SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट अहा (ह) वा एदेसि पयडोणं जहासरूवसामित्तमस्सियूण एवं चेवप्पाबहुगं एवं साहेयव्वं । तं जहा- मिच्छाइट्ठिगा बद्धक्कस्सदव्वं पुव्विल्लविभंजणम्हि चेव मिच्छताणताणुबंधीणमुक्कस्सं होदि । किमळं सासणेण बद्धाणताणुबंधीणं दव्वमस्सियूणुक्कस्ससामित्तमणंताणुबंधीणं ण उच्चदे ? दोसु वि गणट्ठाणेसु एदस्स समाणपक्कमदबत्तादो। अहवा एवं वा विहंजणविहाणं वत्तव्वं । तं जहा- मिच्छ इट्ठिम्मि बध्दुक्कस्समोह - णीयदव्वं आवलि० असं० भागेण खंडेदूणेगखंडरहिदे बहुखंडाणि सत्तारसभागं कादव्वाणि । किमह्र बज्झमाणबावीसपयडीओ भागहारो ण दिज्जदे ? ण, संजलणचउक्कभागेसु णोक सायभागाणं संपवेसुवलंभादो। एवं कादूण पुव्वं व सेसेयखंडं पक्खिविय सत्तारसेसु ठाणेसु ठिदेसु सगसगादिवग्गणप्पहुडिवग्गणरचणं काढूण णेदव्वं जाव सग-सगंतिमवग्गणे त्ति । णवरि अपच्चक्खाण माग-कोह-माया-लोह-पच्चक्खाणमाण-कोह-माया-लोह-संजलणमाण-कोह-माया--लोहाणंताणुबंधिमाणकोह-माया-लोह-मिच्छत्ताणं कमेणुक्कस्सबंधवग्गणाओ थवति । पुणो देसघादिसंबंधिसव्वपंतीओ एगठे कदे देसघादिमोहणीयदव्वं होदि । पुणो सव्वघादिसंबंधीणं सत्तारसपयडीणं दव्याणि वग्गणाणुसारीणि मिच्छत्तादिसत्तारसपयडीणं होति । तत्थ मिच्छत्ताणताणुबंधिचउकाणं उक्कस्साणि होति । पुणो असंजदसम्मादिट्ठीण वध्दुक्कस्सदव्वस्स विभंजणविहाणे भण्णमाणे मिच्छाइट्टिम्मि पुव्वविभंजिददव्वम्मि मिच्छत्तदव्वं घेत्तूण देसघादिम्मि पविखविय अणंताणुबंधिचउक्काणं दव्वं घेतूण पुव्विल्लाणंतरूवेण खंडिय तत्थ बहुखंडाणि देसघादीसु पक्खिविय सेसेयखंडं आवलि० असंखे० भागेण खंडेदूणेगखंडरहिदबहुखंडाणि बारसखंडाणि कादूण सेसेयखंडे पुनविहाणेग पविखत्तेसुप्पण्णबारसपुंजाणि घेत्तूण मिच्छाइट्ठिम्मि पुव्व विभंजिदेसु गहिदसेसबारसपुंजेसु संजलणादीसु कमेण पक्खित्तेसु विभंजिदं होदि । एत्थ पुणो अपच्चक्खाण च उक्काणं उक्कस्सं होदि, एत्थतणपुग्विल्लपयडिविसेसादो। संपहि पक्खित्तदव्वमणंतगुणहीणं होदि त्ति पुव्विल्लविसेसाहियकमो चेव अणंताणुबंधिमाणादीणं एदेहितो होदि। एदं विभंजणं होदि त्ति कथं णव्वदे ? ण, सम्माइट्ठिपरिणामेसु सव्वघादिदव्वावट्टाणादो। तं कथं परिच्छिज्जदे ? ण, पमत्तापमत्तसंजदेसु संजलणाणं सव्वघादिदवाणं णिम्मूलोवट्टणदंसणादो। पुणो संजदासंजदेसु वि एदेण कमेग अट्ठकसायाणं विभंजणविहाणं जाणिय वत्तव्यं । पुणो दसणावरणे भण्णमाणे मिच्छाइट्ठि-सासणसम्माइट्ठीहिं बध्दुक्कस्सदसणावरणदव्बे पुव्वं व विभंजिदे थीणगिद्धितियाणमुक्कस्सं होदि । पुणो सम्मामिच्छाइट्ठि-सम्माइट्ठीहि बध्दुक्कस्सदव्वे पुवं विभंजिदपयारेणेत्य पायोगं जाणिय विभजिदे पयला-णिद्दाणमुक्कस्सदव्वं होदि । पुणो सुहमसांपरायिगेसु बद्धदसणावरणदव्वस्साणंतिमभागं बेसदबावण्णरूवेहि खंडिय चउव्वीसखंडेसु अणंतभागभहियपमाणेसु गहिदेसु ताणि केवलदसणावरणमुक्कस्सदव्वं होदि । सेसट्ठावीस-बंसदखंडाणि देसूणाणि देसघादिसरूवेण परिणमंति त्ति ताणि तम्मि पक्खिविदव्वाणि। कथमेदं परिच्छिज्जदे ? चक्खु-अचक्खु-ओहिदसणावरणाणमेत्थ भज्झ (ज्ज) माणाणं पुवमेव णट्ठसव्वघादिबंधत्तादो। तेसिं एत्थ भागो णयि त्ति भज्झ ( ज्ज ) माणस्स वि सुठ्ठदबोवट्ठाणादो (?)। पुणो एत्थ पुव्वं व विससे ( विसे ) साहियकमो होदि त्ति वत्तव्यो। ____ पुणो एत्य बद्धणाणावरणदश्वविभंजणे कीरमाणे तत्थतणदव्वस्स अणंतिमभागं पंचतीसखंडाणि कादूण छखंडेसु अणंतभागवहिदे ( ए ) सु गहिदेस् ताणि केवलणाणावरणभागो होदि । सेसकिंचूणुगुतीसखंडाणि देसघादिसरूवेण परिणमंति । कुदो? देसघादिबंधणकरणट्ठाणे चउणाणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy