SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया (५७ सुदणाणावरणाणं णत्थि । कुदो ? एदेसि दोण्हं उक्कस्सुदीरणं सण्णिपंचिदियपज्जत्ताणं सव्वसंकिलिढाणं होदि त्ति सामित्त भणित्तादो। एवं भणिदे किमळं जादमिदि चे ण, सण्णिपंचिदियपज्जत्तेसु पंचिदिय-णोइंदियाणं खओवसममत्थि, तेसिमेगदराणं उवजोगे वि दिस्सदि । एवं संते एदेसि उक्कस्साणुभागउदीरणं देसघादी होदि । एवं संते पुवावरविहो होदि ? ण, एदस्सत्थो एवं भणिज्जदि- दोण्हमावरणाणं उकस्साणुभागाणं सव्वघादणसत्ती पंचिंदियजादिकम्मोदएण पडिहयं होदूण गट्ठा, णठे वि सव्वघादित्तं ण णस्सदि । जहा अग्गिस्स दहणगुणमंतोसहपहावेण पच्छादिदे संते वि अग्गिस्स दहणगुणं ण णस्सदि, तहा चेव एत्थ वि । सम्मामिच्छत्तस्सेव सव्वघादित्तं किं ण उत्तं? ण, एवं संते अणुक्कस्ससव्वस्स वि सव्वधादित्तं पावदि । पुणो अणुक्कस्सुदीरणा एदेण कमेण सव्वघादी होदूण गच्छदि जाव ओघि-मणपज्जवणाणावरणाणं सव्वघादिजहण्णाणुभागेण अणुसरिसं जादे ति। तत्तो परं देसघादि होदि । णवरि एत्थ अणुक्कस्सदीरणा देसघादि-सव्वघादि त्ति उत्तकम्म (म)स्स अत्थं एवं होदि । तं जहा- कम्मेहि अवहरिज्जमाणगुणाणं दिस्समाणत्तादो अणुक्कस्सुदीरणं देसघादी होदूण गच्छदि जाव लद्धिअक्खरं ण पावदि ताव । पुणो पत्ते य सव्वघादित्तं होदि, खओवसमपहाणत्तेण विवक्खिदत्तादो त्ति । एदमत्थं जाणाविदं । अणुभागाणं कमो पुव्विल्लो चेव । पुणो अचक्खुदंसणावरणस्स उक्कस्साणुक्कस्सुदीरणं देसघादि त्ति । पृ०१७१. कथमेदं घडदे ? कधं ण घडदे ? उच्चदे- मिच्छत्तासंजम-कसायसरूवपरिणामपच्चइयस्स णाणाणुसारिदसणं पच्छा द) यंतस्स अचक्खुदंसणावरणस्स मदिणाणावरणपरूवणाए समाणेण होदव्वमिदि ? ण, जमणभागुदीरणं जम्मि पडिवक्खं सव्वं घादयदि तमणुभागं तं पडुच्च उक्कस्सं सव्वघादित्तं च होदि । एत्थ पुण तं त्थि । कुदो ? सण्णिपंचिदिएण बध्दुकस्साणुभागं तं चेवुदीरिज्जमाणे खओवसमविसेसेण पंचिदियोदएण पडिहयं होदूण अणंतगुणहीणसरूवेण उदयावलियं पविसदि, मदिणाणावरणं व थिरं ण होदि । पूणो जादिवसेण खओवसमहाणीए च एदस्सणुभागउदीरणा वड्ढदि जाव सुहुमेइंदियजीवस्स लद्धियक्खरखओवसमे त्ति। णवरि जम्मि जम्मि जादिम्मि तम्मि पडिबद्धपरिणामपच्चएणुक्कस्सं होदि, बहिरंतरंगुवओगाणं छदुमत्थेसु समाणत्ताभावादो कज्जस्स त्थोवबहुत्तादो कारणस्स बहुत्त (त्तं)त्थोवत्तं च ण जाणिज्जदि त्ति दोण्हं सरिसपरूवणा ण होदि त्ति सिद्धं । पुणो चक्खुदंसणावरणस्स उक्कस्साणुभागस्सुदीरणा सव्वघादि (पृ १७१) त्ति उत्ते सव्वं एदस्सत्थं घादेदि त्ति सवधादि त्ति गेण्हिदव्वं । कधं ? तीइंदियस्स तत्थतणसव्वसंकिलिट्ठणिबंधणपच्चएण परिणदस्स उदीरज्जमाणचक्खुदंसणावरणेण णासिदचक्खुदंसणावरणखओवसमत्तादो सव्वघादि होदि त्ति । पुणो सण्णीसु किमट्ठमुक्कस्ससामित्तं ण दिण्णं ? ण, एदस्स पंचिदिय-चरिदिएसु खओवसमजादिवसेण च अणंतगुणहाणिसरूवेण अणुभागाणमुदयावलियाए पवेसुवलंभादो। पुणो सादासाद-आउचउक्क-सव्वणाम-(उच्च-)णीचागोदाणं उक्कस्साणुभागउदीरणा धादियाघादीणं पडिभागिया इदि उत्तं । पृ० १७१. मलग्रन्थे त्वेवंविधोऽस्ति पाठ:-- सादासादाउचउक्स्स सधणामपयडीणं उच्चाणीचागोदाणं उक्कस्सा अणुक्कस्सा च उदीरणा अघादी सव्वघादिपडिभागो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy