SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ४ ) परिशिष्ट दब्वादो अणंतगुणहीणेण होदव्वं । ण च एवं, तत्तो एदस्स विसेसाहियस्स दंसणादो। तदो तप्पाओग्गाणंतरूवेहि खंडिदेगखंड सवघादिदव्वं होदि त्ति घेत्तव्यमिदि? ण एवं घेप्पमाणे सम्मत्तदेसघादिफद्दयवग्गणाणमणंतगुणसहिदाणं रचणं कादूण तस्स चरिमवग्गणादो तदणतरुवरिमवग्गणप्पहुडिरचिदाणं सम्मामिच्छत्तफद्दयवग्गणदव्वाणमणंतगुणेहि हीणेण होदव्वं । एवं सम्मामिच्छत्तदव्वादो मिच्छत्तदव्वेण अणंतगुणहीणेण होदव्वं । ण च एवं, सम्मत्तदव्वादो तेसिं दवाणमसंखेज्जगणमसंखेज्जगणकमेण अद्ध (व) दाणादो । बंधपयडीणं एस कमो, ण संताणमिति चे-ण, एवं संते मिच्छत्तस्सादिफदयादिवग्गणादो हेटुमसव्वघादि-देसघादिफद्दयाणं अण्णपयडिसंबंधीणं अस्तिऊण उत्तदोसो ण संभवदि तो वि संभवमिच्छिज्जयमाणे सम्मत्त नाणि अस्सिदण उत्तदोसो संभवदि, दोण्ठमण्णपयडिसंबंधेण तवरुवरि तेसि रचणाणं संबंधितणेण च समाणत्तादो। तदो सादिरेयमिच्छत्तदव्वं घेत्तण सेससव्वघादिकम्माण जहण्णवग्गणादो अणंतगुणहाणिमेत्तद्धाणं गंतूण ट्ठिदतेसिं वग्गणेहि सह मिच्छत्तस्सादिवग्गणस्सेगपरमाणुगदाणुभागो जेण सरिसं होदि तेण कारणेण तदणुभागवसेण मिच्छत्तं अप्पणो आदिवग्गणप्पहुडिरचिदे दोसो णत्थि त्ति सिद्धं ।। पुणो पुविल्लकिंचूणगहिदेगखंडमावलियाए असंखेज्जदिभागेण घादिदूण एयखंडमवणिय सेसबहुखंडं मिच्छत्त-सोलसकसाया इदि सत्तारसपयडीहिं खंडिय सत्तारसट्ठाणेसु ठविय पुणो पुव्वगहिदेगखंडं आवलियाए असंखेज्जदिभागेण खंडिदूणेगखंड रहिदबहुखंडे पढमपुंजे पक्खिविय सेसेयखंडं एदेण विधाणेण सेसपुंजेसु सेसं पक्खिवियव्वं जाव सत्तारसमपुंजे त्ति । णवरि सत्तारसमपुंजे एगभागो पक्खिवियव्यो । पुणो केइं एवं भणंति--आवलियाए असंखेज्जदिमभागे ( खंडणभागहारो ) ण होदि, किंतु पलिदोवमस्स असंखेज्जदिभागं खंडणभागहारमिदि भणंति । तदो उवदेसं लद्धण दोण्हमेक्कदरणिण्णवो कायव्यो । पुणो एवमुप्पण्णपुंजेसु सम्बत्थोवं अपच्चक्खाणमाणे उक्कस्सदव्वं जादं । कुदो ? तत्थं तिमपुंज (प) माणत्तादो । कोहे० विसेसाहियं । पृ ० ३६. कुदो ? पयडिविसेसेण ।। मायाए. विसेसाहियं । लोहे. विसेसाहियं । पच्चक्खाणमाणे. विसेसाहियं । कोहे० विसेसाहियं । माया० विसेसाहियं । लोहे. विसेसाहियं । पृ० ३६. पुणो माण ( ? ) संजलण-कोह-माण-माया-लोहाणं कमेणत्थ विसेमाहिया होति । कथमउत्तसंजलणचउक्काणं एत्थुद्देसे विहंजणं होदि त्ति जाणिज्जदे ? ण, अणुभागमाहप्पादो । तं कथं ? पच्चक्खाणाणुभागादो एदस्स अणुभागस्स अणंतगुणत्तादो णज्जदे । पुणो ताणि एत्थ ण गहिदाणि। कुदो ? उवरिमदेसघादिदव्वेसु पवेसिदत्तादो । णवरि बज्झ माणणोकसायसव्वघादिदव्वाणि एत्थुद्देसे पविट्ठाणि । कुदो ? दोण्हं एगभागत्तादो। अणंताणुबंधिमाणे० विसेसाहियं । कोहे० विसेसाहियं । माया० विसेसाहियं । कोहे विसेसाहियं । ( मिच्छत्ते विसेसाहियं )। केवलदंस० विसेसाहियं । पृ ३६. एत्थ चोदगो भणदि--चउणाणावरण-तिण्णिदसणावरण-च उसंजलण-णवणोकसायाणं अणंतरोवणिदा (धा ) अणुभागवग्गणासु तुम्मेहिं विभंजिदकमेण णेदं ण सक्किज्जदे। कुदो ? एदे ( दा ) सिं पयडीगं सग-सगादिवग्गणादो अगंतभागहीण क्रमेण देसघादिफद्दयवग्गणाण For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy