________________
संतकम्मपंजिया
( १७
कसायोदयेण एवं विहकज्जमुप्पज्जदि त्ति णज्ज (व्व )दे ? दस-णवपुवधारिजीवस्स झाणमुप्पज्जदि त्ति आरिसादो णिम्मणाणेण विसोही होदि त्ति णव्वदे । तदो समयूणादिहेटिमट्ठिदीओ उप्पज्जति त्ति सिद्धं । पुणो जाणि जाणि वग्गणप (फ) द्दयाणि पुह पुह पुविल्लट्ठिदिकज्जाणि करेंति ताणि ताणि कारणसामग्गीए करेंति त्ति गेण्हिदव्वाणि ।
पुणो अणुक्कड्डिपरिणामे समाणे संते वि अणुभागाणं सरिसं णत्थि । कुदो ? उवरिमद्विदिम्मि बज्झमाणे तस्संबंधिट्ठिदिबंधज्झवसाणाणं संबंधिअणुभागं बंधदि, तक्काले अणुक्कड्डिपरिणामेहि हेट्टिमट्टिदीणं पुह पुह बंधाभावादो। पुव्वं व पुव्विल्लकसायोदयस्स वग्गणादिभेदेण हेट्ठिम-हेट्ठिमट्ठिदीसु बज्झमाणेसु बज्झवसाणसंबंधिअणुभागं बंधति । तदो चेव उवरिमादो हेट्ठिम-हेट्ठिमाणंतगुणहीणाणंतगुणसरूवेण अणुभागा जादा । पुणो हेट्ठिम-हेट्ठिमट्ठिदीयो बज्झमाणकाले उवरिम-उवरिमठिदीओ ण बज्झंति त्ति वा अणुक्कड्डिअणुभागा ण संति । पुणो उक्कस्सट्ठिदिबंधकाले उक्कस्साणभागं बंधदि । पुणो तककाले समयूणट्ठिदिसंबंधिवग्गण-फद्दयठाणेहि उत्तेहि अणंतगुणहीणं बंधदि । एवं ठिदिअणुसारेण अणुभागा अणंतगुणहीणसरूवेण बझंति त्ति णिक्खेवारियवयणं सिद्धं । कुदो ? ठिदिबंधज्झवसाणेसु अणुभागबंधज्झवसाणाणि अवस्सं संति त्ति अभिप्पायेण । किंतु अणुभागवग्गणाणं एत्य अणंतरोवणिधा असंखे० ट्ठाणेसु असंखे० भागहीणेण, संखे० ट्ठाणेसु संखेज्जभागहीणेण, एक्कम्मि ठाणे संखेज्णगुणहीणेण, अहवा असंखेज्जेसु ठाणेसु अणंतगुण-अणंतगुणहीणेण, खलितं ( खलिदं ) होदूण गच्छदि । कुदो एवं ? जत्थ पढमादिणिसेयवग्गणाओ थक्कंति तत्थ असंखेज्जभागहीणेणंतरदि जाव संखेज्जा णिसेया अवसेसा त्ति । तदो संखेज्जभागहीणेणंतरदि । चरिमणिसेये संखेज्जगुणेणंतरदि । जदि पुण अभावणिसेयाणं दव्वाणि सग-सगचरिमवग्गणाए णिक्खिविज्जंति तो अणंतगुण-अणंतगुणेणंतरिदूण गच्छदि । णेदं पि, सुत्तविरुद्धत्तादो।
सेसाइरियाणमभिप्पायेण पढमादिणिसेएसु पक्कमिदणुभागो समयाधिकाबाहप्पहुडि उक्कस्सट्ठिदि त्ति ट्ठिदणिसेयाणं संबंधीयो सव्वत्थ सरिसो। तस्स किंचि कारणं वत्तइस्सामो। तं जहा--उक्स्सट्ठिदिसंबंधियसमयपबद्धम्मि समयूणादिट्ठिदीणं संभवे कारणं पुव्वं व वत्तव्वं । पुणो उक्कस्सटिदिबंधहेदुभूदुक्कस्सकसायोदए असंखेज्जलोयभेदभिण्णाणि अणुभागबंधज्झवसाणाणि होति । पुणो तत्थतणुक्कस्साणुभागबंधज्झवसाणादो उक्कस्साट्ठिदि (स्सठिदि) संबंधिअणुभागबंधज्झवसाणढाणाणि छविवहहाणीहिं असंखे० लोगमेत्तट्ठाणाणि गंतूण समयूणट्ठिदिसंबंधिअणुभागबंधज्जवमाणट्ठाणाणि असंखे० लोगमेत्ताणि होति । एवं दुसमयूणादिट्ठिदिसंबंधीणि असंखेज्जलोगमेत्ताणि पुह पुह अणुभागबंधज्झवसाणट्ठाणाणि गच्छंति जाव जहण्णढिदिसंबंधिजहण्णाणुभागबंधज्झवसाणट्ठाणे त्ति । एदाणि पुणो उक्कस्साणुभागबंधज्झवसाण सव्वहेट्ठिमट्ठाणाणि अवगाहिय एगपंतीए ट्ठिदत्तादो अभिण्णरूवेण एगं होदि त्ति । तेण बज्झमाणसमयपबद्धस्स उक्कस्साणुभागुक्कस्सवग्गणप्पहुडि जहण्णवग्गणे त्ति बद्धाओ तदो सव्वट्ठिदीसु ट्ठिदणि सेयाणं अभिण्णपरिणामत्तादो सरिसाणुभागो होदि । समयूणादिदिठदीणं अणुभागबंधज्झवसाणाणं तत्थ संभवो पत्थि, तत्थ तेसि भिण्णपरिणामाणमेगसमए संभवाभावादो । तदो सव्वणिसेयट्ठिदीसु उक्कस्साणुभागो त्ति सिद्धं । पुणो एत्थ वग्गणाणमणंतरोवणिधा संभवदि, सुभपयडीणं उक्कस्साणुभागसंतस्स कालपमाणपरूवणा वि संभवदि । एवं पक्कमणियोगी गदो।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org