SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट कीरमाणेसुजं तत्थाणियट्टिकरणाणि बंदण ( ? ) ठिदिबंधेसु अंतोमुत्तमेत्तकसायोदयट्ठाणाणि होति । गवरि जत्थ संखेज्जभागहीणं-संखे० गुणहीण-असंखेज्जगुणहीणेसु णियमेण ठदिबंधोसरणेण ठिदिबंधेसु जादेसु तत्थ तेसिमंतरालणिसेयाणं वत्ति (त्त) ठिदिबंधाणं (बंधा ण)संति । किंतु अण्णठिदिबंधेहि सह अव्वत्तठिदिबंधत्तणेण । तेसिं कारणभूदकसायोदयट्ठाणाणि पुव्वुप्पाइदट्ठाणेसु उप्पण्णाणि संति, किंतु तेसि वत्तिसरूवोदया ण सति । अण्णकसायोदयभंतरेसु पवेसिय उदयं देंति त्ति । णवरि असंखेज्जगुणहीणठिदिबंधोसरणमणियट्टिम्मि चेव संभवदि । पुणो एवमुप्पण्णकसायोदयट्ठाणेसु उक्कस्सठिदिबंधहेदुभूदाणि कसायोदयट्ठाणाणि सहायसव्वपेक्खाणि असंखेज्जलोगमेत्ताणि होति । जदि एवं (तो) तेहि उक्कस्सठिदिम्मि बज्झमाणम्मि तत्थ बद्धसमयपबद्धपरमाणूणं सव्वेसिमुक्कस्सट्ठिदिबंधसंभवे संते कथं तस्स समयपबद्धस्सब्भंतरपरमाणूणं समयूणादिट्ठिदिबंधाणं संभवो? ण एस दोसो। कथं? उक्कस्सकसायोदयस्स आदिवग्गणआदिप(फ)द्दयप्पहुडिं असंखेज्जलोगमेत्तकसायोदयट्ठाणाणं अभिण्णसरूवेण एगपंतीए रचणा कायया जा उक्कस्सप(फोदय उक्कस्सवग्गणे त्ति । एदाणि सव्वाणि एक्कसमये ण उदयं करेंति । पुणो तत्थ उक्कस्सवग्गणप्पहुडि हेट्ठिमाणं असंखेज्जलोगमेत्तकसायोदयट्ठाणाणं वग्गणेहि उक्कस्सट्ठिदि बंधदि । तत्तो हेट्ठिमाणं असंखेज्जलोगमेत्तकसायोदयट्ठाणाणं वग्गणेहि समऊणहिदि बंधदि । एवं हेट्ठा वि जाणियूण कसायोदयट्ठाणाणि वत्तव्वाणि जाव सगसमयाहियाबाहा त्ति । पुणो एवं समयूण-दुसमयूणादिट्ठिदीयो अवलंबिय णेदव्वं जाव सवेदिचरिमसमयकसायोदयो त्ति । एवं बंधे समयाधिकआबाहापज्जवसाणसव्व ट्ठिदीयो वि उप्पण्णाओ होति । पुणो तत्थ हेट्ठिमट्ठिदीयो किण्ण बझंति? ण, अपुव्वप[फयवग्गणकिट्टिसरूवेण णोकसायोदयविरहिदकसायोदयेण च उप्पण्ण(ज्ज) माणकज्जाणं मिच्छत्त-णोकसायोदयसहिदतिव्वकसायोदएण संभवाभावादो। तेसिं संभवाभावे कथं आबाहखंडयेणूण उक्कस्सट्ठिदिबंधपहुडि हेट्ठिमद्विदिबंधट्ठाणाणं उक्कस्सबाधप्पहुडि समयूणादिकमेण जावंतोमुहुत्तमेत्ताओ ठिदीयो त्ति पढमणिसेयाणमुवलंभणियमो? तेसिं ठिदीणमुप्पत्तीए णियमस्स अण्णं कारणमस्थि । तं कथं ? उक्कस्सादिद्विदिट्ठाणेसु पत्तेयं पत्तेयं असंखेज्जलोगमेतभिण्णमभिण्णसरूवकसायोदयट्ठाणाणि संति । तेसि ठिदि पडिट्ठिदिं पडि ट्ठिदाणं पुह पुह अणुक्कड्डि ( कट्ठि अद्धाणमेत्तखंडगदाणं विसेसाहियकमेण गदाणं तत्तु (त्थु) क्कस्सखंडं मोत्तूण सेसखंडेहि समयूणुक्कस्सटिदिप्पहुडि समऊणाबाहाखंडयेणूणुक्कस्सट्ठिदि त्ति एगेगखंडपरिहीणेहि बज्झमाणट्ठिदीयो होति । एदेहि चेव उवरिमुवरिमट्टिदीयो किमळं ण बज्जति समाणट्ठिदिबंध कारणेसु सव्वेसु संतेसु ? ण एस दोसो । एत्थ तस्स कारणं उच्चदे- मिच्छत्ततिव्वोदएण अदीवमण्णाणसरूवणोइंदिय-पंचिंदियणाणासहाएण उक्कस्सखंडप्पहुडि सव्वांडे हि उक्स्सट्ठिदि बंधदि । पुणो उक्कस्सखंडं मोत्तूण सेसखंडेहि मंदसरूवेहि परिणदपुव्वुत्तकारणसहाएहि समयूणट्ठिदि बंधदि त्ति । एवमेगेगखंडेणूणसेसासेसखंडेहि पुवुत्तकारणाणं मंद-मंदादिकमेहि जुत्तेहि ऊणट्ठिदीयो बद्ध (ज्झं)ति जाव समयूणाबाहलंडमेत्तचरिमहेट्ठिमट्ठिदि त्ति । तदो हेट्ठिमट्ठिदीयो ण बज्झांति । कुदो ? कारणाणं तत्तियमेत्तकज्जुप्पायणसत्तीदो, अधियकज्जुप्पायणसत्तीए अभावादो। पुणो हेट्ठिम हेट्ठिमअणुक्कड्डि (कहि) वियप्पेसु एवं चेव कारणं वत्तव्वं जाव अणुक्कड्डिसंभवो अस्थि ताव । पुणो तत्तो हेट्ठिमाणं उवरिमेगेगेणाबाधखंडएणणजादपदेसट्ठिदीओ अवलंबिय आबाहाए एगेगट्ठिदीओ होंति पुवुत्तकारणवसेण। कथं मिच्छत्तोदय-णोइंदिय-पंचिदियणाणसहाएण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy