SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ २२) परिशिष्ट परिप्फंदणियमे संते उस्सासोदीरणाविरहिदजीवाणं जीवपदेसाणं परिप्फंदो कथं होदि त्ति चेण, पोग्गलविवाइसरीरकम्मोदएण तेणुप्पाइदणोकम्मोदयेण तेहिं समुप्पाइदपज्जत्तणिप्पत्तीए च इदि तिहिं वि कारणेहिं जीवपदेसाणं परिप्फंदेणस्स तत्थ उस्सासोदीरणादिउवरमेसु वि उबलंभादो। तं कथं उवलब्भदि ( त्ति ) चे उच्चदे- विग्गहगहि (इ)म्मि ट्ठिदचोदसजीवसमासाणं कम्मइगसरीरोदीरणा होदि । तीए उदीरणाए सह जेसि जीवसमासाणं उदीरणापाओग्गणामपयडीओ होंति तासिं पयडीणमुदीरणाए सहकारिकारणत्तेणुप्पाइदसग-सगपायोग्गजीवसमासाणं जहण्णपदेसपरिप्फंदो होदि । पुणो तत्थो (त्तो)कमेण जावो[ओ]जावो (ओ) जीवसमासपडिबद्धपयडिउदीरणाओ जाद (दा)ओ तासि तासि पयडीणं जादिविसेसेणुप्पाइदजोगवड्ढिणिबंधणजीवपदेसाणं परिप्फंदेणुत्तरं होदूण चोदसपंतीओ गच्छंति जाव सग-सगजीवसमासाणं रिजुगदीए उप्पण्णाणं जहण्णपदेसपरिप्फंदो होदि त्ति । पुणो वि वड्ढीहि उत्तरं होदूण गच्छंत जाव सगसगपंतीणमुक्कस्सजीवपदेसपरिप्फंदो त्ति । पुणो एदे उववादजोगट्ठाणणिबंधणपदेसपरिप्फंदणाणि । पुणो एदाणमेगपंतीए रचणा अप्पाबहुगाणि च जहा उववादजोगट्ठाणे डत्ताणि तहा वत्तव्वाणि । पुणो चोदसजीवसमासाणं विग्गहगदीए उप्पण्णाणं बिदियसमये सग-सगजासडिबद्धपयडि उदीरणासहकारिकारणत्तणेण सहिदसरीरकम्मुदीरणाए सग-सगजीवपदेसपडिबद्धजहण्णपदेसपरिप्फंदो उप्पज्जंति । णवरि पुबिल्लेहितो बहुगाओ होति । पुणो तत्तो वड्ढी हिं उत्तरा होदूण गच्छंति जाव रिजुगदीए उप्पण्णाणं बिदियसमए सरीरकम्म-णोकम्मुदीरणाहिं सहकारिपयडि उदीरणावेक्खाहिं उप्पाइदजहण्णपदेसपरिप्फंदो त्ति । एवं एत्तो उवरी वि वड्ढीहिं वड्ढाविय णेदव्वा जाव चोद्दसपंतीणं सग-सगुक्कस्सपदेसपरिप्फंदो त्ति । एदे एयंताणुवड्ढि जोगट्ठाणणिबंधणा, एदाणं पुण रचणादी च अप्पाबहुगाणि च एयंताणुवड्ढिजोगट्ठाणेसु उत्तकमेण वत्तव्वाणि । पुणो सत्ता जीवसमासेसु सग-सगाउगबंधपरिणामेणुप्पाइदसग-सगजीवसमासपडिबद्ध - पयडिअणुभागवड्ढि उदीरणेहिं पुणो सत्त-पज्जत्तजोवसमासाणं आहारपज्जत्तीए पज्जत्तयदम्मि पुव्वं व सग-सगजादीए पडिबद्धपयडीणं उदीरणाए पज्जत्तणिवत्तीए उप्पाइद-सग-सगजाईए जहण्णपदेसपरिप्फंदं होदि। पुणो तत्तो पुव्वं व चोद्दसपंतीयो वड्डि उत्तरं कादूण णेदव्वं जाव सग-सगपंतीए उक्कस्सपदेसपरिप्फंदो त्ति । णवरि सरीरपज्जत्तीए इंदियपज्जत्तीए आणापाणपज्जत्तीए भासापज्जत्तीए मणपज्जत्तीए पज्जत्तयदट्ठाणेसु पुह पुह पदेसपरिप्फंदो बहुगो होदि त्ति गेहिण (गेण्हि) दव्वं । पुणो आउगबंधपरिणामेणुप्पाइदसत्त-अपज्जत्तजीवसमासपदेसपरिप्फंदप्पहुडि उक्कस्सपदेसपरिप्फंदो त्ति एदाणि परिणामजोगट्ठाणा (ण) णिबंधणाणि । एदाणं रचणाणं अप्पाबहुगाणं सरूवपरिणामजोगट्ठाणाणं वत्तव्वं । पुणो उत्तसव्वपदेसपरिफंदाणं रचणाणं अप्पाबहुगं सव्वजोगट्ठाणेसु उत्तकमेण वत्तव्वं ।। पुणो एवमुप्पण्णपदेसपरिप्फंदेणुप्पाइदजीवपदेसाणं कम्मादाणसत्ती जोगं णाम । ण च एस सत्ती कम्माणं खओवसमेण खएण वा जादा, किंतु कम्माणमुदएणुप्पण्णा। तदो चेव कारणादो कम्मादाणसत्ती जादा । तेसिं सत्तीणं उववादेयंताणुवड्ढि-परिणामजोगट्टाणणामधेयमिदि गुणाणुसारिणामाणि जादाणि । पुणो उस्सास-भासापज्जत्ती हि पज्जत्तयदम्मि कमेण उस्सास-भासकम्मदएण पुणो मणपज्जत्तीए मणपज्जत्तयदे च जीवपदेसाणं बहुगो परिफंदो होदि त्ति कथं णव्वदे ? जोगणिरोधकेवलिम्मि मण-वचिजोगाणं च उस्सास-कायजोगाणं च बहुगादो अप्पप्पकमेण गदाण णिरोधण्णहाणुववत्तीदो णव्वदे। तोक्खइ पंचिंदियादि तत्थ संभवंतपयडीणं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy