SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया ( २१ इदि किमळं उदय-उदीरणाणं एगरूवो(वे) अणुभागे संते उदीरणाए आहारसण्णा होदि त्ति णियमो? उच्चदे- उदयो दुविहो द्विदिक्खयोदय-स्थिउक्कोदयभेदेण । तत्थ थिउक्कोदयफलं सगसरूवेण णत्थि त्ति णिफलं जादं । पुणो ट्ठिदिखयोदयफलं सगसरूवफलत्तादो सफलं । तस्स उदयाणुरूव उदीरणा वि होदि । बिदियमुदयाणुरूवा, तदो दो वि अविणाभावियो इदि एत्थ कटु तस्स पहाणत्तं दिण्णं । (पृ० ५९) पुणो उवघादणामस्स उदीरणा सरीरगहिदपढमसमयप्पहुडि होदि त्ति। कुदो एस णियमो ? ण, अमुत्तस्स जीवस्स अणादिकम्मसंबंधेण मुत्तत्तमुवगयस्स कम्मइयसरीरोदयसंबंधेण पुणो अदीव सुहुमत्तमुवगयस्स तदो चेव बाधावज्जिदस्स पुणो णोकम्मसरीरोदयसंबंधेण बाधासहगदं तस्स सरीरं जादं । तदो तथ उवघादकम्मस्स उदीरणा होदि त्ति सामित्रं दिण्णं । तस्स फलं वत्तावत्तसरूवेण वाद-पइत्त-सेम्हादिबाधाओ? उवचिदावयवपरेहिं घादहेदभूदपोग्गलोवचओ होदि । पुणो परघादणामस्स उदीरणा सरीरपज्जत्तयस्स होदि त्ति । कुदो एस णियमो ? ण, पज्जत्तावयवेहि परघाहेदुभूदपोग्गलोवचयाणं एत्थ दिस्समाणत्तादो । पुणो उस्सासणामस्स मिच्छाइटिप्पहुडि जाव सजोगिकेवलिचरिमसमयो त्ति उदीरणा । णवरि आणपाणपज्जत्तीए पज्जत्तयदो संतो सजोगो उदीरेदि इदि । पृ० ५९. एदस्स अत्यो उच्चदे । तं जहा- एत्थ जाव सजोगिकेवसिचरिमसमयो ताउस्सासमुदीरेदि त्ति उत्ते उस्सासणिरोहं करेंतकेवलिचरिमसमओ जाव तावेदस्सुस्सास्सुदीणा जीवपदेसाण परिप्फंदमुस्सासरूवं च करेदि । तत्तो परं ते दोण्णि वि कज्जाणि करेदुमसत्था होदूण तत्थ फल सगरूवेण पदेसणिज्जरं ण करेदि त्ति वत्तव्वं । एवं भासाकम्मुदीरणाफलं पि वत्तव्वं । पुणो केवलिसमुग्धादं करेंतकेंवलिस्स कवाड-पदर-लोगपूरणासु ट्ठिदस्स उदयं णागच्छंतपयडीणमेवं चेव कमो होदि त्ति जाणिय वत्तव्यो । तेसिमंतदीवय त्ति वा घेत्तव्वं । पुणो उस्सासणामस्स उदीरणा आणापाणपज्जत्तीए पज्जत्तयदमिच्छाइटिप्पहुडि सजोगिकेवलि त्ति । कुदो एसो णियमो ? ण, जीवविवाइसुहपयडिउस्सासस्स उदीरणा जीवपदेसपरिप्फंदस्स कारणं होदूण तत्थ पदेसपरिप्फंदयम्मि तप्पदेसट्ठियकम्म-णोकम्माणं विस्सासपरमाणूणं वत्तावत्तसरूवेण गालणं करेदि त्ति जाणावणठं णियमो कदो। मारणंतियादिकिरियाहि जीवपदेसपरिप्फंदणिबंधणाहि विणा संतट्ठियजीवाणं पदेसारप्फंदो होदि त्ति कथं णव्वदे ? ण, सिया ठिया सिया अट्ठिया सिया ट्ठियाट्ठिया त्ति आरिसादो। पुणो पदेसपरिप्फंदो विस्सासपरमाणणं गालणं करेदि त्ति कुदो णव्वदे ? ण, दंड-कवाड (पदर-)लोगपूरणेसु जादजीवपदेसपरिप्फंदो जहा असंखेज्जगणसेढीए कम्मणिज्जरण हेद जादो तहा एत्थ वि होदि त्ति णव्वदे। कथं वीयराएहि कदकज्जेण सरागेहि कदकज्जस्स समाणत्तं ? ण, विस्सासपरमाणगालणादो कम्मपरमाणगालणाणं समाणत्ताभावादो। कथं वत्तसरूवेण गालणं? उस्सासादिवादसरूवेण खेदमुप्पाइय गलतविस्सासपरमाणूणं पाससरूवेणुवलंभादो। एदं खेदो इदि कुदो णव्वदे ? सुही (हि) देवेसु चिरकालेणुस्सासोवलंभादो कम्म-णोकम्माणं सम्मिस्सिदविस्सासपरमाणूणं फलत्तादो वा। पुणो एवं विहपरिप्फंदो तसकम्मोदीरणाए होदि त्ति चे- ण, तसेसु पदेसपरिप्फंदणियमे संते थावरजीवपदेसपरिप्फंदाभावो पसज्जदे । ण च एवं, तत्थ वि पदेसपरिप्फंदुवलंभादो। तदो तसकम्मोदीरणाए ठाणचलणादि (दी) होदि त्ति घेत्तव्यं । जदि एवं (तो) उस्सासोदएहिं पदेसJain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy