SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३२ ) परिशिष्ट भागो इदि उत्तं । तं किमळं ? उच्चदे-तेउ-वाउकाइएसु हदसमुप्पत्तियं काऊण वेगुब्वियसरीरस्स जहण्णट्ठिदि करिय विगुब्वणमुट्ठविय चिरकालेण मूलसरीरं पविस्संतचरिमसमए जहण्णटिठदिउदीरणं होदि । पुणो ते असण्णिपंचिदिएसुष्पज्जिय वेगुब्वियसरीरं बंधिय पुणो वि तेउ-वाउकायिएसुप्पज्जिय हदसमुप्पत्तियं करेंतस्स तेत्तियमेत्तरकालुवलंभादो । पुणो एदेण जाणिज्जदि ओरालियसरीर (रं) विगुब्बणप्पयं ण होदि त्ति। (पृ० १३९. ) पुणो णाणाजीवभंगविचयाणुगमो दुविहो उक्कस्सए जहण्णए चेदि । ते (तं) दुविहं पि सुगमं । (पृ० १४१. ) णाणाजीवकालंतराणुगमं पि सुगमं । संणिकासं पि सुगमं । ( पृ० १४७. ) उक्कस्सट्ठिदिउदीरणप्पाबहुगं पि सुगमं । ( पृ० १४८. ) पुणो जहण्णढिदिउदीरणप्पाबहुगं उच्चदे । तं जहा- तत्थ ताव जहण्णढिदिउदीरणप्पाबहुगावगमणठें परावत्त . . . . . . . मायपयडीणं बंधगद्धाप्पाबहुगं उच्चदे- जहण्ण बंधगद्धा देवगदिआदिसत्तरसण्णं पयडीणं थोवं । २ ।। आउचउक्काणं संखेज्जगुणं । ४ ।। आउआणं चेव उक्कस्स संखेज्जगुणं । ८ ।। देवगदि संखेज्जगुणं । १६ ।। उच्चागोदं संखेज्जगण । ३२ । । मणुसगदीए संखेज्जगुणं । ६४ ।। पुरिसवेदे संखेज्जगुणं । १२८ । । इत्थिवेदे संखेज्जगुणं । २५६ । । साद-हस्स-रदि-जसकित्ति संखेज्जगुणं । ५१२ ।। तिरिक्खगदि संखेज्जगुणं । १०२४ । । णिरयगदि संखेज्जगुणं । २९९२ ।। असादावेदणीय-सोग-अरदि-अजसकित्ति विसेसाहिया ।। ३५८४ ।। णउंसकवेदे विसेसाहिया । ३७१२ । । णीचागोदे विसेसाहिया। ४०६४ ।। परावत्तमाणपयडिबंधसमासो एसो । ४०९६ ।। पुंवेदबंधगद्धा ५ )। इत्थिवेदबंधगद्धा ।। णउसकवेदबंधगद्धा १० । भोगभूमीसु पुंवेदबंधगद्धा । इत्थिवेदबंधगद्धा. " । अथवा पुरिसवेदबंधगद्धा ४ । इत्थिवेदबंधगद्धा १० । हस्स-रदिबंधगद्धा ३ । अरदि-सोगबंध० ११ । तसबंधगद्धा १४ । थावरबंधगद्धा ५६ । एवं बंधगद्धाप्पाबहुगं जहाजोग्गं जोजिय पयदजहण्णट्ठिदिअप्पाबहुगं उच्चदे । तं जहा _पंचणाणावरण-चउदंसणावरण-सम्मत्त-मिच्छत्त-चदुसंजलण-तिण्णिवेद-चत्तारिआउगं पंचंतराइयाणं जहण्णट्ठिदिउदीरणा त्थोवा । पृ० १४८. कुदो ? एगट्ठिदित्तदो।। जहण्णढिदिउदीरणा असंखेज्जगुणा । पृ० १४८. कुदो ? समयाधियावलियपमाणत्तादो । मणुसगइ-ओरालिय-तेजा-कम्मइयसरीर-जसगित्ति-उच्चागोदाणं जहण्णदिदिउदीरणा संखेज्जगुणा । पृ० १४८. कुदो ? संखेज्जावलियपमाणत्तादो । पुणो एदेहिं सूचिदपयडीणं समाणासमाण ट्ठिदीण मज्झे ताव समाणट्ठिदिपयडीओ उच्चदे । तं जहा-पंचिदिय-ओरालिय-तेजा-कम्मइयसरीरबंधणसंघादाणं छस्संठाणाणं ओरालियंगोवंग-बज्जरिसहसहड (संहडण-)वण्ण-गंध-रस-फास-अगुरुअलग-उवघाद-परघाद-दोविहायगदि-तस-बादर-पज्जत्त-पत्तेयसरीर-थिराथिर-सुहासुह-सुभगादेज्जणिमिण-तित्थयरमिदि एदेसि पणतीससंखा एक्कावण्णं वा पयडीओ होति । एदेसिमप्पाबहुगं पुव्विल्लेहि सह वत्तव्वं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy