SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३४ ) परिशिष्ट दुविहो उवदेसो। तत्थेक्कोवएसो- खीणकसायावलियवज्जसेसव्वे च (छ) दुमत्थाण संभवो। अण्णेक्केणोवएसेण सरीरपज्जत्तीए पज्जत्तयदबिदियसमयप्पहुडिथीणगिद्धितियाणं व होदि । णवरि देव-णेरइय-भोगभूमिजमणुव-तिरिक्खाणं विगुव्वणमुट्ठाविदमणुसाणं तिरिक्खाणं आहाररिद्धीएसु च वारणा णत्थि । तत्थ बिदियोवएसेणेदं परूविदं । उवरिमचउगइअप्पाबहुगमिदि अवलंबिदं। पुणो हस्स-रदीणं जहणिया दिदिउदीरणा विसेसाहिया । जटिदिउदीरणा विसेसाहिया। अरदि-सोगाणं जहण्णढिदिउदीरणा विसेसाहिया। जट्टिदिउदीरणा विसेसाहिया। भय-दुगुंछाणं जहण्ण ट्ठिदिउदीरणा विसेसाहिया। जट्ठिदिउदीरणा विसेसाहिया। बारसकसायाणं जहण्णढिदिउदीरणा तत्तिया चेव । जट्ठिदिउदीरणा विसेसाहिया। सम्मामिच्छत्तजहण्णद्विदिउदीरणा विसेसाहिया। जढिदिउदीरणा विसेसाहिया । पुणो देवगदीए जहण्णट्ठिदिउदीरया (णा) संखेज्जगुणा । पृ० १४८. ___ कुदो ? हदसमुप्पत्तियसंतकम्मियअसण्णिपंचिदियपच्छायदतप्पाओग्गुक्कस्सदेवाउगचरिमसमयट्ठिदित्तादो। जट्टिदिउदीरणा विसेसाहिया। देवगइपाओग्गाणुपुवीए जहण्णट्ठिदिउदीरणा विसेसाहिया । पृ० १४९. कुदो ? उप्पण्णबिदियसमयम्मि ट्ठिददेवस्स ट्ठिदित्तादो। जट्ठिदिउदोरणा विसेसाहिया। णिरयगदीए जहण्णटिदिउदीरणा विसेसाहिया। कुदो ? हदसमुप्पत्तियअसण्णिपच्छायददेवगदस्स जहण्णट्ठिदिसंतादो पुणो हदसमुप्पत्तियणिरयगदिस्स जहण्णट्ठिदिसंतं विसेसाहियं, अप्पसत्थत्तादो। केत्तियमेत्तेण विसेसाहियं ? एत्थतणदेवाउगेहितो णिरयाउगं विसेसाहियं । तत्तो एवं अब्भहिय त्ति घेत्तव्यं । कथमेदं परिच्छिज्जदे ? एदम्हादो चेवप्पाबहुगादो परिच्छिज्जदे । एत्थ सूचिदवेगुम्वियंगोवंगं पि एदेण सरिसं ति वत्तव्यं । कधमेद णव्वदे ? ण, जहण्णट्ठिदिसामित्तेण दोण्हं समाणसामित्तादो। ____ जट्ठिदिउदीरणा विसेसाहिया । णिरयगइपाओग्गाणुपुवीए जहण्णटिदिउदीरणा विसेसाहिया। पृ० १४९. सुगमं । जद्विदिउदीरणा विसेसाहिया । पृ० १४९. सुगमं । आहारसरीरजहण्णढिदिउदीरणा संखेज्जगुणा । पृ० १४९. सुगमेदं ( सुगममेदं ) । एदेण सूचिदतदंगोवंगस्स वि एत्थेव वत्तव्वं । जट्ठिदिउदीरणा विसेसाहिया। पृ० १४९. पुणो णिरयगदीए जहण्णप्पाबहुगं सुगमं । णवरि गंथुत्तपयडीओ अवणिय सेसोदइल्लसूचिदच उव्वीसपयडीणमप्पाबहुगं जम्मि जम्मि उद्देसे संभवदि तम्मि तम्मि उद्देस जाणिय वत्तव्वं । Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy