SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया (६९) एदस्स भावत्थो- असादोदयम्मि विसोहिअद्धादो संकिलेसद्धा सादिरेया, सादोदयम्मि विसोधिअद्धादो संकिलेसद्धा विसेसहीणा । चरिमावलियाए आउवउदीरणा णत्थि त्ति संकिलेसभागाउघउदीरया होंति, तेसिं पि संखेज्जा भागा असादोदइल्ला होति, संखेजदिभागो सादोदइल्ला होति । अपज्जत्तद्धादो संखेजगुणाओ पजत्तद्धाओ होति । अपज्जत्तगहणं मज्झिमविसोहिसंकिलेसाणं च गहणटुं उवलक्खणं भणिदं । पुणो तत्थ तिरिक्खाउगस्स उत्तचउव्विहरासिपंतीणं संदिट्ठी एसो(सा) १३८७७५] १३८७५|१३८७५ | १३८५ अ १३८७४५ ९७७९भ |भ ७७५ अ ९७७९/ ९७७१ । ९७९ | १३८७७४|१३८७४ १३८७४|१३८४ भा१३८७४ ९७७९ अ अ ९७७९भ ९७७९] ९७७९ । ९७९ १३८७७ १३८७ | १३८७ । १३८ १३८ ९७७२७९७७२७|९७७२७ / ९७७२७ ९२७ १३८७७ । १३८७ | १३८७ १३८ । १३८ ९७७ =2९७७=2|९७७=2९७७ =2 | ९=2 एदेण कारणेण आउवाणं अप्पदरउदीरगादो भुजगारा बहुवा जादा। एवं सेसतिण्णमाउगाणं संदिट्ठी वत्तव्वं (वा)। पुणो चउण्णमाणुपुव्वीणं अपट्ठिदउदी० थोवा । पृ० २६३. कुदो ? दोसमयसंचिदरासिस्स तप्पाओग्गअसंखेजस्वो वा असंखेजलोगो वा भागहारोवलभादो।" भुजगार० असंखेजगुणा । पृ० २६३. कुदो ? दोसमयसंचिदरासिस्स किंचूणदुभागत्तादो । अवत्तव्व. विसेसाहिया । पृ० २६३. कुदो ? एगसम-[य] संचिदरासिपमाणत्तादो । अप्पदर० विसेसाहिया। पृ० २६३. कुदो ? दुसमयसंचिदरासिस्स सादिरेयदुभागत्तादो। एत्थ चोदगो भणदि- एदमप्पाबहुगं तिरिक्खाणुपुव्वीए चेव घडदे, ण सेसाणं । कुदो ? पुव्वुत्तप्पाबहुगं तिविग्गहेण विणा ण घडदि त्ति ? ण, तिण्णं विग्गहाणं सव्वेसिमाणुपुत्वीणं अत्थित्ताभिप्पाएण उत्तत्तादो । अण्णहा सेसं(सेस-) तिण्णमाणुपुव्वीणं अवत्तव्वउदीरया अप्पदरउदीरयाणं उवरि विसेसाहियं होज । पुणो आदेज-जसगित्ति-तित्थयराणं च परूवणा सुगमा । (पृ०२६४) पुणो पदणिक्खेवस्स परूवणा सुगमा । णवरि अप्पाबहुगम्मि (पृ० २७१ ) किंचि भत्थं भणिस्सामो । तं जहा मदिआवरणस्स उक्कस्सहाणि(णी)अवट्ठाणं दो वि सरिसाणि थोवाणि । पृ० २७१. कुदो ? उवसंतकसारण उदीरिददव्वम्मि पुणो देवेसुप्पण्णदेवेसुदीरिदतत्थतणदव्वे अवणिदे सेसमुदीरणविरहियदव्वं हाणी अवट्ठाणं च होदि । तं चेदं स ३२१२३ || उकस्सिया वड्डी असंखेअगुणा । पृ० २७१. |७४ ओ 24 । मप्रतितः संशोधितोऽयं पाठोऽस्ति । तत्संशोधनात् प्राक् स एवंविष मासीत्- दोसमयसंचिदरासिरस किंचूणदुभागत्तादो। तप्पाओग्गअसंखेजरूवो ओ वा..." Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy