SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया ( १५ भागेहितो कमेणातगुणहीणाणि संजलणलोभ- माया कोह- माणाण बंधेण जादाणुभागा होंति । तेहितो कमेणानंतगुणहीणा पच्चक्खाण लोह-माया कोह- माणाणमणुभागा होंति । तेहितो अपच्चक्खाणलोह-माया कोह- माणाणं च अनंतगुणहीणा होंति । पुणो तेहिंतो जहण्णा इच्छावणमेतं हेट्ठा ओसरिय ट्ठदाणुभागोदयो सग-सगपढमकसायोदयो होदि । कुदो ? उदयाणुसारी उदीरणा होदित्ति गुरूवदेसादो । उक्काणुभागादो संजलण - णोकसायाणं आदिवग्गणा ति एगपंतीए अभिण्ण.... दत्तादो...... णोकसायोदयाणि मिच्छत्तोदयसहिदाणि गोइंदियणाणोवजोग जुत्तपंचिदिएहि सह वीदरागभावं णासिय अदीव विवरि ( री ) दतमभावमुप्पादेति त्ति ते संकिलेस्सा इदि भणिज्जंति । तं कथं णव्वदे ? सष्णिपंचिदियपज्जत्तमिच्छाइट्ठी सव्वसंकि लिट्ठो उक्कस्सट्ठिदि वंधदित्ति आरसादो । हितो कमेण छव्विहहाणीए पुव्वत्तकमेण संकिलेसा असंखेज्जलोगमेत्ता असादादिअप्पत्त (त्थ ) परावत्तणपयडिबंधकारणा होंति । पुणो तेहितो हेट्ठा केसि पि जीवाणं पुव्वुत्तकारणसामग्गीए वीरागभावं णासिय अदीय ( व ) ववरि ( री ) यभावमुप्पाययंति । तदो सि परिमाणा ( णामाणं ) कमेण संकिलेस - विसोहि त्ति सण्णा । एरिसाणि असंखेज्जलोगमेत्तद्वाणाणि गच्छति । पुणो तत्तो परं अणताणुबंधीणं उदयविरहिदअ संखेज्जलोग मेत्तसं किलेसट्टाणाणि आवलियकालपडिबद्धाणि होंति । पुणो तत्तो परं अनंताणुबंधीणमुदयस हिदाणि पाओग्गकारणसमवेदाणि संकिलेस - विसोधिणिबंधणाणि असंखेज्जलोगमेत्तद्वाणाणि होंति । पि सुभाणि असंखे लोगमेत्तविसोहिद्वाणाणि च पुणो कहिं पि सुक्क ( संकि ) लेसट्टाणाणि असंखेज्जलोगमेत्ताणि होंति । पुणो मिच्छत्तविरहिदाणि सासणसम्मादिट्ठि ( म्ह) मिच्छत्ताणताणुबंधिविरहिदाणि सम्मामिच्छाइट्ठी (ट्ठि) असंजदसम्माइट्ठीसु, पुणो तेहिं सहापच्चक्खाणविरहिदाणि संजदासंजदम्मि, पुणो पुव्वत्तहिं सह पच्चक्खाणविरहिदाणि वि पमत्तमंजदम्मि पुह पुह संकिलेसविसोहिद्वाणाणि असंखेज्जलोगमेत्ताणि होंति । पुणो अप्पमत्त - अपूव- ( अपुव्व ) करणसुद्धिसंजदेसु विसोअसंखेज्जलोगमेत्ताणि होंति । पुणो अणियट्टिम्मि उभयसेढीसु सवेदिचरिमसमयोत्त पुत्रयपय विद्धद्वाणाणि बारसपंतीसु पुह पुह अंतोमुहुत्तानि होंति । णवरि उवसमसेढीए चरिसमयअणि ट्टि पज्जवसाणं जाव पुव्वफद्दयपडिबद्धद्वाणाणि होति । पुणो तत्तो परं खवगसेढीए अपुव्वफद्दयवग्गण-बादर किट्टि सुहुम किट्टिपडिबद्धट्ठाणाणि कमेण चदुचदु-तिग-दुग- एगपंतीसु अंतोमुत्तमेत्ताणिहोंति । पुणो एवमुप्पण्णाणि एत्तियमेत्ताणि सव्वपरिणामट्ठाणाणि होंति । णवरि मिच्छत्तसहगदचरिमसंकिलेस - विसोहिट्ठाणेसु सष्णिपंचिदिय मिच्छा इट्ठि असणिपंचिदिएसु चउरिंदिसु तीइंदिए बीइंदिएसु एइंदिए (य) जीवेसु च उप्पण्णेसु कमेण णोइंदिय-सोइंदियचक्खि दियघाणिदिय जिब्भिदिय ( - तुगंदिय । णाणगदा, एग-दो- तिणि चत्तारि-पंच-सहाय वि. हित्तदो । अष्पष्पकसायोदयट्ठाणाणि पुह् पुह असंखेज्जलोग मेत्ताणि । ताणि संकिलेसविसोहिनामधेयेसु पविद्वानि होंति । पुणो एवमुप्पण्णच उकसायपडि बद्धछण्ण उदिपंतीयो सग-सगपाओग्गद्वाणे पविसिय एगपंती कायव्वा । एवमुप्पा इदकसायोदयट्ठाणेसु उक्कस्सट्ठिदिबंधमादि काढूण समयूणादिकमेण अंतोकोडा कोडिमेत्तधुवट्ठिदिबंधो त्ति पुह पुह असंखेज्जलोगमेत्ताणि कसायोदय संकिलेसणामधेयाणि विसेसहीणाणि कमेण होंति । णवरि विसोहिणामधेयकसायोदयणि सादुक्सट्ठिदिबंधपायोग्गप्पहु डिविसे साहियकमेण गच्छति जाव सगधुवट्ठदिति । तत्तो मिट्ठदिवियप्पेसु वि मिच्छा० -सासण० - सम्मामिच्छा० - असंजद०-संजदासंजद० - पमत्तापमत्त० अपुव्वेसु लब्भमाणाणि असंखेज्जलोगमेत्तद्वाणाणि होंति । णवरि मिच्छाइट्ठिअसंजदसम्माइट्ठि-संजदासंजद पमत्तापमत्तसंजदगुणट्ठाणेसु अधापवत्त-अव्वाणि यट्टिकरणा... Jain Education International www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy