SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया ( २९ संजुत्ताणं धवलत्तं ? ण, कम्माणं विस्ससोवचएणवगाहिदाणं धवलत्तुवलंभादो। कथं सरीरगहिदपढमसमयप्पहुडि अंतोमुहुत्तमेत्तमपज्जत्तकाले सरीरस्स कवोदवण्णणियमो? ण, तेजाकम्मइयसरीरणोकम्मपरमाणूणं सविस्ससोवचयाणं संजुत्तकम्मपरमाणूणं सविस्सासोवचएण सहिदसेससरीरणोकम्मपरमाणूणं सविस्सासोवचयेण संपुण्णत्ताभावादो। संपुण्णत्ते जादे सगसगोदयसरूवं उप्पायं (एं) ति त्ति । ( पृ० ८० ) पुणो अप्पाबहुगाणुगमो सुगमो । णवरि स्थीणगिद्धीए उदीरया थोवा। णिहाणिद्दाए उदीरया संखेज्जगुणा । पयलापयलाए उदीरया संखेज्जगुणा। णिद्दाए उदीरया संखेज्जगुणा । पयलाए उदीरया संखेज्जगुणा । सेसेचउण्हं पि दंसणावरणीयाणं उदीरया सरिसा संखेज्जगुणा त्ति भणिदे एत्थ संखेज्जगुणस्स कारणं उदीरणद्धाविसेसेणाणुगंतव्वं । (पृ० ८०) तं पि कथं ? उच्चदे- थीणगिद्धीए उदीरणं दंसणोवजोगं पच्छादिय किं व (?) कसाओ व्व विवरीदणाणुप्पायणा करेदि, तदो सिथिलफलत्तादो तस्स उदीरणत्थो (द्धो) थोवा जादो । पुणो णिद्दाणिद्दाए तिव्वाणुभागादएण दसणोवजोगं पच्छादिय अट्ठ (व)त्ततमं णाणोवजोगं करेदि त्ति तदद्धा संखेज्जगुणा जादा । पुणो पयलापयलाए णिहाणि हाणुभागादो मंदाणुभागाए दंसणं पच्छादिय अव्वत्ततरं णाणोवजोगं करेदि त्ति तदद्धा संखेज्जगणा जादा । पूणो णिहाए पूव्विल्लादो मंदाणभागाए दसणस्स अंसं ण णासंतो दंसणं पच्छादयदि ि संखेज्जगुणा जादा । पुणो तत्तो पयलाए मंदाणुभागाए दंसणस्स अंसं ण णासंतो तत्तो त्थोवयरं पच्छादयदि त्ति तदद्धा संखेज्जगुणा जादा । पुणो सेसं चदुण्हं पि दंसणाणं ( दंसणावरणीयाणं ) उदीरणद्धा दोण्हमुवजोगाणं परावत्तणसरूवेण . . . . . . . . . दमिदि संखेज्जगुणं जादं । ( पृ० ८१) पुणो एत्तो ढाणपरूवणदाए सव्वो पवंचो सुगमो । (पृ० ८८ ) णवरि णामकम्मस्स द्वाणपरूवणदाए एइंदियस्स आदाउज्जोवोदयविरहिदुदयट्ठाणाणि एक्कवीसच उव्वीस-पंचवीस-छब्बीसटाणाणि होति । आदाउज्जोवोदयसहिदाणमेक्कवीस-चउव्वीस छव्वीस-सत्तावीसट्ठाणाणि होति । एदेसि पयडीणं परूवणा . . . सि कमेणुदीरणभंगाणि एत्तियाणि-। ५ । ९ । ५ । ५ । २ । २ ४ । ४ ।। पुणो विउठवणमुट्ठाविय एइंदिएसु विगुव्वणप्पयमोरालियसरीरं चेवे त्ति एदेहितो पुधभूदट्ठाणाणि णत्थि त्ति एत्तियाणं चेव परूवणा कदा । पुणो एयजीवकालाणुगमेण वेउब्वियसरी रस्स एइं दिएसु वि उदीरणासामित्तं दिण्णं । तदो एइंदिएसु अण्णाणि टाणाणि संभवंति त्ति णव्वदे । तं कथं ? वेउव्वियमुट्ठाविदएइंदिएसु पुबिल्लच उव्वीस-पंचवीस-च्छव्वीसुदीरणट्ठाणेसु पुणो चउवीस-छव्वीस-सत्तावीसुदीरणट्ठाणेसु च ओरालियमवणिय वेउव्वियसरीरं पक्खिविय ह्याणपरूवणा पयडियदेण वत्तव्वा। णवरि आदाव-सुहुम-पज्जत्त-साधारण-जसकित्तिणामाणि एत्थ णत्थि त्ति वत्तव्वं । तदो चेव कारणादो कमेण भंगाणि एत्तियाणि । १ । १ । १ । १ । १ । १ ।। (पृ० ९२ ) पुणो पंचिदियतिरिक्खाणं एक्कवीस-छव्वीस अट्ठावीस-एगूणतीस-तीस-एक्कत्तीसपयडि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy