SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ५८ ) परिशिष्ट तं कथं ? घादिकम्माणि दुविधाणि होति देसघादि सव्वधादि त्ति । तत्थ लता-दारुअट्टिसेलसमाणप्फद्दयाणि सव्वाणि वा लता-दारुसमाणस्सणंतिमभागाणि वा जेसिमत्थि तेसिं देसघादि त्ति सण्णा । जेसिं दारुगसमाणस्साणंतिमभागप्पहुडि उवरिमप्फद्दयाणि अस्थि तेसिं सव्वघादि त्ति सण्णा । एदाणं लदादिसव्वफद्दयाणि आदिवग्गण्णप्पहुडिसव्वफद्दयाणं आदि (अवि)भागपलिच्छेदसंखाए पुवुत्ते उत्तर ( ? ) सदमेत्ताणं अघादिपयडीणमादि (मवि) भागपलिच्छेदसंखा समाणा होंति, ण गुणणे त्ति उत्तं होदि । जहा तुलाए तोलिज्जमाणदव्वावसेस व । " (पृ० १७२ ) पुणो पच्चयपरूवणाए तिविहपच्चया होंति परिणामपच्चया भवपच्चया तदुभपच्चया चेदि । तत्थ चउदालपयडीणं अणुभागुदीरणट्ठाणाणं वड्ढि-हाणीए केसि केसि चापुवपयडीणमुदयस्सुप्पादणे उप्पण्णपयडीणं अणुभागुदीरणवड्ढि-हाणीए केसि पयडीणं अवट्ठिदाणुभागुदीरणाए च कारणभूदाणि जादिकम्मोदयसव्वपेवखाणि मिच्छत्तासंजम-कसायजणिदपरिणाम (मा) सरागसंजमपरिणामा वीदरागपरिणामा च परिणामपच्चया णाम । एदेहि परिणामेहि जदि (जाओ) उदीरिज्जति ताओ परिणामपच्चइयाओ । ४४ । । पुणो बावण्णपयडीणं अणुभागाणं वड्ढि-हाणीए कारणभूदसामण्णभवा णारय-तिरिय-मणुस-देवभवेसु णियमिदेग-दो वा भवा परिणामसव्वपेक्खा वा असव्वपेक्खा वा जाणि ताणि भवपच्चइयाणि होति । पुणो बावण्णपयडीणं कहिं कहिं अणुभागाणं वड्ढि-हाणिउदीरणाए भवाणि चेव कारणाणि होति, कहिं कहिं परिणामाणि कारणाणि जाणि ताणि तदुभयपच्चया। एदाणं सब्भावं गंथस्सुवरि वत्तव्वं । (पृ० १७४ ) पुणो द्वाणपरूवणदाए चउढाण-तिट्ठाण-बिट्ठाण-एगट्ठाणुदीरणपयडीणं संखा णव होति । पुणो चउट्ठाण-तिट्ठाण-बिट्ठाणुदीरणपयडीणं संखा चउणउदी होति । बिट्ठाणेगट्ठाणुदीरणपयडीओ दस संखा होति । बिट्ठाणुदीरणपयडीणं संखा चउतीसाणि होति । एगा चउट्ठाणिया । एदेसिमत्थो सुगमो। णवरि चक्खुदंसण-अचक्खुदंसणाणमुदयो जस्स वि एक्कमक्खरमत्थि तस्स णियमा एगठ्ठाणिया उदीरणा । पृ० १७५. त्ति उत्ते एदस्सत्थो- चक्खु-वचक्खुदंसणाणमुदएण खओवसमेण वा उवजोगो जस्स पयत्तापमत्तादीणं एगक्खरसंबंधियो जइ संपुण्णमत्थि तस्स जीवस्स एदेसिमुदीरणा एगट्ठाणिया होति, ण इदरेसु। कथमेदं णव्वदे ? ण, भवणवासियदेवाणं जहण्णाप्पबहुगम्मि बिट्ठाणियसम्मत्ताणुभागादो चक्खु-वचक्खुदंसणावरणाणुभागमणंतगुणा त्ति उत्तत्तादो । (पृ० १७६ ) पुणो सामित्तं सुगमं। ( पृ० १९१ ) एगजीवकालपरूवणं पि सुगमं । णवरि जहण्णाणुभागोदीरणकालपरूवणाए (पृ० १९४.) णिहा-पयलाणं जह० एगसमयो त्ति उत्तं। कथं ? एत्थुवसमसेढीए एदेसिमुदयो अत्थित्ताभिप्पाएण उवसंतकसाए एगसमयमुदीरिय बिदियसमए देवलोयं गयस्स होदि त्ति । पुणो उक्कस्संतोमुहुत्तं । कुदो? परिणामपच्चइयाणमेदेसिं अवट्ठिदपरिणामेणुवसंतकसाएणुद्दिट्टत्तादो। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy