SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया चरिमवग्गणे ति गंतूण सव्वघादिफद्दयादिवग्गणादिम्मि संखेज्जभागहाणीयो संखेज्जगुणहाणीयो जादाओ त्ति अणंतरोवणिधा तत्थ णट्ठा त्ति। तदो एवं विहविभंजणं ण घडदि त्ति? ण एस दोसो। कथं ? मूलपयडिटिदीसु मोहणीयस्सादिगिसेयादो असंखेज्जभागहीणकमेण अणंतरोवणिधा गंतूणेयवारं संखेज्जगणं होदण पूणो वि संखेज्जभागहीणकमेण गंतुण णोकसायट्रिदीसू थक्कासु संखेज्जभागहीणं जादं । तदो णोकसायद्विदीसु थक्कासु अणंतगुणहीणत्तदंसणादो, पुणो णाणावरणदसणावरण-मोहणीयमंतराइयाणं मूलपयडीणं बंधवग्गणासु अणंतभागहीणसरूवेण अणंतरोवणिधा गंतूण पुणो हीणाणुभागपयडीणं वग्गणासु टिदासु तत्थाणंतरोवणिधाए विणासुवलंभादो च। तदो जत्थ जत्थ अविरोधो तत्थ तत्थ तप्पदेसं मोत्तण पूणो उवरि वि अणंतरोवणिधा भवदि । कूदो ? मलत्तरपयडीण अणंतरोवणिधासमाणत्तादो। पुणो एत्थ चोदगो भणदि- एदमप्पाबहुगं ण घडदे। कुदो एदेसि पयडीणं उत्तुक्कस्ससामित्तेण सह विरुद्धत्तादो। कथं सामित्तेण सह विरुद्धमप्पाबहुामिदि चे उच्चदे। तं जहासव्वत्थोवमणंताणुबंधिमाणे० । कुदो ? सासणसम्मादिद्विम्मि बज्झमाणमणंताणुबंधम्मि अवज्ज( ज्झ ) माणमिच्छत्तदव्वं गच्छदि त्ति । कुदो? मोहणीयुक्कस्ससव्वघादिदव्वं पुव्वं व सत्तारसेसु विभंजिय ट्ठियस्स पंचमभागत्तादो । कोहे. विसे० । माया• विसे० । मोहे० विसे० । मिच्छत्ते० विसे० पयडिविसेसेण । अपच्चक्खाणमाणे० विसे० संखेज्ज०। कुदो? असंजद० बंधुक्कस्सदव्वं पुव्वं व बड्ड (बज्झ) माणबारसकसायेसु विभंजिदत्तादो। कोहे० विसे० । माया० विसे० । लोहे विसे० । पचलापचला० विसे० संखेज्जदिभा० । कुदो ? मिच्छादिट्ठि-सासणसम्मादिट्ठीहि बध्दुक्कस्स दव्वं पुव्वं व विभंजिदे णवमभागत्तादो। णिहाणिद्दा० विसे० । थीणगिद्धीए. विसे० । पच्चक्खाणमाणे० विसे० संखेज्ज० । कुदो ? संजदासंजदबध्दुक्कस्सदव्वं पुव्वं व भज्जमाणट्ठपयडीसु विभंजिदत्तादो । कोहे० विसे । माया० विसे । लोहे. विसे० । पयला० विसे० संखेज्जदि० । कुदो ? सम्मामिच्छादिदि-सम्मादिट्ठी हि बध्दुक्कस्सदव्वस (स्स) छब्भागत्तादो। णिद्दा० विसे० । केवलणाण० विसे० संखेज्जदिभागेण । कुदो ? छविह० णाणावरणदव्वस्स अणंतिमभागस्स पंचमभागत्तादो। एत्थ आइरियदेसियो भणदि- पुग्विल्लदेसघादिफद्दयवग्गणब्भंतरणाणागुण हाणिसलागाणं अण्णोण्णब्भत्तरासीदो तत्तो अणंतगुणहीणेत्थतणदेसघादिफद्दयवग्गणभंतरणाणागुणहाणिसलागाणं अण्णोण्णब्भत्तरासी अणंतगुणहीणो तस्स एत्थ भागहारोवलंभादो केवलणाणावरणदव्वेण अणंतगुणहीणेण होदव्वमिदि ? ण एस दोसो, पुबिल्लदेसघादिफद्दयवग्गणरचणुद्देसमुल्लंघिय पुव्विल्लसव्वघादिफद्युद्देसे चेव एत्थतणसव्वघादिफद्दयरचणुवलंभादो। पुविल्लण्णोण्णब्भत्थरासी चेव एत्थ वि भागहारोवलंभादो। पुणो केवलदंसणावरणं विसे० । पृ० ३६. संखेज्जदिभागेण। कुदो? छव्विहबंधगस्स दंसणावरणदव्वस्स अणंतिमभागस्स चउत्थभागत्तादो । कथं देसघादिबंधणकरणेण णट्टचक्खु-अचक्खु-ओहिदसणावरणसव्वघादिदव्वाणं एत्थ विभंजणमिदि चे-- ण, बज्झमाणकेवलणाण-केवलदसणावरणाणं पुन्विल्लभागहारपडिभागेण दव्वाणि होति त्ति । अहवा दोण्हं पि समाणा होंति त्ति वा वत्तव्बमेदमविरुद्धमप्पाबहुगमिदि । ण एस दोसो। कुदो ? वीसणं सबघादिपयडीणं जहासरूवेण उक्कस्ससामित्ताणुरूवं अप्पाबहुगमेत्त (त्थ ) ण विवक्खिदं होदि । तं कथमेवां परूविदविधाणागमविरुद्धत्तादो। तुम्हेहिं परूविधं (दं ) कथं सामित्तविरोध ण भवे ? ण, एत्थ एदेसि पयडीणं मिच्छाइट्ठिणा बध्दुक्कस्सदनं घेत्तूण परूविदत्तादो विरोधो पत्थि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy