________________
परिशिष्ट
तेसिं खओ अद्धाखओ णाम । एदमेगसमयमादि कादूण जाव आबाधाखंडयमेत्तसमयाणं टिदिबंधसरूवेण वड्ढीए हाणीए वा कारणं होदि। एवं संते कधं तिकरणपरिणामपरिणदकाले अंतोमुत्तपरिणदमेत्तट्ठिदिबंधकालणियमो? ण, भिण्णजादित्तादो। अहवा, एगढिदिबंधकालो जहण्णुक्कस्सेणंतोमुहुत्तं चेव। तथा सदि कथमेगसमयादिद्विबंधकाल (ला) णं संभवो ? ण, मिच्छत्तुदीरणसहिदअण्णोण्णपज्जयभेदेण बंधगद्धाखयसंभवादो एकसमयादिकालो संभवदि।।
पुणो वि विवक्खिदट्ठिदीए असंखेज्जलोगमेत्तकसायपरिणामेसु तत्थ जं परिणामिज्जमाणं खओ संकिलेसखवो णाम । एदम्मि दिदिबंधउड्ढीए हाणीए एगसमयमादि कादूण जाव संखेज्जगुणपमाणद्विदीए कारणं होदि त्ति तत्थ अद्धाखए जादे संकिलेसखवोण होदि । कुदो ? तत्थ अणुकढिपरिणामाणमुवलंभादो । पुणो संकिलेसखए जाने अवस्समद्धाखवो होदि । कुदो? विवक्खिदह्रिदीए सव्वपरिणामखये संते तस्स बंधट्ठिदीए बंधइयं होदि त्ति णायादो। एवं संते विवक्खिदपयडीदो सेसटुपयडीओ एगेगवारं कमेण अद्धाक्खएण वढियण बंधिय आवलियमेत्तकाले गदे कमेण विवक्खिदपयडिम्मि संकामिय पुणो सव्वपयडीणमद्धाक्खयाविणाभाविसंकिलेसखए जादे णव भुजगारुदीरणसमया होति त्ति एत्थ विवक्खिदं । कधं एदाए पुणो अद्धाक्खयेण वड्ढी ण गहिदा ? दोसमयेसु अणुसंधाणेण एगपयडीए अद्धाक्खओ ण होदि त्ति ण गहिदा । कधमेदं णव्वदे। एदम्हादो चेव आरिसादो। अण्णहा पुण विवक्खिदपयडीए सेस?पयडीओ पुव्वं व अद्धाक्खएण वड्ढियूण बंधिय संकामिय पुणो विवक्खिदपयडीए अद्धाखएण वड्ढिय सव्वपयडीणं अद्धाखएण सह संकिलेसखये वढिदे भुजगारुदीरणसमया दस होति । एदं पुन्विल्लणियमेण कधं ण विरोहो ? ण, एत्थ एवंविहअद्धाखयाणं दोण्हं समए अणुसंधाणउड्ढी ण दोसो त्ति विवक्खिदत्तादो।।
अत्थदो दस समया त्ति उत्तं । तं सुगम ।। पुणो णवणोकसायाणं भुजगारुदीरणकालो जहण्णेणेगसमयो । पृ० १५८. सुगममेदं । उक्कस्सेण अट्ठावीस समया। पृ० १५८.
तं कथं ? उच्चदे- सोलसकसायाणि कमेण अद्धाखयेण वढियूण बज्झमाणे सोलस समया हवंति । पुणो ट्ठिदिबंधगद्धाखयेण वड्ढिदूण बंधपुबिल्लसोलसपयडोणं मज्झे चरिमपयडिं मोत्तूण सेसपण्णा रसपयडीसु अण्णदरदसपयडीओ वड्ढिदूण बंधिदे सेसकसाएसु तप्पाओग्गट्टि दबंधगद्धाए परिणमिय बंधेसु[बद्धे सुदस समया लब्भंति । पुणो बंधावलियकाले गदे विवक्खिदणोकसायस्सुवरि जहाकमेण पुव्वुत्तसोलस-दसकसायट्ठिदीयो संकामिय सण्णीसु एगविग्गहं कादूणुप्पज्जिय उप्पण्णपढमसमए असण्णिपडिभागिगं ट्ठिदि बंधिय सरीरगहिदपढमसमए सण्णिपडिभागिगट्ठिदिं बंधिऊण पुणो उप्पण्ण पढमसमयप्पहुडि छब्बीससमयूणावलियकालं बोलाविय पुबुत्तहिदीसु कमेणुदीरिज्जमाणिगासु विवक्खिदणोकसायास भुजगारढिदिउदीरणसमया अट्ठावीसा लब्भंति ।
पुणो ट्ठिदिबंधगध्दासु अणेयपयारेहि लब्भमाणासु भुजगारसमया अट्ठावीसेहितो बहुगा किण्ण होदि त्ति उत्ते- ण, सहावदो चेव । जहा किंचूणपुव्वकोडिमेत्तसंचयणिमित्तकाले संतो ते (वि) सजोगिभडारयस्स तक्कालसंचओ ण लहदि तहा एत्थ वि अट्ठावीससमयपमाणादो अहियसमया ण तक्कालसंचयेण लब्मति त्ति उत्तं होइ । अहवा णोकसायाणं सगसगुक्कस्सट्ठिदिबंधादो उक्कस्सठिदिबंधादो च हेट्टिमट्टिदिबंधमाणकसाय-णोकसायबंध-संतेहितो जादिवसेण एइंदिसु For Private & Personal Use Only
www.jalitelibrary.org
Jain Education International