________________
२२)
परिशिष्ट
परिप्फंदणियमे संते उस्सासोदीरणाविरहिदजीवाणं जीवपदेसाणं परिप्फंदो कथं होदि त्ति चेण, पोग्गलविवाइसरीरकम्मोदएण तेणुप्पाइदणोकम्मोदयेण तेहिं समुप्पाइदपज्जत्तणिप्पत्तीए च इदि तिहिं वि कारणेहिं जीवपदेसाणं परिप्फंदेणस्स तत्थ उस्सासोदीरणादिउवरमेसु वि उबलंभादो। तं कथं उवलब्भदि ( त्ति ) चे उच्चदे- विग्गहगहि (इ)म्मि ट्ठिदचोदसजीवसमासाणं कम्मइगसरीरोदीरणा होदि । तीए उदीरणाए सह जेसि जीवसमासाणं उदीरणापाओग्गणामपयडीओ होंति तासिं पयडीणमुदीरणाए सहकारिकारणत्तेणुप्पाइदसग-सगपायोग्गजीवसमासाणं जहण्णपदेसपरिप्फंदो होदि । पुणो तत्थो (त्तो)कमेण जावो[ओ]जावो (ओ) जीवसमासपडिबद्धपयडिउदीरणाओ जाद (दा)ओ तासि तासि पयडीणं जादिविसेसेणुप्पाइदजोगवड्ढिणिबंधणजीवपदेसाणं परिप्फंदेणुत्तरं होदूण चोदसपंतीओ गच्छंति जाव सग-सगजीवसमासाणं रिजुगदीए उप्पण्णाणं जहण्णपदेसपरिप्फंदो होदि त्ति । पुणो वि वड्ढीहि उत्तरं होदूण गच्छंत जाव सगसगपंतीणमुक्कस्सजीवपदेसपरिप्फंदो त्ति । पुणो एदे उववादजोगट्ठाणणिबंधणपदेसपरिप्फंदणाणि । पुणो एदाणमेगपंतीए रचणा अप्पाबहुगाणि च जहा उववादजोगट्ठाणे डत्ताणि तहा वत्तव्वाणि ।
पुणो चोदसजीवसमासाणं विग्गहगदीए उप्पण्णाणं बिदियसमये सग-सगजासडिबद्धपयडि उदीरणासहकारिकारणत्तणेण सहिदसरीरकम्मुदीरणाए सग-सगजीवपदेसपडिबद्धजहण्णपदेसपरिप्फंदो उप्पज्जंति । णवरि पुबिल्लेहितो बहुगाओ होति । पुणो तत्तो वड्ढी हिं उत्तरा होदूण गच्छंति जाव रिजुगदीए उप्पण्णाणं बिदियसमए सरीरकम्म-णोकम्मुदीरणाहिं सहकारिपयडि उदीरणावेक्खाहिं उप्पाइदजहण्णपदेसपरिप्फंदो त्ति । एवं एत्तो उवरी वि वड्ढीहिं वड्ढाविय णेदव्वा जाव चोद्दसपंतीणं सग-सगुक्कस्सपदेसपरिप्फंदो त्ति । एदे एयंताणुवड्ढि जोगट्ठाणणिबंधणा, एदाणं पुण रचणादी च अप्पाबहुगाणि च एयंताणुवड्ढिजोगट्ठाणेसु उत्तकमेण वत्तव्वाणि । पुणो सत्ता जीवसमासेसु सग-सगाउगबंधपरिणामेणुप्पाइदसग-सगजीवसमासपडिबद्ध - पयडिअणुभागवड्ढि उदीरणेहिं पुणो सत्त-पज्जत्तजोवसमासाणं आहारपज्जत्तीए पज्जत्तयदम्मि पुव्वं व सग-सगजादीए पडिबद्धपयडीणं उदीरणाए पज्जत्तणिवत्तीए उप्पाइद-सग-सगजाईए जहण्णपदेसपरिप्फंदं होदि। पुणो तत्तो पुव्वं व चोद्दसपंतीयो वड्डि उत्तरं कादूण णेदव्वं जाव सग-सगपंतीए उक्कस्सपदेसपरिप्फंदो त्ति । णवरि सरीरपज्जत्तीए इंदियपज्जत्तीए आणापाणपज्जत्तीए भासापज्जत्तीए मणपज्जत्तीए पज्जत्तयदट्ठाणेसु पुह पुह पदेसपरिप्फंदो बहुगो होदि त्ति गेहिण (गेण्हि) दव्वं । पुणो आउगबंधपरिणामेणुप्पाइदसत्त-अपज्जत्तजीवसमासपदेसपरिप्फंदप्पहुडि उक्कस्सपदेसपरिप्फंदो त्ति एदाणि परिणामजोगट्ठाणा (ण) णिबंधणाणि । एदाणं रचणाणं अप्पाबहुगाणं सरूवपरिणामजोगट्ठाणाणं वत्तव्वं । पुणो उत्तसव्वपदेसपरिफंदाणं रचणाणं अप्पाबहुगं सव्वजोगट्ठाणेसु उत्तकमेण वत्तव्वं ।।
पुणो एवमुप्पण्णपदेसपरिप्फंदेणुप्पाइदजीवपदेसाणं कम्मादाणसत्ती जोगं णाम । ण च एस सत्ती कम्माणं खओवसमेण खएण वा जादा, किंतु कम्माणमुदएणुप्पण्णा। तदो चेव कारणादो कम्मादाणसत्ती जादा । तेसिं सत्तीणं उववादेयंताणुवड्ढि-परिणामजोगट्टाणणामधेयमिदि गुणाणुसारिणामाणि जादाणि । पुणो उस्सास-भासापज्जत्ती हि पज्जत्तयदम्मि कमेण उस्सास-भासकम्मदएण पुणो मणपज्जत्तीए मणपज्जत्तयदे च जीवपदेसाणं बहुगो परिफंदो होदि त्ति कथं णव्वदे ? जोगणिरोधकेवलिम्मि मण-वचिजोगाणं च उस्सास-कायजोगाणं च बहुगादो अप्पप्पकमेण गदाण णिरोधण्णहाणुववत्तीदो णव्वदे। तोक्खइ पंचिंदियादि तत्थ संभवंतपयडीणं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org