SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया वरणं ( वरणाणं ) णट्ठसव्वघादिबंधत्तादो। केवलणाणावरणमेक्क चेव सव्वघाइसरूवेण बज्झइ, तस्स विसुट्ठसव्वघादिदव्वोवट्टणादो। एसो अत्थो उक्कस्ससामित्ताणुसारिकरणळं इठेण परूविदो। अत्थदो पुण पुव्विल्लो व पहाणमिदि गेण्हिदनं । कुदो? एत्थ णाणदंसणावरणाणं छव्विहबंधगुक्कस्सदव्वाणि मिच्छाइट्ठिबंधुक्कस्सदव्वाणुसारीए ओवट्ठणादो । आहारसरीरपक्क० मणंतगुणं । १० ३६. कुदो ? सत्तविहबंधगुक्कस्सदव्वस्स छव्वीसदिमभागस्स चउब्भागत्तादो। तं पि कुदो? अपमत्तापुवकरणसंजदाणं तीसबंधएण बध्दुक्कस्सणामकम्मसमयपबद्धं विभंजमाणे तहोवलंभादो। कथं विभंजिज्जदि? उच्चदे- सव्वुक्कस्ससमयपबद्धमावलियाए असं० भागेण खंडेदुणेगखंडरहिदबहुखंडाणि बज्झमाणतीसपयडीसु चत्तारि सरीराणि एगभागं दोण्णि अंगोवंगाणि एगभागं लहंति त्ति छप्पयडीओ अवणिय सेसच उवीसपयडीसु दोपयडिसंखे पक्खित्ते छन्वीसाओ होति। तेहिं खंडिय छव्वीसट्टाणेसु ठविय सेसेयखंडं पुव्वविहाणेण पविखवियव्वं जाव चरिमखंडादो पड (ढ) मखंडे त्ति। तत्थ पढमखंडो गदिभागो होदि, बिदियखंडं जादिभागो विसेसाहिओ होदि, एवं विसेसाहियकमेण णेदव्वं जाव णिमिणो त्ति । पुणो एत्थ विसेसाहियं होदि त्ति कथं णव्वदे ? तिरिक्खगदीदो उवरि अजसकित्ती विसेसाहिया त्ति उत्तप्पाबहुगादो । पुणो तत्थ सरीरभागं घेत्तूण आवलि० असं० भागेण खंडेदुणेगखंडरहिदबहुखंडाणि चत्तरिखंडाणि कादूण सेसकिरियं पुव्वं व कदे तत्थ सव्वत्थोवं वेगुब्बिय० । आहारसरी० विसे । तेज० विसे । कम्म० विसे० । पुणो एत्यतणआहारसरीरं उक्कस्सं होदि । एवमुवरि वि विभंजविहाणं जाणिय वत्तव्यं । पुणो बेगुम्वियसरीर० विसे० । पृ० ३६. संखेज्जादिभागेण । कुदो? उक्कस्ससमयपबद्धस्स सत्तमभागस्स छव्वीसदिमभागस्स तिभागत्तदो। ओरालिय० विसे० । पृ० ३६. संखे० भागेण । कुदो? समयपबद्धस्स सत्त० एककवीसदिमभागस्स तिभागत्तादो । तेज. विसे० । कम्म० विसे० । पृ० ३७. कुदो? पयडिविसेसेण । आहारसरीरंगोवंग विसे० संखेज्ज० । कुदो? समयपबद्धस्स सत्तम० छब्बीसदिम० दुभागत्तादो। एदीए पयडीए अउत्तमप्पाबहुगं कथमेत्थ परूविज्जदे ? ण, उत्तप्पाबहुगेण सूचिदत्तादो। पुणो मज्झिमचउसंठाणाणं आदिल्लपंज (पंच) संघडणाणं तित्थयरस्स च पक्कम० विसे० संखे० । कुदो ? समय० सत्तमभा० सत्तावीसदिमभागत्तादो। णवरि पुविल्लादो चउठाणाणि सरिसाणि होऊण विसे० । पंच संघडणाणि सरिसाणि होदूण विसे० । तदो तित्थयरं वि० पयडिविसेसेण । पुणो णिरयगदी देवगदी विसे० (मू० संखेज्जगुणं )। पृ० ३७. संखेज्ज०। कुदो? समयपबद्धसत्तमभागस्स छब्बीसदिमभागत्तादो । कथमेत्थ विभंजणं करिदे? अट्ठावीसपयडिबंधम्मि पुव्वं व विभंजणकिरियमचुक्कतेण कीरदे । एत्थ सूचिददसपयडीण अप्पाबहुगं उच्चदे । तं जहा- समचउर० विसेस० । वेगुम्वियसरीरंगोवंगं विसे० । णिरयगदि-देवगदिपाओग्गा० सरिसं होऊण विसे० । पसत्थापसत्थ विहा० सरिसं० विसे० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy