SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया ( २३ पदेसपरिप्फंदणिबंधणाणं तेसिं णिरोधो किण्ण कीरदे ? ण, परिप्फंदस्स उपादाणकारणसरीरोदयादो तेसिमुदीरणाणं पुवं विणासाभावादो। सरीरोदए णठे तेसि परिप्फंदसहकारिकारणाणं तेसिमुदीरणेहितो परिप्फंदुप्पायणसत्तीए अभावादो। ( पृ० ६० ) पुणो जसकित्तीए बादरेइंदियपज्जत्तप्पहुडि जाव' असंजदसम्मादिट्ठि त्ति सिया उदीरया, उवरि सजोगिकेवलि त्ति णियमा उदीरया । णवरि अजसकित्तिवेदयमाणमिच्छाइट्ठि-असंजदसम्मादिट्ठिणो संजमासंजमं संजमं च पडिवण्णे णिय मा जासकित्ति वेदयंति त्ति। किमट्ठ मेस गियमो कदो ? उच्चदे- जसस्स कित्तणं जसकित्तणं । तं च जसं दुविहं व (वा)वहारियं पारमत्यियं चेदि। तत्थ वावहारियं जसं धम्म दाणं सच्चं सौचं (सउचं) उदारं अभिमाणं णिब्भयंता(यत्ता) दिगुणाणि सम (म्म)त्तरहिहाणि अविसिट्ठलोयजणपूजणिज्जाणि जदा तदा होदि । पुणो ते चेव गुणाणि सम्मत्तहिदाणि होदूण जदा विसट्ठिजणपूजणीयं संजमासंजम-जमाण आविब्भावं करेंति तदा पारमत्थियं जसं होदि । तदो तत्थ णियम, सेसेसु भयणिज्जत्तं भणिदं । ( पृ० ६० ) पुणो सुभगादेज्जपयडीणं सण्णिपंचिदिय-गब्भजमिच्छाइट्टिप्पहुडि जाव असंजदसम्मादिट्ठि त्ति सिया उदीरया, उवरि सजोगिकेवलि त्ति णियमा उदीरया। देवा देवी (ओ) च णियमा उदीरया इदि । कुदो णियमो ? ण, सम्मुच्छिमेसु णपुंसकवेदेसु सुभगादेज्जाणं संभवाभावादो। जदि संभवाभावो तो सम्मुच्छिमतिरिक्खेसु कथं संजमासंजमाणं उवलंभो ? ण, संजमासंजमगुण णिबंधणसुभगादेज्जाणमुवलंभादो। पुणो गब्भोवक्कंतियत्थी-पुरिसवेदेसु असंजदेसु सिया उदीरणा। णवरि दूभगणादेज्जवेदयाणं मिच्छाइट्ठि-असंजदसम्मादिट्ठीणं पुव्वं व संजमासंजमं संजमं च पडिवण्णेसु तेसिं उदीरणाणं णियमुवलंभादो । पुणो दुस्सर-सुस्सराणं भासापज्जत्तीए पज्जत्तयदाणं बीइंदिय-सण्णिपंचिदियमिच्छाइट्रिप्पहडि जाव सजोगिकेवलि त्ति ताउदीरगो होदि त्ति कुदो णव्वदे? ण, जीवविहाइसुहासुहसरकम्मोदएण भातापज्जत्तिणिप्पत्तिसहाएण जीवपदेसाणं महापरिप्फंदं कुणदि । तेण परिप्फंदेण भासावग्गणसरूवस्स विस्सासपरमाणूणं कहिं पि कहिं पि काले मण-वचि-कायजोगेसु अण्णदरजोगपरिणदो होदूण भासाउप्पत्तीए वचिजोगपरिणमणवेलाए गहिदूणद्वारसदेसभास-सत्तदस(सद) कुभाससरूवेण परिणमाविय तक्खणे गालणं कुव्वं ति त्ति णियमो कदो। तदो चेव तप्पहडि वचिजोगणिबंधणजोगपरिप्फंदो वि पाओग्गो होदि त्ति सिद्धं । पुणो मणपज्जत्तीए पज्जत्तयदस्स मणपज्जत्तिसरूवेण णिप्पण्णणोकम्मोदएहि जीवपदेसपरिप्फंदं महदमुप्पज्जदि । तदो चेव एत्थुद्देसे सव्वुक्कस्सपरिणामजोगसंभवो होदि । तदो एत्तो प्पहुडि तिण्णि वि जोगणं संभवो होदि तहा उवजोगं च । पुणो एगजीवकालाणियोगद्दारपरूवणा सुगमा । णवरि णिहाणिद्दा-पयलापयला-थीणगिद्धोणं उदीरणकालो जहण्णण एगसमयो। कुदो ? अदुवोदयत्तादो। पृ० ६१. इदि कारणं भणिदं । अदुवोदयं णाम किं? कारणणिरवेक्खेण उदीरणकालस्स अवट्ठाणं एगसमयादिअंतोमुहुत्तमेत्तुवलंभादो। अहवा, कारणसहाय (या)वेक्खाए एदेसिमुदीरणकालो जहणेण एगसमयो होदि । तं कथं ? एदाणमुदीरगजीवो पुण एदेसिमुदीरमो होदूण एगसमयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy