SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३८) परिशिष्ट पदाणि तिण्णि वि जम्मि मग्गणाए संभवंति तम्मि उत्तमेदं । अण्णहा एक्कत्तीससागरोवमाणि सादिरेयाणि संकिलेंसियकालं उवरिमगेवेज्जदेवेसु मिच्छस्सुक्कस्सप्पदरुदीरणकालो लब्भइ । सो च एत्थ ण विवक्खियो। (पृ० १६२ ) पुणो अप्पाबहुगाणुगमो सुगमो । णवरि सव्वत्थोवा णिहाए भजगारुदीरया त्ति उत्ते एवं वत्तव्वं । तं जहा- थीणगिद्धितियस्स ताव अणदीरगासंभवे सहमेइंदिया देवा रइया भोगभमिजतिरिक्खा मणुस्सा बादरेइंदियलद्धिअपज्जत्ता तसकाइयलद्धिअपज्जत्ता च पुणो एदे सव्वे वि एक्कदो मिलिदे सुहुमेइंदियरासिपमाणादो सादिरेयमेत्ता होत्ति (होति।। ते वि णिद्दापयलाणं चेव उदीरणपाओग्गा होति । तदो तं रासि | १३८ । सव्वत्थोवा णिद्दा-पयलाणमुदी रणद्धा । २७ । २ । अणुदीरणद्धा संखेज्जगुणा । २७ । ४ । । पुणो एदासिं दोण्हमद्धाणं समासेण । २७ । ५ । भागं घेत्तूण लद्धं णिद्दा-पयलाणं उदीरणद्धाए गुणिदे सुहुमेइंदियरासिस्स संखेज्जदिभागो होदि । तस्स पमाणमेदं | १२८ । पुणो सव्वत्थोवा णिद्दाए उदीरणद्धा । पयलाए उदीर (ण) द्धा संखेज्जगुणा त्ति । एदासि दोण्हमद्धासमासेणेदस्स रासिस्स भागं घेत्तूण णिद्दुदीरणाए गुणिए पुव्वुत्तसंखेज्जदिभागरासिस्स' संखेज्जदिभागो होदि । सो च एसो | १३८ । एदस्सुवरि बादरेइंदियपज्जत्तरासि (सिं) कम्मभूमिजतिरिक्ख-मणुस्सपज्जत्तरासि | ८५५ च एक्क दो कादूण एदस्स रासिस्स सव्वत्थोवा णिहापंचयस्स उदीरणध्दा. अणदीरणध्दा संखेज्जगणा त्ति । एदेसिं दोण्हमध्दाणं समासेण भागं घेतूण लध्दं णिद्दापच्च (पंच) यस्स उदीरणध्दाहि गुणिदे बज्झमाणरासिस्स संखेज्जदिभागो होदि । तस्स पमाणमेदं | १३ ।। ____ सव्वत्थोवा थीणगिध्दीए उदीरणध्दा। गिद्दाणिदाए उदी रणद्धा संखेज्जगुणा । पयलापयलाए उदीरणद्धा संखेज्जगुणा । णिद्दाए उदीरणध्दा संखेज्जगुणा । पयलाए उदीरणध्दा संखेज्जगुणा त्ति | २७२५६ | । एदासि पंचण्हमद्धाण समासेण । २७ । ३४२ । एत्तियमेत्तेण पुव्वुत्त एक्कदो कदरासि | २७६४ | भागं घेत्तूण णिदुदीरणद्धाए गुणिय पुव्वाणिदणिद्दुदीरणरासिस्सुवरि पक्खित्ते | २७१६ | सव्वो णिदुदीरगरासी एत्तियो होदि | १३८ | णिद्ददीरएरारासी २७४ २७१ पुणो सव्वत्थोवा णिद्दाए भुजगारुदी रणद्धा। अवट्ठिदउदीरणद्धा असंखेज्जगुणा । २७ ।। अप्परद्धा संखेज्जगुणा त्ति । २७४ । । एदासिं तिण्हमद्धाणं समासेण एत्तिएण । २ । पुव्वुत्तणि दुदीरणरासि भागं घेत्तूण लद्धं पुवुत्तभुजगारावट्ठिदप्पदरद्वाहि गुणिदे भुजगारावट्ठिदप्पदररासयो आगच्छति । ___ पुणो एत्थ सव्वत्योवा णिहाए भुजगारुदीरया त्ति ( पृ० १६२. ) __ अप्पाबहुगपदेण एत्ता (त्था)णिदभुजगाररासी (सु) गहिदेसु।१३८।३ ।। पुणो अवत्तव्वुदीरया संखज्जगुणा त्ति ( पृ० १६२ ) भणिदे णिदुदीरग-९५९२७५ सव्वजीवाण णिद्ददीरणसव्वद्धाए भागे हिदे भागलद्धमत्ता त्ति वत्तव्वं । तं चेद| १३८ ।। एत्थ दुसमयसंचिदभुजगाररासीदो एगसमयसंचिदअवत्तवरासी कधं संखेज्ज-९५५२७/ गुणा ? ण एस दोसो, भुजगाररासि आगमणठं णिद्ददीरणरासिस्स भागहारत्तेण ठविदउक्कस्सभागहारावद्विदFor Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy