SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ५६ ) पुणो संखेज्जभागवड्ढि उदीरया असंखेज्जगुणा । पृ० १७०. कुदो ? असणिपंचिदियपज्जत्तेण संखेज्जवढि करिय णिरय- देवे सुप्पण्णाणं बिदियसमए होंतिति । ते चेदाओ - २२ 1 पुणो असंखेज्ज- २७०५५२७२ ४६५२११०२७५५२७७ १ | ४६५२११०२७५५२७७ || भागवड्ढिउदी– o परिशिष्ट या ( अ ) संखेज्जगुणा हेदुणा । पृ० १७०. तं कथं ? जे मंदपरिणामा जीवा ते बहुवा, तिव्वपरिणामा जीवा तं त्थोवा होंति त्ति । पुणो जवमज्झपरूवणावलंभि (वि)य जोइज्जमाणे असंखेज्जगुणमेत्तं णायो ( व ) गदत्तादो | उवदेसेण पुणा (पुण) संखेज्जगुणा । पृ० १७०. तं कथं ? सव्वत्थोवा संखेज्जगुणवड्ढिवारा, संखेज्जभागवड्ढिवारा संखेज्जगुणा, असंखेज्जभागवड्ढिवारा संखेज्जगुणेत्ति उवदेसादो । अवट्ठिदउदीरया असंखेज्जगुणा । पृ० १७०. सुगममेदं । असंखेज्जभागहाणिउदीरया संखेज्जगुणा । पृ. १७०. कुदो? अद्धासमासेण भजियसगपक्खेवेण गुणिय पुणो उववकमणकालं भजियपमाणत्तादो । अवत्तव्वउदीरया विसेसाहिया । पृ. १७०. कुदो ? वड्ढिअवट्ठिदउदीरएहि अहियत्तदंसणादो । पुणो तिरिक्खगइपाओग्गाणुपुव्वीणामाए सव्वत्थोवा संखेज्जगुणवड्ढिउदीरया । पृ. १७०. चेदं कुदो? सणिपंचिदिएण संखेज्जगुणवड्ढिबंधं काऊण एइंदिए सुप्पज्जिदस्स होदिति । तं | ४६५२११०२७५२१२७७ || पुणो संखेज्जभागवड्ढि उदीरया असंखेज्जगुणा । पृ० १७०. कुदो? विगलिदिय-असण्णि-सण्णिपंचिदियज्जत्तापज्जत्तजीवाणि ( ? ) संखेज्जभागवड्डिकाऊ एवं दिए सुपणे होदि । ते तं ) चेदं - २२२ । एत्तो उवरिमपदाणि सगमाणि । वरि अवत्तव्वउदीरगेहिंतो असंखेज्ज- ४२७५५६७७ भागहाणिउदीरया दुसमयसंचिदत्तादो विसेसाहियं जादो (दा) त्ति वत्तव्वं । २ ( पृ० १७० ) अणुभाग उदीरणपरूवणाए मूलपयडिपरूवणा सुगमा । पुगो उत्तरपयडिपरूवणाए चवीस अणुयोगद्दाराणि होंति त्ति । तेसि परूवणा सुगमा । णवरि तत्थ घादिसण्णपरूवणाए आभिणिबोहियणाणावरणीय सुदणाणावरणीयाणं उक्कस्साणुभागउदीरणा सव्वघादा ( पृ० १७१ ) तिरूविदं । दं घडदे | तं जहा- सव्वं घादेदित्ति सव्वषादी णाम, आभिणिबोहिय मूलग्रन्थे ' असखेज्जगुणा' इति पाठः । ॐ मूलग्रन्थे 'संखेज्जभागहाणिउदीरया' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy