SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ४० ) परिशिष्ट पुणो तिरिक्खगदिपाओग्गाणुपुव्वीए सव्वत्थोवा भुजगारुदीरगे त्ति उत्तं । पृ० १६३. कुदो? तिरिक्खभुजगाररासीए सगाउएण खंडिदेयखंडस्स तिरिक्खेसुप्पज्जमाणदेवणेरइय-मणुस्सेहि सादिरेयस्स गहणादो। अवट्ठिदउदीरया असंखेज्जगुणा । पृ० १६३. कुदो? अवट्ठिदट्ठिदिबंधगतिरिक्खरासिं सगाउएण खंडिदेयखंडस्स सादिरेयस्स गहणादो। अवत्तव्वउदीरया संखेज्जगुणा । पृ० १६३. कुदो ? भुजगारावट्ठिदप्पदररासिसमूहं सगाउएण खंडिय विसेसाहियकयमेत्तत्तदो। अप्पदरउदीरया विसेसाहिया। पृ० १६३. कुदो ? अप्पदरदिदिबंधयतिरिक्खरासिं सगाउएण खंडिय दोसंचयगहणठं दुगुणि(य) सादिरेयकयपमाणत्तादो । कुदो सादिरेयत्तं ? दुगुणिदरासिस्स गुणगारभूदअप्पपरध्दं गुणिय हेट्ठिमभागहारभूदभुजगारावट्ठिदप्पदरध्दाणं समूहेणोवट्टिदे किंचूणदोरूवमेत्तगुणगारुवलंभादो । पुणो उवघाद-परघादुस्सास--आदावुज्जोव--दोविहायगदि--तस--बादर--सुहमपज्जत्तापज्जत्त-पत्तेय-साहारणसरीर-सुहदुहपंचय-उच्चागोदाणं सव्वत्थोवा अवत्तव्वउदीरया । पृ० १६३. एत्थ सुहदुहपंचए त्ति उत्ते सुभग-सुस्सर-दुस्सर-आदेज्ज-जसगित्तीणं गहणं कायव्वं । एदेसि पयडीणमवत्तव्वउदीरयाणं कुदो त्थोवत्तं ? सग-सगउदीरणाण सुलहकालेण भजिदसगसगुदीरणपाओग्गजीवगहणादो। णवरि आदावुज्जोव-दोविहायर्गाद-सुहदुहपंचय-उच्चागोदाणं सग-सगुवक्कमणकालेण खंडिदसग-सगरासिमेत्तं होदि । (पृ० १६४) पुणो उवरिमभुजगारादिपदाणि सुगमाणि । णवरि आदावुज्जोवादीणं भुजगारादिपदाणं अदाओ मेकण बेसमयाओ, आवलियाए असंखेज्जदिभागमेत्ताओ, तत्तो संखेज्जगुणमेत्ताओ च गहेयव्वाओ; अण्णहा एदेसि पयडीणं णिरयगदिभंगप्पसंगादो। पुणो जत्थ जत्थ णामपयडीणमवत्तव्व उदीरगादो भुजगारुदीरगा संखेज्जगुणा त्ति उत्तं तत्थ तत्थ असंखेज्जमेत्ताणुपुव्वीपयडीसु संखेज्जसहस्समेत्तपयडीयो कमेण भुजगारहिदि बंधाविय विवक्खिदपयडीए उवरि बंधावलियाधि (दि)क्कतं जहाकमेण संकामिय संकमणावलियाधि (दि)कंतं कमेणुदीरेमाणस्स संखेज्जसहस्समेत्ता गुणगारभूदभुजगारसमया लब्भंति । ( पृ० १६४ ) पुणो पदणिक्खेवाणुगमो सुगमो । वड्ढिअणुयोगद्दास्स तेरसअणुयोगद्दारसहगदस्स परूवणा सुगमा । णवरि तत्थप्पाबहुगम्मि अत्थपरूवणं कस्सामो । तं जहा पंचणाणावरणस्स सव्वत्थोवा असंखेज्जगुणहाणिउदीरया [ पृ० १६४. ] त्ति उत्त बं कथं ? खवगसेढीए असंखेज्जगुणहाणिउदीरणं करेंतजीवाणमट्ठसमयाणं गहणादो । पुणो संखेज्जगुणहाणिउदीरया असंखेज्जगुणा । पृ० १६४. कुदो ? सण्णिपंचिदिएहितो आगंतूण एइंदिय-विगलिंदिय-असण्णिपंचिदिएसु चउपंचिंदिय (?) तत्थ संखेज्जवारं संखेज्जगुणं करेंति त्ति । एदं पि कुदो णबदे ? उच्चदे - सण्णि Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy