SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३० ) परिशिष्ट उदीरणट्ठाणाणं उज्जोवस्सणुदय-उदयसरूवेण पडिपरूवणा गंथसिद्धा चेव । एदेसि ट्ठाणाणमुज्जोवरहिद-सहिदाणमुदीरणभंगाणि कमेण एत्तियाणि होति । ९ । २८९ । ५७६ । ५७६ । ११५२ । ८ । २८८ । ५७६ । ५७६ । २७६ । ११५२ । पुणो उदीरणकालाणुगमबलेण विगुव्वणमुट्ठाविदस्स पज्जत्तणामकम्मोदयसहिदछन्वीसादिट्ठाणेसु उज्जोवोदयरहिद-सहिदाणमोरालियदुगं संघडणं च अवणिय वेउव्वियदुगं पविखविय पयडिट्ठाणाण परूवणा कायव्वा । तेसि कमेणुदीरणभंगाणि एत्तियाणि होति । ४८ । ९६ । - ९६ । १९२ । ४८ । ९६ । ९६ । १९२ ।। ... (पृ० ९३ ) एत्थ मणुस्सगदिस्सुदीरणट्ठाणाणि एक्कवीस-पंचवीसादिएककत्तीसढाणे त्ति अट्ठ द्वाणाणि होंति । पुणो सामण्णमणुस्सेसु विसेसमणुस्स-विसेसविसेसमणुस्साणां च उदीरणट्ठाणाणि । पुणो सामण्णमणुस्साणं विगुव्वणुट्ठाविदेणुप्पण्णट्ठाणेहिं पयडिभेदेण सह गदेहिमुवरिमट्ठिदिसामित्तबलेण वत्तव्वं । पुणो सामण्णमणुस्साणं अविउव्वणा-विगुव्वणाणमुदीरणट्ठाणभंगाणि कमेणेदाणि । ९ । २८९ । ५७६ । ५७६ । ११५२ । ४८ । ९६ । ९६ । १९२ । । (पृ० ९६ ) पुणो देवगदीए पंच उदीरणट्ठाणाणि । पुणो विउव्वणमुज्जोवेण सह उट्ठाविदस्स अट्ठावीस-एगूणतीसमेत्तट्ठाणेहिं सह वत्तव्वं ।। (पृ० १०० ) पुणो ठिदिउदीरणाए मूलुत्तरट्ठिदिअद्धच्छेदो सुगमो । ( पृ० १०४ ) उक्कस्सउदीरणासामित्तं पि सुगमं। णवरि सुहुमापज्जत्त-साहारणाणं उक्कस्सदिदिउदीरगो को होदि? जो वीससागरोवमकोडाकोडीओ बंधिऊण पडिभग्गो संतो अप्पिदपयडीओ बंधिय उक्कस्सदिदि पडिच्छिय तत्तं (त्थं)तोमुत्तमच्छिय सव्वलहुं सुहुमापज्जत्तसाधारणसरीरेसुप्पण्णपढमसमयतब्भवत्थो उक्कस्सटिदिउदीरओ त्ति भणिदं । पृ १०९. एत्तु (त्थु ) कस्सट्ठिदि पडिच्छिय अंतोमुहुत्तच्छणणियमो। कुदो? उक्कस्सट्ठिदिसंकिलेसेण सह मुदतिरिक्ख-मणुस्साणं णिरएसुप्पत्तिणियमादो। तदो संकिलेसादो पडिभग्गो होणंतोमुहुत्तमच्छिय मदो (दे)चेव एदेसिमुप्पत्तिसंभवो होदि त्ति जाणावणठें णियमो कदो। (पृ० ११० ) पुणो जहण्णट्ठिदिउदीरणा सुगमा । णवरि तिरिक्खगदिणामाए जहण्णदिदिउदीरणा कस्स ? जो तेउकायिओ वाउकायिओ वा हदसमुप्पत्तियकमेण सव्वचिरं जहण्णटिदिसंतकम्मस्स हेट्ठा बंधिदूण सण्णि-पंचिदिएसुववण्णो, उववण्णपढमसमए चेव मणुसगदिबंधगो जादो, तं सव्वचिरं बंधिदूण तदो तिरिक्खगइ बंधतस्सावलियकालं बंधमाणस्स इदि । पृ० ११४. एत्थ तेउ-वाउकायिएसु चेव कुदो हदसमुप्पत्तिणियमो ? ण, अण्णकायिएसु हदसमुप्पत्तिय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy