________________
५६ )
पुणो संखेज्जभागवड्ढि उदीरया असंखेज्जगुणा । पृ० १७०.
कुदो ? असणिपंचिदियपज्जत्तेण संखेज्जवढि करिय णिरय- देवे सुप्पण्णाणं बिदियसमए होंतिति । ते चेदाओ
- २२
1
पुणो असंखेज्ज- २७०५५२७२ ४६५२११०२७५५२७७ १ | ४६५२११०२७५५२७७ || भागवड्ढिउदी–
o
परिशिष्ट
या ( अ ) संखेज्जगुणा हेदुणा । पृ० १७०.
तं कथं ? जे मंदपरिणामा जीवा ते बहुवा, तिव्वपरिणामा जीवा तं त्थोवा होंति त्ति । पुणो जवमज्झपरूवणावलंभि (वि)य जोइज्जमाणे असंखेज्जगुणमेत्तं णायो ( व ) गदत्तादो | उवदेसेण पुणा (पुण) संखेज्जगुणा । पृ० १७०.
तं कथं ? सव्वत्थोवा संखेज्जगुणवड्ढिवारा, संखेज्जभागवड्ढिवारा संखेज्जगुणा, असंखेज्जभागवड्ढिवारा संखेज्जगुणेत्ति उवदेसादो ।
अवट्ठिदउदीरया असंखेज्जगुणा । पृ० १७०.
सुगममेदं । असंखेज्जभागहाणिउदीरया संखेज्जगुणा । पृ. १७०.
कुदो? अद्धासमासेण भजियसगपक्खेवेण गुणिय पुणो उववकमणकालं भजियपमाणत्तादो । अवत्तव्वउदीरया विसेसाहिया । पृ. १७०.
कुदो ? वड्ढिअवट्ठिदउदीरएहि अहियत्तदंसणादो ।
पुणो तिरिक्खगइपाओग्गाणुपुव्वीणामाए सव्वत्थोवा संखेज्जगुणवड्ढिउदीरया ।
पृ. १७०.
चेदं
कुदो? सणिपंचिदिएण संखेज्जगुणवड्ढिबंधं काऊण एइंदिए सुप्पज्जिदस्स होदिति । तं | ४६५२११०२७५२१२७७ ||
पुणो संखेज्जभागवड्ढि उदीरया असंखेज्जगुणा । पृ० १७०.
कुदो?
विगलिदिय-असण्णि-सण्णिपंचिदियज्जत्तापज्जत्तजीवाणि ( ? ) संखेज्जभागवड्डिकाऊ एवं दिए सुपणे होदि । ते तं ) चेदं - २२२ । एत्तो उवरिमपदाणि सगमाणि । वरि अवत्तव्वउदीरगेहिंतो असंखेज्ज- ४२७५५६७७ भागहाणिउदीरया दुसमयसंचिदत्तादो विसेसाहियं जादो (दा) त्ति वत्तव्वं ।
२
( पृ० १७० )
अणुभाग उदीरणपरूवणाए मूलपयडिपरूवणा सुगमा । पुगो उत्तरपयडिपरूवणाए चवीस अणुयोगद्दाराणि होंति त्ति । तेसि परूवणा सुगमा । णवरि तत्थ घादिसण्णपरूवणाए आभिणिबोहियणाणावरणीय सुदणाणावरणीयाणं उक्कस्साणुभागउदीरणा सव्वघादा ( पृ० १७१ ) तिरूविदं ।
दं घडदे | तं जहा- सव्वं घादेदित्ति सव्वषादी णाम, आभिणिबोहिय
मूलग्रन्थे ' असखेज्जगुणा' इति पाठः ।
ॐ मूलग्रन्थे 'संखेज्जभागहाणिउदीरया' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org