SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ संतकम् पंजिया ( ४१ संखेज्जवस्साउगउवक्कमणकालेण संखेज्जवस्सा उगसण्णिजीवे खंडिदेगखंडं सादिरेयं तत्तो निस्सतजीवा होंति, तस्स असंखेज्जा भागा इगि विगलिंदिय असण्णी सुप्पज्ज माणजीवा होंति । पुणो उप्पण्णपढमसमय पहुडि तिविहसरूवट्ठिदिखंडयपडिबद्धअंतोमुहुत्त संचयगहणट्ठे तत्थतणउवक्कमणकालेंण उप्पज्जमाणजीवा गुणिज्जंति । किम मतो मुहुत्त कालब्भंतरे चैव संचयं घेप्पदि ? ण, तप्पा ओग्गसण्णिपंचिदियपज्जत्तसत्थाणट्ठिदमिच्छ। इट्ठि उक्कस्सट्ठिदिबंधेणुप्पण्णुक्क स्सट्ठिदिसंतं तिविहसरूवट्ठिदिखंडयघादेणंतो मुहुत्तकालेण तप्पाओग्गंतोकोडा कोडिमेत्तं जहण्णट्ठिदिसंतं वेदि । पुणो तं जहणमंतोकोडाको - डिट्ठिदिसतं तेत्तिएण कालेण द्विदिबंधउड्ढीए उक्कस्तद्विदितं करेदित्ति आइरियाणमुवदेसो अत्थि । तदो सत्थाणसण्णिजीवेसु जहा तिविहसरूवेण द्विदिखंडयघादणियमो अत्थि तहा इंदियादिणाणतो मुहुत्तमेतकालब्भंतरे संभवंति त्ति आइरियाणमभिप्पायो जाणाविय तदो तप्पा ओग्गुक्कस्सट्ठिदिसतं संखेज्जगुणहाणिखंडयघादेण पहाणीभूदेण अंतोमुहुत्तकालेन अंतोकोडिट्ठिदिसंतकरणं संभवदित्ति अंतोमुहुत्तकालब्भंतरसंचयगहणं कदं । १ पुण सव्वत्थोवा संखेज्जगुणहाणिखंडयसलागाओ, संखेज्जभागहाणिखंडयस लागाओ संखेज्जगुणाओ, असंखेज्जभागहाणिखंडयसलागाओ संखेज्जगुणाओ त्ति एदासि तिन्हं सलागाणं पक्खेवे संखेवेण पुव्वृत्तंतोमुहुत्त सूचिदरासिभागं घेत्तूण लद्धं संखेज्जगुणहाणि खंडयसलागाहि गुणिदे संखेज्जगुणहाणिउदीरगरासी होदि । तस्सेसा संदिट्ठी | २७ 1 णवरि एगुवक्कमणखंडयकालपमाणं आवलियं सगच्छेदणएहि खंडिय- ४६५५२७७२१२७ मेत्तो त्ति घेत्तव्व | अहवा इगि विगलिंदिय असण्णीसु सत्थाणेण संखेज्जगुणहाणी णत्थि त्ति भणताणमभिप्पाएण सणिपंचिदियपज्जत्तरासिभुजगा रावद्विदअप्पदरद्वाणं समूहेहिं भजिय सग-सगद्धाहि गुणिय तत्थ भुजगाररासि संखेज्जगुणवड्ढि -संखे ज्ज भागवड्ढि असंखेज्जभागवड्ढीणं वा द्वाणं समूहेण भजिय तत्थ सग-सगवारेहि गुणिय तत्य संखेज्जगुणवड्ढीहिं संखेज्जगुणहाणीयो सरिसा ति एदं वदिहाणि त्ति ट्ठविय पुणो उक्कीरणद्धा विसेसब्भंतरउवक्कमणकालेहि गुणिदे संखेज्जगुणहाणि उदीरगा होंति । तस्स ट्ठवणा २२७२ ४६५२७५२१ पुणो संखेज्जभागहाणिउदीरगा संखेज्जगुणा । पृ० १६४. कुदो? बि-ति चउरिदिय असण्णिपंचिदियपज्जत्ताणं सग-सगपाओग्गुक्कस्सट्ठिदिबंधसमाणद्विदितकम्मं संखेज्जभागहाणिखंडे घादेण (खंडयघादेण) पुव्वं व अंतोमुहुत्तकालेण सग-सगपाओग्गजहणद्विदिताणि करेंति । पुणो तं जहण्णद्विदितं पुव्वं व अंतोमुहुत्तकालेण तप्पाओदिबंध उड्ढी उक्कस्सट्ठिदिसंतमुप्पायंति । एत्थ वि तण्णियमो अत्थि, पुव्वं व तसपज्जत्तरास सगुवक्कमणकालेण खंडिदेगखंडमेत्तं एइंदिएसुप्पज्जिय तत्थ वि पुव्विल्लखंडयघादण - नियमो संभवदिति । तदो संखेज्जभागहाणिखंडयघादेण तत्थ बि-ति चउरिदिय असणसणी पाओग्गजहणट्ठिदिसंतकम्मं होदि । तत्तो हेट्ठा उव्वेलणपारंभी होदि । पुणो तक्कालब्भंतरुवक्क्रमणकालेण तक्कालसंचयागमणट्ठं गुणिय पुणो जहण्णुक्कस्सुक्कीरणद्धाविसेसब्भंतरुवक्क्रमणकालेण भजिदे संखेज्जभागहाणिउदींरया होंति । तेसिं संदिट्ठी- = २२७ ।। अथवा खेज्जगुणहाणि उदीरयाणं व संखेज्जभागहाणि उदीरयाणं च सत्थाणे ४२७७७५२७ चेव वत्तव्वं । तस्स ट्ठवणा = २२७ ४२७७५ ५ Jain Education International I For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy