
कुदो ? पुढविकायादिसु भवं ( मं )ताणं तण्णिबंधणपरिणामाभावादो, सुहुमणिगोदेसु तस्स णिबंधणपरिणामाणं चेव बहुत्तुवलंभादो वा ।
(पृ० २०३, २०५, २०८, २१०. ) पुणो णाणाजीव ( भंगविचय-) कालंतर-स पिणयासाणं परूवणा सुगमा ।। णवरि जहण्णसण्णियासे ओहिणाणावरणजहण्णाणुभागमुदीरंतो मदि-सुदणाणावरणाणं सिया जहण्णं वा अजहण्णं वा उदीरेदि। जदि अजहण्णं तो णियमा अणंतगुणं उदीरयदि त्ति उत्तं । पृ० २१४.
एदस्सत्थो एवं वत्तव्वो- लद्धिअक्खरप्पहुडि जावेगक्खरसुदणाणखओवसमं पावदि ताव सुदणाणक्खओवसमो छवड्डिकमेण ट्ठिदो। तत्तो परमक्खरवड्ढीए खओवसमं गंतूण सयलसुदणाणखओवसमपमाणं पावदि। पुणो तेसिं संबंधिसुदणाणावरणस्स अणुभागट्ठाणउदीरणा वि कमेण छविहहाणीए एइंदियसमं ( संबं धीसु गंतूण बेइंदियसमं । संबं धीसु एइंदिएहितो अणंतगुणेसु खओवसमिएसु पडिबद्धअणुभागउदीरणम्मि एइंदियादो अणंतगुणहीणं होदूण छविहहाणीए बेइंदिएसु गच्छदि । एवं तेइंदिय-चउरिदिय-असण्णि-सण्णिपंचिदिरसु वि वत्तव्वं जावेगक्खरसुदणाणे त्ति । तत्तो परमाणुभागुदीरणमणंतगुणहाणीए गंतूण जहण्णाणुभागुदीरणं जादे त्ति ।
(पृ० २१६ ) पुणो अप्पाबहुगपरूवणम्मि किंचि अत्थं भणिस्सामो। तं जहा - तत्थ उक्कस्सप्पाबहुगं भण्णमाणे सव्वतिव्वाणुभागं सादावेदणीयस्स उदीरणा । पृ० २१६.
कुदो ? उवसामयसुहुमसांपराइएण जं बंधा बद्धा, णुभागं तेत्तीससागरोवमाउगदेवेसु भवपच्चयेण उदीरित्तादो। कथं बहुत्तं णव्वदे ? जीवविवागित्तादो सजोगिपज्जवसाणबंध* मूलग्रन्थपाठस्त्वेवंविघोऽस्ति- मणुसागुपुबीए तिण्णि पलिदोवमाणि सादिरेयाणि । उक्कस्सं तिण्णं
पि एइंदियट्ठिदी । पृ० २०.-२०१.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org