SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ २८) परिशिष्ट उदीरेंति त्ति तिणि उदीरणभंगाणि होति त्ति । अहवा चत्तारिजगलाणं संजोगेण सोलसाणि उदीरणभंगाणि होति त्ति वा जाणाविदं । ण केवलमेदं वयणमेत्तं चेव, किंतु सुहुमदिट्ठीए जोइज्जमाणे एग-दु-तिसंजोगादिपयडीणमुदीरणाणं एग-दु-ति-चउ-पंचिदियजादीसु दिस्सदि, जहा देवाणं तित्थयरकुमाराणं च सुरभिगंधो णेरइएसु दुरभिगंधो आगमभेदेण दिस्सदि । __णेदं सण्णिकासं घडदे । कुदो ? अणुभागुदीरणाए एगजीवकालाणुगमेण सह विरुद्धत्तादो। तं कथं ? पसत्थवण्ण-गंध-रसाणं णिध्दण्णाणमुक्कस्साणुभागाणं उदीरणकालो जहण्णुक्कस्सेण एगसमयो । कुदो ? सजोगिचरिमसमए उक्कस्साणुभागउदीरणं जादं । तदो अणुवकस्साणुभागस्स उदीरणकालो अणादिओ अपज्जवसिदो अणादिओ सपज्जवसिदो इदि उत्तं । पुणो मउग-लहुगाणमुक्कस्साणुभागुदीरणकालो केवचिरं? जहण्णेणेगसमयमुक्कस्सेण बेसमयमिदि उत्तं। तं कुदो? आहाररिद्धीए जादत्तादो। अणुक्कस्साणुभागस्सुदीरणकालो अणादिओ अपज्जवसिदो अणादिओ सपज्जवसिदो सादि-सपज्जवसिदो इदि परूविदं । पुणो काल-पील-तित्त-कडुग-दुग्गधसीदुल्लु- (दल्हु) क्खाणं जहण्णाणुभागस्सुदीरणकालो जहण्णुक्कस्सेणेगसमयो । कुदो ? सजोगिचरिमसमये जहण्णाणुभागुदीरणं जादत्तादो। अजहण्णाणुभागुदीरणकालो अणादिओ अपज्जवसिदो अणादिओ सपज्जवसिदो च । पुणो कक्खड-गरुवाणं जहण्णाणुभागुदीरणकालो जहण्णुक्कस्सेणेगस(म) यो। कुदो ? मत्थे (मंथे) जहण्णुदीरणं जादत्तादो । अजहण्णाणुभागुदीरणकालो अण्णादिओ अपज्जवसिदो अणादिओ सपज्जवसिदो सादिओ सपज्जवसिदो इदि परूविदं । पुणो एदेहि वयणेहिं वण्ण-गंध-रस-फासाणं सग-सगभेदेसु अण्णदरस्स एगमुदीरिज्जमाणे सेसाणि णियमेणुप्पज्जति त्ति सिद्धं । तदो एदेसि धुवोदएण होदव्वमिदि सिद्धं । विरुद्धं चेव तोक्खहि । कथं विरुद्धाणं दोण्हं परूवणा करिदे ? ण, भिण्णाभिप्पायत्तादो। तं कथं ? पंचसरीराणमकम्माणि पोग्गलविवाई चेव । तदो सग-सगोदयएण णोकम्मपरमाणूणं सविस्सासोवचयाणं च आगमणं करेंति । पुणो विस्सासोवचयसहगदणोकम्मपरमाणूणं बंधण-संघादगुणे पोग्गलविवाई (इ) बंधण-संघादणामकम्माणि करेंति । विस्सासोवचयाणि वि करेंति त्ति कुदो णव्वदे ? तेसि बांधण-संघादगुणाणमगहाणुववत्तीदो। पुणो ओरालियसरीरविस्सासोवचयणोकम्मपरमाणूणं चेव संठाणंगोवगं-संघडणाणं जादिवसेणाणेयभेदभिण्णणिबंधणाणं पोग्गलविवाइसंठाणंगोवंग-संघडणणामकम्माणि णिप्पज्जणवावारं करेंति । पुणो वेउव्वियआहारसरीरणोकम्मपरमाणणं सविस्सासोवचयाणं संठाणंगोवंगणामकम्माणि पुव्वं व जोग्गसंठाणंगोवंगाणं वावारं करेंति। पुणो तेजा-कम्मइयाग णोकम्मपरमाणणं सविस्सासोवचयाणं संठाणादिसरूवुप्पायणवावारमेदाणि ण करेंति । पुणो पोग्गलविवाइवण्ण-गंध-रस-फासकम्माणि ओरालिय-वेउव्विय-आहारसरीरणोकम्मपरमाणणं सविस्ससोवचयाणं जादिपडिबद्धाणं वण्ण-गंध-रस-फासाणं पुव्वुत्तकमेणुप्पायणं करेंति । पुणो तेजाकम्मइयसरीरणोकम्मपरमाणूणं सविस्ससोवचयाणं जहासंभवेण पंचवण्ण-दोगंध-पंचरस-अट्टफासाणं णिप्पत्तीए सव्वकालं करेंति । कुदो एवं णव्वदे ? विग्गहे वि तदुदयाणं अत्थित्तदसणादो । तम्हा ओरालिय-वेउव्विय-आहारसरीरणोकम्मपरमाणूणं सविस्ससोवचयाणं वप्णगंध-रस-फाससरूवफलाणि कम्मेणुप्पाइदाणि । जोयियसण्णि कासपरूवणा कदा, पुणो तेजाकम्मइयसरीरणोकम्मपरमाणूणं सविस्ससोवचयाणं वण्ण-गंध-रस-फासफलदायिकम्मावेक्खाए कालाणुयोगद्दारो परूविदो। तदो ण दोसो त्ति सिद्धं । तदो अभिप्पायंतरमिदि वत्तव्वं । कथं विग्गहावत्थाए कम्मयियसरीरणोकम्मपरमाणूणं सविस्ससोवचयाणं पंचवण्ण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy