SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ १८ ) परिशिष्ट उवक्कमो चउम्विहो- बंधणोवक्कमो उदीरणोवक्कमो उवसामणोवक्कमो विपरिणामोवक्कमो चेदि । x x x x तत्थ बंधणोवक्कमो चउविहो पयडि-द्विदिअणुभागप्पदेसबंधणोवक्कमणभेदेण । x x x x पुणो एदेसि चउण्हं पि बंधणोवक्कमाणं अत्थो जहा संतकम्मपाहुडम्मि उत्तो तहा वत्तव्वो । पृ० ४२. संतकम्मपाहुडं णाम तं कध (द) मं? महाकम्मपयडिपाहुडस्स चउवीसमणुयोगद्दारेसु बिदियाहियारो वेदणा णाम । तस्स सोलसअणुयोगद्दारेसु चउत्थ-छ?म-सत्तमाणुयोगद्दाराणि दव्व-काल-भावविहाणणामधेयाणि । पुणो तहा महाकम्मपयडिपाहुडस्स पंचमो पयडी णामहियारो । तत्थ चत्तारि अणुयोगद्दाराणि अटुकम्माणं पयडि-ट्ठिदि-अणुभागप्पदेससत्ताणि परूविय सूचिदुत्तरपयडि-ट्ठिदि-अणुभाग-प्पदेससत्तत्तादो । एदाणि सत्त (संत) कम्मपाहुडं णाम । मोहणीयं पडुच्च कसायपाहुडं पि होदि । पुणो उदीरणोवक्कमो पयडि-द्विदि-अणुभाग-प्पदेसउदीरणोवक्कमणभेदेण चउविहो । तत्थ पयडि उदीरणोवक्कमो दुविहो मलुत्तरपयडिउदीरणोवक्कमणभेदेण । x x x x तत्थ मूलपयडिउदीरणोवक्कमो दुविहो- एगेगपयडिउदीरणोवक्कमो पयडिट्ठाणोदीरणोवक्कमो चेदि । पृ० ४३. तत्थ एगेगपयडिउदीरणोवक्कमणम्मि सामित्तपरूवणं सुगमं । एगजी वकालपरूवणं पि सुगमं । णवरि आउगस्स उदीरणकालो जहण्णण एगसमओ दोसमओ वा त्ति परूविदो । तं कथं ? एगसमयाधिकावलियमेत्तं वा धुव (दु)समयाधिकावलियमेत्तं वा आउगे सेसे अपमत्तो (त्ते) पमत्तगुणट्ठाणं गदे होदि । एदस्स अत्थो तत्थ गंथे आइरियाणमभिप्यायंतरमिदि मुत्तकंठं भणिदो। तदो वियप्पट्ठो इदि ण भाणिदवो । जदि वियप्पट्ठो भणिज्जदि तो एगसमयाधिकमावलियं वा दुसमयाधिकमावलियं वा एवं तिसमयाधिकमावलियं वा आदि कादूण णेदव्वं जाव आवलियूणपमत्तजहण्णद्धेणब्भहियआवलिया त्ति भणेज्ज । ण च एवं भणिदं, तदो अभिप्पायंतरमिदि सिद्धं । पूणो एदाए परूवणाए पमत्तगणदाणकालो समयाधिकावलियमेत्तो वा दुसमयाधिकावलियमेत्तो वा होदि त्ति सिद्धं । एवं संत्ते एवं जीवदाणस्स कालाहियारेण उत्तपमत्तजहण्णकालेण अ . . . . . सह विरुज्झदे । एदं पि अंतोमुहुत्तमिदि चे- ण, तत्थ संखेज्जावलिमेत्तकालो अंतोमुहुत्तमिदि परूवणोवलंभादो । तं पि कथं णव्वदे? एदेण कसायपाहुडगाहासुत्तेण ( क० पा० १५-१७ ) संजदाणं जहण्णद्धा अंतोमुहुत्तमिदि परूवयेण तं । जहा आवलियमणायारे चक्खि दिय-सोद-घाण-जिब्भाए। मण-वयण-काय-फासे अवाय-ईहा-सुदुस्सासे ॥ १ ॥ केवलदसण-णाणे कसासुक्केक्कए पुधत्ते य । पडिवादुवसातय खतए संपराए य ।। २ ॥ माणद्धा कोहद्धा मायद्धा तह य चेव लोहद्धा । खुद्दभवग्गहणं पि य (पुण) किट्टीकरणं च बोद्धव्वा ।। ३ ।। इदि एत्त (त्थ) तणतदियगाहाए उत्तखुद्दाभवग्गहणं संखेज्जावलियमिदि उत्तत्तादो, सासणसम्मादिट्ठिअद्धादो खुद्दाभवग्गहणं संखेज्जगुणमिदि परूवयसुत्तादो, आइरियाणं संखेज्जावलिय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy