SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया यंतोमुत्तमिदि तदुप्पायिय परूवयवियप्पदंसणादो च स णव्वदे । “ तत्तो किट्टिकरणद्धा दुगुणा। तत्तो अणियट्टिअद्धा संखेज्जगुणा। तत्तो अपुवकरणद्धा संखेज्जगुणा। तत्तो अप्पमत्ताद्धा संखेज्जगुणा। तत्तो पमत्तद्धा दुगुणा।" इदि आइरियेहि परूविदत्तादो, पुणो मिच्छित्तद्धा सम्मामिच्छत्तद्धा सम्मत्तद्धा असंजमद्धा संजमासंजमद्धा संजमद्धा इदि छण्णं पि अद्धाणं जहण्णकालो समाणो होदूण अंतोमुहुत्तपमाणमिदि परूवणाए विरोहोवलंभादो च । सच्चं विरोहो चेव, किंतु अभिप्पायंतरेण परूविज्जमाणे विरोधो णत्थि । कुदो ? पमत्तापमत्तसंजदाणं वाघादविसए णं व एगसमयोवलंभादो। पूणो णिव्वाघादविसयम्मि एदेसि संजदाणं अंतोमहत्तद्धा रूविदा । त कथ ! असजदो सजदासजदो वा सजम पडिवज्जिय संजमदाए अतोमहत्तकाल पमत्तापमत्तद्धा परावतणसरूवेण छण्णं पुणो दीहाउएण संजदेण पमत्तापमत्तद्धासरूवेण छण्णं च णिच्चयेण अंतोमुहुत्तं होदि । (पृ० ४६) पुणो एगजीवंतरपरूवणं पि सुगमं । णवरि वेदणीयकम्मस्स उदीरणंतरं एगसमयमिदि परूविदं । तेण जाणिज्जदि अपमत्तकालो वावादविसयो एगसमयो होदि, णिव्वाघादविसयो अंतोमुहुत्तो त्ति। पुणो णाणाजीवभंगविचय-कालंतरप्पाबहुगाणि सुगमाणि । पुणो पयडिट्ठाणउदीरणा दुविहा- अब्भो (अव्वो) गाढ उदीरणा भुजगारपयडिउदीरणा चेदि । तत्थ अव्वोघा (गा) ढपयडिउदीरणम्मि समुक्कित्तण-सामित्त-एगजीवकालंतर-णाणाजीवभंगविचयादीणं अप्पाबहुगाणुयोगद्दारपज्जवसाणाणं परूवणा सुगमा । पुणो भुजगारट्ठाणुदीरणाए सामित्त-कालंतरणाणाजीवभंगविचयादीणि अप्पाबहुगपज्जवसाणाणि भुजगारेण सूचिदपदणिक्खेव-वड्ढीणं कमेण तिणि तेरसाणुयोगद्दाराणि च सुगमाणि । ( प० ५४-५५ ) पुणो उत्तरपयडीणं एगेगपयडिदीरणाए मामित्तपरूवणा सुगमा। णवरि थीणगिद्धितियाणं उदीरणासामित्तस्स जो इंदियपज्जत्तयददुसमयप्पहु डि जाव पमत्तसंजदो ताव ते पाओग्गा होति । णवरि विगुव्वणाहिमुहचरिमावलियपमत्तसंजदे मोत्तूण । पुणो आहारसरीरं उट्ठाविदपमत्तो विगुव्वणमुट्ठा विदतिरिक्ख-मणुस्सो असंखेज्जवस्साउगतिरिक्ख-मणुस्सो देव-णेरयिगे च अणदीरगो इदि । किमळं एसो णियमो करिदे पंचविधणिद्दादिदंसणावरणस्स ? तेहि किं चक्खुदंसणं पच्छाइज्जदि किं अचखुदंसणं पच्छाइज्जदि किं ओहिदसणं पच्छाइज्जदि किं तिणि वि दसणाणणि पच्छाइज्जति आहो किं ताणि ण पच्छाइज्जति ? कि चादो जइ ताणि पच्छाइज्झं ( ज्जं )ति तो तिणि वि दंसणावरणाणि तक्काले णिप्प (प्फ)लाणि होति, एदाणं कज्जाणं अण्णेहि कीरमाणत्तादो। अह ण पच्छाइज्जति तो दसणावरणे एदाणि ण पडि ( ढि)ज्जंतु, ताणं अण्णकज्जस्साणुवलंभादो त्ति? ण एस दोसो, सणावरणभंतरे तेसिं पादे (ढ) ण्णहाणुववत्तीदो ताणि तत्थ कज्जं करेंति त्ति जाणिज्जदि । तं जहा- तिविहाणि वि दंसणाणि पत्तेयं पत्तेयं दुविहाणि खओवमगदसणं-उवजोगगददंसणमिदि । तत्थ खओवसमगददंसणाणि तिण्णि वि तिहि दंसणावरणीएहिं पच्छाइज्जति, उवजोगगददंसणाणि पुणो कहि पिपंचविहणिद्दाहि पच्छाइज्जति। कथमेदं णव्वदे? अद्धवोदयत्तादो दसणावरणत्तण्णहाणुववत्तीदो च। तदो त्थीणगिध्दितियाणं उदीरणाओ तिण्णं पि दंसणाणं सध्दतोवजोगं पच्छादेत्ति (देंति) । पच्छादेंतो वि णिम्मूलं पच्छादेति । कुदो? मिच्छत्तोदयं व सव्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy