SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया ( ३९ ४६ ५७/ २४ अप्पदरद्धाणं समासदो अवत्तव्बरासिआगमणठें णिदुदोरगरासिस्स भुजगारत्तणेण दृविदजहण्णणिद्दुदीरणद्धाए संखेज्जगुणहीणत्तादो। कुदो एवं घेप्पदे ? अवत्तव्वरासिस्स उक्कस्सभावपदुप्पायणटुं अवट्टिदपदरासीणं उक्कस्सभावपदुप्पायणठं च । एवं च संते अवतव्वपुव्वभुजगाररासी किण्ण घेप्पदे ? ण, सव्वे अवत्तव्यं करेंतजीवा भुजगारं चेव कुणंति त्ति णियमाभावादो। एवं चेव घेप्पदि त्ति कुदो णव्वदे ? एदम्हादो चेवप्पाबहुगादो । (पृ० १६२ ) पुणो उवरिम-दो-पदाणि सुगमाणि । एवमसादमरदि-सोगाणं वत्तव्वं । णवरि एत्थ सादासादाणं उदीरणध्दाणाणं भुजगारादिपदाणं उदीरणद्धाणाणं च कमेणेसा संदिट्ठी | २७४ । २७ । ४ || सेसे किरियं जाणिय वत्तव्वं । पुणो इत्थि-पुरिस-वेदाणं सव्व- २० ० । त्थोवा अवत्तव्वउदीरगा (पृ० १६२ ) त्ति उत्ते संखेज्जयस्साउगदेवित्थि-पुरिसवेदरासीओ संखेज्जवस्साउगम्भंतरउवक्कमणकालेणोवट्टिदे इत्थि-पुरिसवेदेसुप्पज्जमाणरासीयो आगच्छंति । पुणो एदासु इत्थिवेदेहितो इत्थिवेदेसुप्पज्जमाणपुरिसवेदेहितो पुरिसवेदेसुप्पज्जमाणा अवत्तव्वं ण करेंति त्ति तेसिमवणयणटुं किंचूणीकदासु इत्थि-पुरिसवेदवत्तव्वुदीरगरासीयो होति । तेसि पमाणमेदं | = ३२ % ४६ । तदो भुजगारुदीरगा संखेज्जगुणा । पृ० १६३. तं कुदो ? इत्थि-पुरिसवेदरासिं भुजगारावट्ठिदप्पदरद्धेहि | ३३ | ३३ कमेण बेसमयावलियाए असंखेज्जदिभागं, तत्तो संखेज्जगुणमेत्ताणमेत्तियाणं २७ २७ पक्खेवसंखेवेहि भजिय सग-सगसंभवेहि गुणिदमेत्ता त्ति गेण्हिदव्वं । कथं भुजगारादीणमेवमध्दाणाणि होति त्ति णव्वदे ? मज्झिमध्दाणाणं विवक्खादो उच्चागोदादि उवरि उच्चमाणपयडीणमप्पाबहुगण्णहाणुववत्तीदो च णव्वदे। अहवा, एइंदिय-विगलिंदिएसु अद्धाक्खएण संकिलेसक्खवणविग्गहे वा सरीरगहिदे च वड्ढदि त्ति भुजगारसंचयकालो चत्तारिसमया होति चउग्गुणं वत्तव्वं । पुणो णिरयगदिणामाए सव्वत्थोवा भुजगारुदीरया । पृ० १६३. कुदो ? भुजगारट्टिदिबंधया पंचिंदियपज्जत्ततिरिक्खेहितो णिरएसुप्पण्णपढमावलियमेत्तकाले ट्ठिदजीवस्स दोसमयसंचयगहणादो । अव्वत्तव्वउदीरया असंखेज्जगुणा । पृ० १६३. त्ति भणिदे भुजगारावट्ठिदप्पदरट्ठिदिबंधयाणं पंचिंदियतिरिक्खजीवाणमेत्तु (त्थु)प्पण्णाणं गहणादो। अवट्ठिदउदीरया असंखेज्जगुणा त्ति (पृ० १६३ ) उत्ते आवलियकालभंतरसंचयगहणादो। अप्पदरउदीरया संखेज्जगुणा । पृ० १६३. कुदो ? सव्वणेरइयरासिगहणादो। तं पि कुदो णव्वदे ? णिरएसुप्पज्जमाणतिरिक्खाणं बेसमए गालिय संखेज्जावलियमेत्तभुजगारावट्ठिदप्पदरद्धाणं गहणादो। रइएसु सत्थाणे चेव णिरयगदिणामाए भुजगारावट्ठिदप्पदररासीओ कि ण गहिदाओ ? ण, रइएसु णिरयगदिणामाए बंधाभावेण भुजगारावट्टिदप्पदरपदाणं संभवाभावादो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy