________________
संतकम्मपंजिया
( २३
पदेसपरिप्फंदणिबंधणाणं तेसिं णिरोधो किण्ण कीरदे ? ण, परिप्फंदस्स उपादाणकारणसरीरोदयादो तेसिमुदीरणाणं पुवं विणासाभावादो। सरीरोदए णठे तेसि परिप्फंदसहकारिकारणाणं तेसिमुदीरणेहितो परिप्फंदुप्पायणसत्तीए अभावादो।
( पृ० ६० ) पुणो जसकित्तीए बादरेइंदियपज्जत्तप्पहुडि जाव' असंजदसम्मादिट्ठि त्ति सिया उदीरया, उवरि सजोगिकेवलि त्ति णियमा उदीरया । णवरि अजसकित्तिवेदयमाणमिच्छाइट्ठि-असंजदसम्मादिट्ठिणो संजमासंजमं संजमं च पडिवण्णे णिय मा जासकित्ति वेदयंति त्ति। किमट्ठ मेस गियमो कदो ? उच्चदे- जसस्स कित्तणं जसकित्तणं । तं च जसं दुविहं व (वा)वहारियं पारमत्यियं चेदि। तत्थ वावहारियं जसं धम्म दाणं सच्चं सौचं (सउचं) उदारं अभिमाणं णिब्भयंता(यत्ता) दिगुणाणि सम (म्म)त्तरहिहाणि अविसिट्ठलोयजणपूजणिज्जाणि जदा तदा होदि । पुणो ते चेव गुणाणि सम्मत्तहिदाणि होदूण जदा विसट्ठिजणपूजणीयं संजमासंजम-जमाण आविब्भावं करेंति तदा पारमत्थियं जसं होदि । तदो तत्थ णियम, सेसेसु भयणिज्जत्तं भणिदं ।
( पृ० ६० ) पुणो सुभगादेज्जपयडीणं सण्णिपंचिदिय-गब्भजमिच्छाइट्टिप्पहुडि जाव असंजदसम्मादिट्ठि त्ति सिया उदीरया, उवरि सजोगिकेवलि त्ति णियमा उदीरया। देवा देवी (ओ) च णियमा उदीरया इदि । कुदो णियमो ? ण, सम्मुच्छिमेसु णपुंसकवेदेसु सुभगादेज्जाणं संभवाभावादो। जदि संभवाभावो तो सम्मुच्छिमतिरिक्खेसु कथं संजमासंजमाणं उवलंभो ? ण, संजमासंजमगुण णिबंधणसुभगादेज्जाणमुवलंभादो। पुणो गब्भोवक्कंतियत्थी-पुरिसवेदेसु असंजदेसु सिया उदीरणा। णवरि दूभगणादेज्जवेदयाणं मिच्छाइट्ठि-असंजदसम्मादिट्ठीणं पुव्वं व संजमासंजमं संजमं च पडिवण्णेसु तेसिं उदीरणाणं णियमुवलंभादो ।
पुणो दुस्सर-सुस्सराणं भासापज्जत्तीए पज्जत्तयदाणं बीइंदिय-सण्णिपंचिदियमिच्छाइट्रिप्पहडि जाव सजोगिकेवलि त्ति ताउदीरगो होदि त्ति कुदो णव्वदे? ण, जीवविहाइसुहासुहसरकम्मोदएण भातापज्जत्तिणिप्पत्तिसहाएण जीवपदेसाणं महापरिप्फंदं कुणदि । तेण परिप्फंदेण भासावग्गणसरूवस्स विस्सासपरमाणूणं कहिं पि कहिं पि काले मण-वचि-कायजोगेसु अण्णदरजोगपरिणदो होदूण भासाउप्पत्तीए वचिजोगपरिणमणवेलाए गहिदूणद्वारसदेसभास-सत्तदस(सद) कुभाससरूवेण परिणमाविय तक्खणे गालणं कुव्वं ति त्ति णियमो कदो। तदो चेव तप्पहडि वचिजोगणिबंधणजोगपरिप्फंदो वि पाओग्गो होदि त्ति सिद्धं । पुणो मणपज्जत्तीए पज्जत्तयदस्स मणपज्जत्तिसरूवेण णिप्पण्णणोकम्मोदएहि जीवपदेसपरिप्फंदं महदमुप्पज्जदि । तदो चेव एत्थुद्देसे सव्वुक्कस्सपरिणामजोगसंभवो होदि । तदो एत्तो प्पहुडि तिण्णि वि जोगणं संभवो होदि तहा उवजोगं च ।
पुणो एगजीवकालाणियोगद्दारपरूवणा सुगमा ।
णवरि णिहाणिद्दा-पयलापयला-थीणगिद्धोणं उदीरणकालो जहण्णण एगसमयो। कुदो ? अदुवोदयत्तादो। पृ० ६१.
इदि कारणं भणिदं । अदुवोदयं णाम किं? कारणणिरवेक्खेण उदीरणकालस्स अवट्ठाणं एगसमयादिअंतोमुहुत्तमेत्तुवलंभादो। अहवा, कारणसहाय (या)वेक्खाए एदेसिमुदीरणकालो
जहणेण एगसमयो होदि । तं कथं ? एदाणमुदीरगजीवो पुण एदेसिमुदीरमो होदूण एगसमयं Jain Education International For Private & Personal Use Only
www.jainelibrary.org