SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया ( २७ उत्ते पलिदोवमस्स असंखेज्जदिभागमेत्तस्स उवसमसम्मादिट्ठि उक्कस्सरासिपमाणस्स असंखेज्जदिभागपमाणमिदि घेत्तव्वं ।तं चेदं प ।। एदाणि दो वि वयणाइं सुगमाणि । पुणो णाणाजीवउक्कस्सकालो असंखेज्जगुणो।। २७२२ । इदि कथमेदं परिच्छिज्जदे ? ण, वेदगसम्मत्तपाओग्गमिच्छाइट्ठीदो वा वेदगसम्माइट्ठीदो वा कदाचि उवसमसम्मादिट्ठीणं संभवे संते तेसिं उवसमसम्मादिट्ठीदो वा सम्मामिच्छत्तगहणद्धमंतोमुत्तमंतरिय एगादिए गुत्तरकमेण जीवा णिस्सरंति जाव सम्मामिच्छत्तुक्कस्सदव्वं सगुवक्कमणकालेण खंडिदेयखंडमेतपमाणं तिसु वि पंतीसु पत्तो त्ति । णवरि एगसमयादिअंतोमुत्तमेत्तरं पि संभवदि । किंतु एत्थतणुक्कस्संतरं गहिदं । पुणो एगसमयादुक्कस्सेण आवलियाए असंखेज्जदिभागमेत्तुवक्कमणकालस्स संभवे संते एत्थतणुक्कस्सुवक्क्रमणकालवियप्पं पडिगहिदं। पूणो ताणि परावत्तणसरूवेण णिस्सरिदण सम्मामिच्छत्तं पडिवज्जति । पूणो एगादिएगत्तरवडिढकमेण सम्मामिच्छत्तं पडिवण्णवाराणि वि तेत्तियाणि चेव होति । तदो एदाणि वाराणि तेरासिएण अंतोमहत्तण गणिदे णाणाजीव उक्कस्सकालं सगजीवदव्वपमाणादो असंखेज्जगुणमेत्तपमाणं होदि त्ति संदेहाभावादो। तं चेदं |प २७ । २७२२२ पुणो णाणाजीवउक्कस्संतर असंखेज्जगुणमिदि। कुदो ? वेदगसम्मत्तपाओग्गमिच्छाइट्ठिरासीदो एगादिएगुत्तरकमेण ण वेदगसम्मत्तरासिं सगुवक्कमणकाले ण खंडिदेयखंडमेत्तजीवा णिस्सरिदूण वेदगसम्मत्तं पडिवज्जति । पुणो आयाणुसारी वयो होदि त्ति णायादो सम्मत्तादो तेत्तियमेत्ताणि णिस्सरिदूण मिच्छत्तं पडिवज्जति। णवरि दो वि पंतीओ एगादेगुत्तरकमेण जाव सम्मामिच्छत्तं पडिवज्जमाणरासिपमाणं ताव पत्ता ति । एदाणि कमेण सम्मत्त-सम्मामिच्छत्त (?) पुणो मिच्छत्त-सम्मामिच्छत्ताणं साधरणाणि होति । पुणो एत्थतणसम्मत्त-मिच्छत्तपाओग्गजीवाणि सम्मामिच्छत्तगहणपाओग्गजीवसंखादो उवरिमसंखहि णिस्सरिदूण विदजीवेहिं सह परावत्तणसरूवेहि ण बहुवारं पल्लट्ठिय सम्मत्त-मिच्छत्तपडिवज्जणवारकालाणि ताणि होति त्ति । तदो पडिवज्जणवारं तेरासिएण अंतोमुहुतेण गुणिदे सम्मामिच्छत्तविरहिदवेदगसम्मत्त-मिच्छत्ताणं कालाणि होति । तदो ताणि तस्संतरपमाणं होति । पुणो पुव्वुत्तकालादो एदमसंखेज्जगुणपमाणत्तादो | प २७ ।। | २३३ ( पृ० ७४ ) पुणो अंतराणुगमो सुगमो। सण्णिकासाणुगमो वि सुममो। णवरि सत्थाणसण्णिकासेसु वण्ण-गंध-रसफासाणं सगभेदेसु अण्णदरमुदीरेंतो सेसाणं सिया उदीरयो बिरोहाभावाद्दो, इदि गंथे भणिदं । ( पृ० ७९) एदेण अण्णदरउदीरणे संते सेसाणं उदीरणं पडिसेहापडिसेहाभावेण किमळं जाणाविदं? उच्चदे- वण्ण-गंध-रस-फासणामकम्माणि स (सा) मण्णावेक्खाए धुवोदयाणि । पुणो तेसिं विसेसावेक्खाए वण्ण-गंध-रसकम्मेसु पुह पुह सग-सगभेदेसु एगेगं पि उदीरिज्जदि, पुणो सगसगसेसपयडीणं एगादिसंजोगेण वि उदीरिज्जति । एवमुदीरणसव्ववियप्पाणिकमेण एक्कत्तीसाणि तिणि एक्कत्तीसाणि होति त्ति जाणविदं । पुणो वि फासस्स चत्तारि जुगलाणि होति त्ति तत्थ एगेगजुगलस्स पुह पुह जोइज्जमाणे एगेगपयडीणं वा दोपयडीणं वा संजोगेहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy