SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ १४ ) परिशिष्ट ० णिमिणं । | स | मणुस्सगदि। ० मणुसाणुपुवी | स । एइंदियं । ० आदावं । ० थावरं |७२४ | स | सुहुमं । ० अपज्जत्त । ० साधारणं | स | दुगुंछा । ० भय । ० हस्स-सोगं । ०रदि ७१० अरदि। • इत्थि-पुरिस-णउंसगं | स | माणसंजलणं । ० कोधं । ० मायं 10 लोहं । | स । ७२३ दाणं । ० लाभं । ० भोगं । ० परिभोगं । ० वीरियं ।। स मण । ० ओधि । सुदं । ० मदि ७४ | स ओधिदसणं । ० अचक्खु । ० चक्खु | स । उच्चा-णीचागोदं | स | सादासादं | स २ । ७२७३ वेगुव्विय | स २ | तित्थयर| स २ | देवगदि । • वेगुब्वियंगोवंग--दवगदिपाओग्ग | स २२ ॥ ७२८ ७२७ तिरिक्ख-मणुस्साउ | स २२२ । णरकगति-तप्पाओग्ग | स २२२ | णिरय-देवाउ | स २२२२ ७२६ ७ ७२२४ २२४ । आहारं स २२२२| अंगोवंग । वीसुत्तरसयपयडीणमुच्चाराणं | स ८०००००००००००० | ७२७२ ७ख ९१७| स ००००० । स स ८००००००० स ००००/ स ०००० | स३ ओरा| ७ ख ९ ७ ख ५ । ७।३० । ।७।३०।५ । ७।३०।५ | ७।३०।५ । लियसरीरं ते जइगं कम्मइगं | स ओरालियसरीरबधणं । ० तेजइगबंधणं । ० कम्मइगं। |७३०३ | स ओरालियसंघाद । ० तेजइगं कम्मइगं । स | उवरितिरिक्खगदिआदीणं पुलां | ७।३०।५। व । एसो छादाल-सरपयडीणं आलावो। पुणो टिदि-अणुभागेसु पक्कमिदकम्मदव्वस्स अप्पाबहुगं गंथसिद्धं सुगममिदि तमपरूविय पुणो ठिदिणिसेयप्पडि पक्कमिदाणुभागम्सप्पाबहुगं णिक्खेवाइरियेण एवं परूविदं -समयाधिकाबाहट्टिदीए ठिदणिसेयस्स अणुभागो थोवो । पुणो तत्तो तदणंतर उवरिमठिदीए णिसेयस्सणुभागो अणंतगुणो । एवं तत्तो उवरिमुवरिमठिदीणं ट्ठिदिणिसेयाणं अणुभागा अणंतगुणाणंतगुणकमेण गच्छंति जा उप्पदिदुक्कस्सटिदिणिसेयस्स अणुभागो त्ति । एदस्स कारणं किंचि वत्तइस्सामो। तं जहा--ट्ठिदिअणुभागाणं बंधस्स कारणं कसायोदयजणिदपरिणामो चेव । स च परिणामो णाण-दसणलक्खणस्स जीवस्स कम्मक्खएण पत्तप्पसरूवस्स सब्बवत्थपरिच्छित्तीए सह जादाणंतसुहस्स तिविहकेवलिरुवस्स उवसंत-खीणकसायरूवस्स च साहावियो वीदरागपरिणामो होदि । तं च विणासियअणादिकम्मसंबंधं जीवस्स कसायोदय मिच्छत्तोदयसहिदो णोइंदियणाणोत्र जोगजत्तपंचिदिये वावारसहियो अणागारोवजोगसहिदो वा असंखेज्जलोगमेत्तसराग-दोस-मोहपरिणामभेदमुप्पाएदि । तं कथं ? मिच्छत्तं चउण्हं कसायचउक्काणं तिण्णं वेदाणं दोण्हं जगलाणं भय-दूगंछाणं पूह-पूहाणं जगलाणं उदयाणमणदयाण मिदि कमेण मोहकूल ठविय अक्खसंचारेण उदयवियप्पेसु उप्पाइदेसु छण्ण उदिमेत्तुदये वियप्पा होति । पुणो तत्तियमेत्तटाणे कसाय-णोकसायोदयपयडिसमूहस्स अणुभागमेगेगपत्तीए ठविय तत्थतणबंधुक्कस्साणुभागस्स अणंताणुबंधिलोभ-माया-लोह-माणपयडीणं कमेणेक्केकाणं च उवीसभेदभिण्णपंतीणमुक्कस्साणुJain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy