SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया त्तियं कादूण संतस्स हेवा विसोहीए बंधमाणे मणुसगइं सुहपडि अदीव णोवट्टतो बंधदि, मणुसगइं बज्झ (बंध) माणो सण्णिपंचिंदियतिरिक्खेसु ण उपज्जति त्ति वा जाणावणठें, जदि उप्पज्जति त्ति विवक्खा अत्थि तो सद्धसण्णिपंचिदिएसु मणुसगदिबंधगद्धादो एइंदियसण्णिपंचिदिएसु मणुसगदिबंधगद्धा थोवा, तं गालिज्जमाणे जहण्ण ट्ठिदी ण होदि त्ति जाणावणटुं वा । कथं तेउ-वाउकाइएहिंतो सेसतिरिक्खेसुप्पण्णाणं पढमसमयादिअंतोमुत्तकालभंतरे मणुसगदिबंधसंभवो? ण, गंथे तस्स परिहारं दिण्णत्तादो। पुणो वगेव्वियंगोवंगस्स णिरयगदिभंगो इदि । पृ० ११६. कूदो णियमो ? ण, असणिपंचिदिएहितो देवेसुप्पण्णमाउआदो णिरएसुप्पण्णमाउगं विसेसाहियं, देवगदिणामकम्मस्स हदसमुप्पत्तियट्ठिदीदो णिरयगदिणामकम्माणं वेगुम्वियंगोवंगांण हदसमुप्पत्तियट्ठिदीयो बहुगाओ इदि जाणावणठें । ( पृ० ११९. ) पुणो उक्कस्सट्ठिदिउदीरणकालपरूवणा सुगमा। णवरि दंसणावरणपच्च (पंच) यस्स अणुक्कस्सुदीरणकालो जहण्णेणेगसमओ इदि । कुदो ? ण, अणुक्कस्समुदीरिय बिदियसमए मुदस्स वा बिदियसमए उक्कस्सट्ठिदिमुदीरिदे वा होदि त्ति जाणाविदं । पुणो उवघाद-परघादुस्सास-उज्जोव-अप्पसत्थविहायगदि-तस-पत्तेयसरीर-दूभगअणादेज्ज-दुस्सर (णामाणं) णीचागोदस्स य उक्कस्सटिदिउदीरणकालो जहण्णेण एगसमओ उक्कस्सेणंतोमुहत्तं । पृ० १२३. सुगममेदं । अणुक्कस्सटिदिउदीरणकालो जहण्णेण एगसमओ। पृ० १२३. कुदो ? उच्चदे- उवघाद-पत्तेयसरीरांणं पुवमुक्स्सट्ठिदिमुदीरेदूण अणुक्कस्समेगसमयमुदीर[रिय कालं काऊण विग्गहगदस्स । एवं परघादुस्सास-अप्पसत्थविहायगदीणं । णवरि कालगदस्से त्ति भाणिदव्वं । पुणो दूभग-अणादेज्ज-णीचागोदाणमुत्तरं विगुम्बिदस्प वत्तव्यं । णवरि तसणामाए अंतोमहत्तमिदि भाणिदव्वं । तं कुदो ? तिरिक्ख-मणस्समिच्छाइट्रिणो तसणाम णिरयगदिसंजुत्तं उकस्सट्ठिदि बंधिय पुणो उक्कस्सट्ठिदिमुदीरिय पडिभग्गो होदुण संखेज्जावलियमेत्तकाले गदे चेव उक्कासहिदि बंधदि थावरेसु च उप्पज्जदि त्ति वा णियमादो। (पृ० १२५. ) पुणो जहण्ण ट्ठिदीए उदीरणकालपरूवणा सुगमा । ( पृ० १२९. ) णवरि परघादणामाए अजहण्ण ट्ठिदि उदीरणकालो जहण्णेण एगसमयमिदि उत्ते उत्तरसरीरं विगुम्विय पज्जत्तीए पज्जतयदस्स एगसमयं दिळें बिदियसमए कालं कादूण अणुदीरगो जादो त्ति वत्तव्वं । (पृ० १३०. ) पुणो उक्कस्सट्ठिदिउदीरणंतरं सुगमं । ( पृ० १३७. ) जहण्णट्ठिदिउदीरणं (तरं) पि सुगमं । (पृ० १३८.) णवरि वेगुब्वियसरीरस्स जहण्णट्ठिदिउदीरणंतरस्स जहणेण पलिदोवमस्स असंखेज्जदि Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy