SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया ( १७ कसायोदयेण एवं विहकज्जमुप्पज्जदि त्ति णज्ज (व्व )दे ? दस-णवपुवधारिजीवस्स झाणमुप्पज्जदि त्ति आरिसादो णिम्मणाणेण विसोही होदि त्ति णव्वदे । तदो समयूणादिहेटिमट्ठिदीओ उप्पज्जति त्ति सिद्धं । पुणो जाणि जाणि वग्गणप (फ) द्दयाणि पुह पुह पुविल्लट्ठिदिकज्जाणि करेंति ताणि ताणि कारणसामग्गीए करेंति त्ति गेण्हिदव्वाणि । पुणो अणुक्कड्डिपरिणामे समाणे संते वि अणुभागाणं सरिसं णत्थि । कुदो ? उवरिमद्विदिम्मि बज्झमाणे तस्संबंधिट्ठिदिबंधज्झवसाणाणं संबंधिअणुभागं बंधदि, तक्काले अणुक्कड्डिपरिणामेहि हेट्टिमट्टिदीणं पुह पुह बंधाभावादो। पुव्वं व पुव्विल्लकसायोदयस्स वग्गणादिभेदेण हेट्ठिम-हेट्ठिमट्ठिदीसु बज्झमाणेसु बज्झवसाणसंबंधिअणुभागं बंधति । तदो चेव उवरिमादो हेट्ठिम-हेट्ठिमाणंतगुणहीणाणंतगुणसरूवेण अणुभागा जादा । पुणो हेट्ठिम-हेट्ठिमट्ठिदीयो बज्झमाणकाले उवरिम-उवरिमठिदीओ ण बज्झंति त्ति वा अणुक्कड्डिअणुभागा ण संति । पुणो उक्कस्सट्ठिदिबंधकाले उक्कस्साणभागं बंधदि । पुणो तककाले समयूणट्ठिदिसंबंधिवग्गण-फद्दयठाणेहि उत्तेहि अणंतगुणहीणं बंधदि । एवं ठिदिअणुसारेण अणुभागा अणंतगुणहीणसरूवेण बझंति त्ति णिक्खेवारियवयणं सिद्धं । कुदो ? ठिदिबंधज्झवसाणेसु अणुभागबंधज्झवसाणाणि अवस्सं संति त्ति अभिप्पायेण । किंतु अणुभागवग्गणाणं एत्य अणंतरोवणिधा असंखे० ट्ठाणेसु असंखे० भागहीणेण, संखे० ट्ठाणेसु संखेज्जभागहीणेण, एक्कम्मि ठाणे संखेज्णगुणहीणेण, अहवा असंखेज्जेसु ठाणेसु अणंतगुण-अणंतगुणहीणेण, खलितं ( खलिदं ) होदूण गच्छदि । कुदो एवं ? जत्थ पढमादिणिसेयवग्गणाओ थक्कंति तत्थ असंखेज्जभागहीणेणंतरदि जाव संखेज्जा णिसेया अवसेसा त्ति । तदो संखेज्जभागहीणेणंतरदि । चरिमणिसेये संखेज्जगुणेणंतरदि । जदि पुण अभावणिसेयाणं दव्वाणि सग-सगचरिमवग्गणाए णिक्खिविज्जंति तो अणंतगुण-अणंतगुणेणंतरिदूण गच्छदि । णेदं पि, सुत्तविरुद्धत्तादो। सेसाइरियाणमभिप्पायेण पढमादिणिसेएसु पक्कमिदणुभागो समयाधिकाबाहप्पहुडि उक्कस्सट्ठिदि त्ति ट्ठिदणिसेयाणं संबंधीयो सव्वत्थ सरिसो। तस्स किंचि कारणं वत्तइस्सामो। तं जहा--उक्स्सट्ठिदिसंबंधियसमयपबद्धम्मि समयूणादिट्ठिदीणं संभवे कारणं पुव्वं व वत्तव्वं । पुणो उक्कस्सटिदिबंधहेदुभूदुक्कस्सकसायोदए असंखेज्जलोयभेदभिण्णाणि अणुभागबंधज्झवसाणाणि होति । पुणो तत्थतणुक्कस्साणुभागबंधज्झवसाणादो उक्कस्साट्ठिदि (स्सठिदि) संबंधिअणुभागबंधज्झवसाणढाणाणि छविवहहाणीहिं असंखे० लोगमेत्तट्ठाणाणि गंतूण समयूणट्ठिदिसंबंधिअणुभागबंधज्जवमाणट्ठाणाणि असंखे० लोगमेत्ताणि होति । एवं दुसमयूणादिट्ठिदिसंबंधीणि असंखेज्जलोगमेत्ताणि पुह पुह अणुभागबंधज्झवसाणट्ठाणाणि गच्छंति जाव जहण्णढिदिसंबंधिजहण्णाणुभागबंधज्झवसाणट्ठाणे त्ति । एदाणि पुणो उक्कस्साणुभागबंधज्झवसाण सव्वहेट्ठिमट्ठाणाणि अवगाहिय एगपंतीए ट्ठिदत्तादो अभिण्णरूवेण एगं होदि त्ति । तेण बज्झमाणसमयपबद्धस्स उक्कस्साणुभागुक्कस्सवग्गणप्पहुडि जहण्णवग्गणे त्ति बद्धाओ तदो सव्वट्ठिदीसु ट्ठिदणि सेयाणं अभिण्णपरिणामत्तादो सरिसाणुभागो होदि । समयूणादिदिठदीणं अणुभागबंधज्झवसाणाणं तत्थ संभवो पत्थि, तत्थ तेसि भिण्णपरिणामाणमेगसमए संभवाभावादो । तदो सव्वणिसेयट्ठिदीसु उक्कस्साणुभागो त्ति सिद्धं । पुणो एत्थ वग्गणाणमणंतरोवणिधा संभवदि, सुभपयडीणं उक्कस्साणुभागसंतस्स कालपमाणपरूवणा वि संभवदि । एवं पक्कमणियोगी गदो। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy