SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ २०) परिशिष्ट घादित्तादो। सो च सुद्धत्तोवजोगो इंदियपज्जत्तीए पज्जत्तयदस्स होदि त्ति तप्पडि (तं पडि)सामित्त दिण्णं । पुणो एदाओ पच्छालि (दि) ददसणोवजोगं पुव्वं क (का) ऊणुप्पज्जमाणणाणोवजोगसुद्धि पि णासेंति । ण च णिम्मूलं विणासेंति, तहा जीवस्सभावप्पसंगादो । पुणो णिद्दा-पयलाणमुदीरणाओ वत्तावत्तदंसणोवजोगं सव्वत्थ जायमाणं कहिं पि कहिं पि पच्छादेति । पच्छादेंता वि दसणोवयोगसुद्धि पच्छादेंति, ण णिम्मूलं पच्छादेंति । तथा सति कथं सव्वधादिमिदि चे- ण, सव्वघादिसम्मामिच्छत्तोदयो व्व संपुण्णत्तघादणं पडि सव्वघादिदत्तादो। एवं संते णिद्दा-पयलाण परावत्तोदयाणं उदीरणाकाला दिवसो (सा)दयो दिस्समाणा उवलंभंति। कुदो? दोण्हं उवजोगाण तत्थ उवलंभादो। कथमेदं णव्वदे ? झाणकाले वि णिद्दा-पयलाणं उदीरणसंभवलंभादो। पूणो किमळं स्थीणतियाणं उदीरणा अप्पमत्तसंजदेसु तिविहकारणाणुप्पण्णाहारदिदी(रिद्धि) एसु पमत्तेसु विगुव्वणमुट्ठाविदेसु असंखेज्जवस्साउगतिरिक्ख-मणुस्सेसु देव-णेरइएसु च णत्थि ? ण, णाणेण बहिरंगत्थोवजोगेण कसाय ( ? ) मंदकसाएणुप्पण्णविसोहीए जादअप्पमत्तपमत्तविगुव्वगाहारट्ठिदी (रिद्धी)सु तदत्थित्तविरोहादो, असंखेज्जवस्साउगतिरिक्ख-मणुस्सेसु सव्वहा सुहीसु सुहबहुलदेवेसु दुक्खबहुलणारएसु च तदस्थित्तविरोहादो। एदेसिमेसा णत्थि त्ति तं पि अस्थि । तं कथं? तिकरणपरिणामाणं विसोहिसरूवाणं पारंभणियमा सुदोतजोगो जागारो त्ति परूवयाणमुवलंभादो । पुणो विगुव्वणाहाररिद्धिउट्ठावणाहिमुहाणं चरिमावलिम्मि वि उदीरणा णत्थि चेव । कुदो ? तेण उप्पज्जमाणकारणपयत्तेण । पुणो सादासादवेदणीय-मणुसाउगाणं च मिच्छाइटिप्पहुडि जाव पमत्तसंजदो ताव उदीरणा होदि, उवरि णस्थि त्ति। कुदो णियमो? उच्चदे- दाण-लाभ-भोगोपभोग-वीरियंतरायाणं खओवसमाविसेसमाहप्पेण बाहिरभंतरवत्थुपज्जायाणं पंचिदिय-णोइंदियाणं पल्हादकरणसमत्थाणं संपादणेणुप्पण्णं जीवस्स जं सुहं तं सादावेदणीयस्स फलं । पुणो तेसिं चेव खओवसमविसेसहाणीए बाहिरब्भंतरे (र)वत्थुपज्जायाणं इंदियपल्हादकरणसमत्थाणं संपादणविगमेहि जीवस्स जमुप्पणं दुक्खं तं असादवेदणीयफलं । एवंविहदोण्हं कम्माणं फलाणि रागिस्स दोसिस्स होति । कुदो ? परिणामायत्तादो । अप्पमत्तादि-उवरिमगुणट्ठाणजीवाणं तिव्वविसोहिपरिणदाणं चित्तसंतोसमसंतोसं च काउं तेसिं दोण्ह फलाणं सामत्थियाभावादो। कदो? तेस उवजोग जादे झाणाणववत्तीदो तत्थ तेसिमदयाण फलं णिप्फलं जादं । पूणो उदयस्स फलविरोडिजादविसोहि (ही) उदयाणुसारिउदीरणस्स विरोही किण्ण भवे ? भवदि चेव । तदो चेव कारणादो ओकड्डिदपरमाणूणं उदयावलियम्भंतरे पवेसिदं ण दिण्णं । एवं णवणोकसाय-चदुसंलणोदय-उदीरणाणं पुव्वं फलभावो वत्तबो। तेसिमुदीरणा एवं संते तत्थ किं ण पलि (डि)सेहिज्जदि ? ण, तेसिमुदय-उदीरणाण फलाणि सादासादोदएसु उप्पज्जति । तत्थुप्पण्णोदीरणकज्जं ण परिणामाणं विरोहित्तं जादं । पुणो असादस्स उदीरणेण वि सवेदणरत्तक्खयादिदुक्खसरूवेण तिव्व-तिव्वतमादिसंकिलेसाविणाभाविणा आउगस्स कदलीघादो उप्पज्जदि । पुणो असादस्स उदीरणेण सामण्णदुक्खसरूवेण मंद-मंदतमादिसंकिलेसाविणाभाविणा तिव्व (मंद)-मंदतमादिउदीरणा होति । पुणो सादस्स उदीरणाए सुहसरूवाए मंदमंदतमविसोहीए मंद-मंदतमउदीरणाओ होति । पुणो अप्पामत्तादीणं तिव्वविसोहीए तदो चेव कारणादो णिम्मूलउदीरणा गट्ठा । पुणो आहारदंसणेण य तस्सुवजोगेण ओव (म) कोट्ठाए। सादिदरुदीरणाए हवदि दु आहारसण्णा य ।। ४ ॥ [ गो. जी. १३४ ] www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy