SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया ( २५ त्ति छहि इंदिएहि गुणिदे अट्ठारससयं होदि । ताणि मण वचि कायाणं पुह पुह संतोसं कति तितिगुणिदे चउवण्णसयं दोदि । पुणो एदाणि णाण दंसणोवजोगेण वि लब्भंति त्ति ताणं परावत्तणसंखेज्जवारं अणुसंघाणं होदित्ति संखेज्जरूवेहि गुणिदव्वाणि । पुणो एदाणमेक्के - क्काणं कालो मुहुत्तस्स असंखेज्जदिभागो होदि त्ति तेहिं गुणिदे तेसि सव्वकालसमूहो होदि । पुणो ताणि मुहुत्ते कदे चउवण्णसयमुहुत्ताणि होदि । ताणि णवसएहिं भागे हिदे छम्मासाणि तित्तिनियमो दो। एत्तो उवरिमेदेसि संघाणं ण लब्भदित्ति कुदो णव्वदे ? एदम्हादो चेव आरिसवयणादो । एदं परूवणमुदाहरणमेत्तं छम्माससाधणट्ठे परूविदं । तदो एवं चेव होदित्तिणाग्गहो कायव्वो । अहवा, सट्टसंखं एवं वत्तव्वं । तं जहा -- सदर सहस्सारइंदो होदून उप्पण्णस्स सादोदयनियमो अपज्जत्तद्धमंतोमुहुत्तेण समाणिय १ अवधिणाणेण अंतोमुहुत्तकालं परिणा (ण) - मिय २ तत्थ पुट्ठिय देवेहिं पुण्णपहकहणेण अंतोमुहुत्तं गमिय ३ एवं अभिसेयकरणेण ४ जिणाहिसे करणेण ५ पसाहणगहणेण ६ तस्स पट्टबंधकरणेण ७ तम्मि ओलग्गंत दिपदि (डिं) दस्स संतोसकरणेण ८ एवं सामाणियस्स ९ तायत्तीसदेवाणं पुह पुह पीदिमुप्पायंतेण ४२ एवं लोगपाल ४३ पारिसदेव ४४ अंगरक्ख ४५ आभियोग ४६ किब्भिस ४७ पदाति ४८ अट्ठमहादेवपमुहदेवी ५६ तित्थयरसंतकम्ममाहप्पेणाकडिदसगकप्पादो हेट्ठिम उवरिमकप्पदेवाणं पूजाकरण मागदाणं ५७ आभरणसहिदसगदेहाणं ५८ अच्चित्तदव्वाणं ५९ विउब्वणादिपज्जा - याणं च ६० इदि सट्ठिसंखाणि उप्पज्जंति । एत्तो उवरिमकिरियं पुव्वं व वत्तव्वं । एवमण्णेहि विपयारेहि जाणवत्तव्त्रं । एवं हस्स - रदीणं पिवत्तव्वं । पुणो असादस्सुदीरणाए जहण्णकालो एगसमयो । पृ० ६२. कथं ? मरणेण गुणपरावत्तणेण कारणणिरवेक्खाणमध्दुवोदएण इदि तिविपयारेण लब्भदि । तं कथं ? असादस्स वेदगो तिरिक्ख मणुस्सो होढूण बिदियसमए देवलोगं गदस्स होदि, तत्थ सादावेदणीयोदयणियमादो | अहवा, असादस्स वेदगो मणुस्सो वेदगो होदूण बिदियसमए अप्पमत्तगुणं गदो । तत्थ उदीरणाणवृत्तादो होदि । अहवा, देवगदीए असादमध्दुवोदयत्तादो एगसमयं वत्तत्व्वं । तं कथं ? गदिं पडुच्च अंतरपरूवणाए परुविदत्तादो । पुणो असादस्सुक्कस्सुढीरणाए कालो तेत्तीसं सागरोवमं साधि (दि) रेयं होदि । कुदो ? पाविट्ठ जीवाणं अंतरायियकम्मोदएण इंदियदुक्खुप्पादयदव्वपज्जायाणं संपादणाणुवसंधाणकालस्स तेत्तियमेत्तपमाणाणमुवलंभादो । ( पृ० ६२ ) तबंधक-माण- माया लोहाणं उदीरणकालो जहणणेण एगसमयो । कुदो ? एसि वेदगो वेदगो होदूण बिदियसमये सम्मामिच्छत्तं सम्मत्तं संजमासंजम संजमं च पडिवणे ठुदीरणत्तादो। एवमपच्चक्खाणाणं च वत्तव्वं । णवरि संजमासंजमं संजमं च पडिवज्जावेयव्वं । एवं पच्चक्खाणाणं च । णरि संजमं पडिवज्जावेयव्वं । अहवा मरणेण वि वाघादेण वि संभव जाणिवत्तां । पुणो संजलणाणं एगसमयं मरणेण वि वाघादेण वि संभवं जाणिय वत्तां । पुणो णीचा गोदस्मुदीरणकालो जहण्णेण एगसमयो । पृ० ६७. कुदो? णीचागोवेदगो अपच्चक्खाणं पच्चक्खाणं च पडिवण्णे उत्तरसरीरं विउब्विदे च For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy