SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ २४) परिशिष्ट दिळं, बिदियसमए मुदस्स अपज्जत्तकाले वि णटुंदीरणत्तादो। एवं बिसमय-तिसमयादिअंतोमुत्तकालावट्ठाणं सकारणावेक्खाए वि वत्तव्वं । एवं संते मिच्छत्त-णउंसयवेद-इत्थिवेदादि केसि पि पयडीणं अंतोमुत्तमेगसमयादि (समयमादि)कादूण (जाव) सग-सगुक्कस्सकालो त्ति उदीरणाणुवलंभादो एदेसिमडुवोदयत्तं पावदे ? ण, एगसमयादिअंतोमुत्तमेत्तकालावट्ठाणस्सेव अर्धवोदयविवक्खादो। पुणो सादस्स उदीरणकालो जहण्णण एगसमयो। पृ० ६२. कथं ? मरणेण गुणपरावत्तणेण कारणणिरवेक्ख वोदएण च इदि तिविहपयारेणेगसमयं लब्भदि । तं कथं ? सादस्स अणुदीरगो संतो पुणो उदीरयबिदियसमए णिरयगदि गदो, असादुदीरगो जादो। एदं कारणावेक्खाए एगसमयो जादो। अहवा, पमत्तादिहेट्ठिमगुणट्ठाणट्ठियो असादुदीरगो सादमुदीरिय बिदियसमए अप्पमत्तो जादो, जादे णट्ठ (ट्ठा) उदीरणा त्ति एगसमयो जादो गुणपरावत्तीयो। अहवा, गदि पडुच्च सादस्सुदीरणमधुवोदयत्तादो एगसमयं वत्तब्वं । तं कथं ? उच्चदे- सादस्सुदीरणंतरं गदि पडुच्च भण्णमाणे दुविहमुवदेसं होदि । तत्थेक्कुवदेसेण मणुसगदीए सादस्सुदी रणंतरं एगसमयमिदि गंथे परूविदत्तादो अंतरभूदेगसमयं सादुदीरणकालो होदि त्ति णव्वदे । अण्णेक्कुवदेसेण णिरय-तिरिय-मणुसगदीए एगसमयं वत्तव्वं । तत्थ असादस्सेगसमययंतरपरूवणादो सादस्सुदीरणं एगसमयं होदि, तत्थेदस्स अर्धवोदयत्तादो। एदेसि दोण्हमुवदेसेसु कधमविसिट्ठमिदि चे- णेवं जाणिज्जदे, तं सुदकेवली जाणिज्जदि। किंतु पढमंतरपरूवणाए बिदियंतरपरूवणं अत्थविवरणमिदि मम मइणा पडिभासदि। उक्कस्सेण छम्मासं। पृ० ६२. कुदो सादस्सुदीरणकालस्सुक्कस्सेण छम्मासणियमो? उच्चदे- इंदियसुहावेक्खाए संसारिजीवेसु सुही देवा चेव, तत्थ वि सदर-सहस्सारदेवा चेव अदीव सुही होति । कुदो ? तत्तो उवरिमकप्पट्ठियदेवाणं सुक्कलेस्सियाणं वीयरायसुहाणुरत्ताणं सादोदएण जाददव्विसुहाभावादो, पुणो हेट्ठिमकप्पट्ठियदेवाणं तारिसपुण्णाभावादो। तदो तत्थ सदर-सहस्सार इंदा चेव सुही होति । तदो इंदाणं पुण्णम (मा)हप्पेण जाददाण-लाभ-भोगोवभोग-बीरियंतरायकम्माणं खओवसमिय (समा)सविदियाणं पल्हादकरणसमत्थाणं दव्वपज्जायाणं संपादणं करेंति । कथं जीवविवाइकम्माणि बाहिरवत्थुसंपादणं करेंति ? ण कम्मोदएण एदाओ जादाओ, किंतु तेसिं खओवसमेण जादाओ होति । पुणो तत्थ दव्वं दुविहं सचित्तमचित्तमिदि । तत्थ सचित्तसंपादिददव्वमवट्ठाणं होदि कथं ? पदि (डि) द-समाणिग-तेत्तीससंखातायतीस-लोगपाल-पारिसदेव-अंगरक्ख-सत्ताणीगकिब्भिस-पदाति-अट्ठमहादेवी-सेससव्वदेवी-सेससव्वदेवसमूहं तित्थयरसंतकम्मियत्तादो सगकप्पादो तत्तो हेट्रिम-उवरिमदेवाणं पूजाणिमित्तमागदाणमिदि। पूणो अचेदणाणमेगं, विगवणादिपज्जायाण एगं, एवं सव्वाणि सट्रिसंखाणि होति । एदाणि एगेगसमयोवसमयपडिबद्धाणि उप्पादिदाणि होति । तं कथं ? एदेसि संतोस-दाणादीणं उवलंभादो एदेसि आगमणलाभादो पुणो एदेसि पासे केइ केइं पयारएण एगवारेण संतोसमप्पाइज्जमाणत्तादो एदेसि पासे जेसिं जेसि पयारे उप्पण्णसंतोसं पुण्णो पुणोतेसिंतेसि पयारेहिं उप्पज्जमाणत्तादो दाणादिसत्तीणं उवलंभादो च । पुणो एदाणि पंचविहखओवसमेण गुणिदाणि तिण्णिसयाणि होति । एदाणि एक्केक्किदियाणं पल्हादयंति Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy