SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया ( ३५ ( पृ० १५०. ) किमट्ठमेत्त (त्य) णिहा-पयलाणजहण्णदिदि उदीरगा सव्वप्पाबहुगपदेहितो बहुगं जादं? ण, तप्पाओग्गजहण्ण टिदिसंजुत्ता खइयसम्माइट्ठीणं णिरएसुप्पज्जिय तप्पाओग्गुक्कस्सणिरयाउगचरिमसमए ट्ठिदस्संतोकोडाकोडिमेत्तट्ठिदीए गहणादो। तं पि कुदो? सरीरपज्जत्तीए अपज्जत्तकाले एदेसिमुदीरणा णत्थि त्ति अभिप्पाएण तत्थतणजहण्णट्ठिदी ण गहिदा । पुणो सरीरपज्जत्तीए पज्जत्तयदस्स वि बंधट्ठिदीदो संतट्ठिदी बहुगी होदि । सा पुण गालिदउक्कस्साउगपमाणादो णेरइयचरिमसमए वट्टमाणख इयसम्मादिट्ठिद्विदीदो सगुक्कस्साउगपमाणेणब्भहियत्तादो ण गहिदा । पुणो पज्जत्ताणं जहण्णट्ठिदीदो खइयसम्मादिट्ठीणं जहण्णट्ठिदी संखेज्जगुणा होदि त्ति गहिदा । (पृ० १५०-५२ ) ___ पुणो तिरिक्खगदीए तिरिक्खजोणिणिए च अप्पाबहुगं सुगमं । णवरि सूचिदणामकम्मपयडीणमप्पाबहुगं जाणिय वत्तव्वं । ( पृ० १५४ ) पुणो मणुसगदीए अप्पाबहुगं जाणियूण वत्तव्वं जाव सम्मामिच्छत्तस्स जहण्णट्ठिदिउदीरणं पत्ता त्ति। णवरि सूचिदपयडीणमप्पाबहुगं पि जाणिय वत्तव्वं । पुणो तत्तो दंसणावरण-पच्च (पंच) यस्स जहण्णटिदिउदीरणा संखेज्जगुणा त्ति । पृ० १५४. कुदो ? चत्तारिवारमुवसमसेढिं चडिय तेत्तीसाउगदेवेसुप्पज्जिय अधद्विदीयो गालिय पच्छा मणुस्सेसुप्पज्जिय खइयसम्माइट्ठी होऊणंतोमुहुत्तेण खवगसेढिं (ढि ) चढणपाओग्गो होहदि त्ति ट्ठिदस्स जहण्णट्ठिदिउदीरणं जादं । तदो जढिदिउदीरणा विसेसाहिया। आहारसरीरस्स जहण्णढिदिउदीरणा संखेज्जगुणा। कुदो? दोण्हं समाणसामित्ते संते वि विसोहिणा अप्पसत्थाणं कम्माणं ट्ठिदिसंत बहुगं घादिज्जदि, पसत्थाणं थोवं घादिज्जदि त्ति णायादो संखेज्जगुणं जादं । पुणो जट्ठिदिउदीरणा विसेसाहिया। पुणो वेगुब्वियसरीरस्स जहण्णढिदिउदीरणा विसेसाहिया। पृ० १५४. कुदो ? समाणसामित्ते संते वि खवगसेढिचडणपाओग्गकालादो हेट्ठा पुव्वमेव अंतोमुहुत्तकाले विगुव्वणपाओग्गे विगुव्वणमुट्ठाविय पच्छा तत्तो उवरि अंतोमुहुत्तकालेण आहारसरीरमुट्ठाविदत्तादो अंतोमुहुत्तेण विसेसाहियं जादं । पुणो देवगदीए अप्पाबहुगं सूचिदपयडीए सह जाणिय वत्तव्वं । ( पृ० १५७ ) पुणो भुजगारुदीरणाए सामित्तपरूवणा सुगमा। तस्स कालाणुगम पि सुगमं । (पृ० १५८ ) णवरि पंचदंसणावरणाणं उदीरणकालो जहणेणेगसमओ। सुगममेदं । उक्कस्सेण णव समया । पृ० १५८.. तं कथं ? उच्चदे- ठिदीए भुजगारस्स कारणं दुविहं अद्धाखयं संकिलेसखयं चेदि । तत्थ अद्धाखयं णाम एगट्ठिदिबंधकालो एगसमयमादि कादूण जाउक्कस्सेण अंतोमुहुत्तमेत्तं होदि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy